"मलेरियारोगः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३८:
==रोगोत्पत्तिः==
[[चित्रम्:Symptoms of Malaria.png|200px|thumb|रोगलक्षणानि]]
मनुष्येषु मलेरियारोगः द्विधा उत्पद्यते (सङ्क्रमितः भवति) । एक्सोएरिथ्रोसिटिक्-मलेरियारोगः एरिथ्रोसिटिक्-मलेरियारोगः च इति । एक्सोएरिथ्रोसिटिक् स्थरः यकृत् तथा अस्य व्यवस्थायां सङ्क्रमितः भवति । एरिथ्रोसिटिक् स्तरः रक्तकणेषु सङ्क्रमितः भवति । रोगसंक्रमितः मशकः यदा व्यक्तिं दशति तदा स्वलालारसेतस्य विद्यमानलालारसे विद्यमानाः स्पोरोजोवाय्ट्जीवाणवः रक्ते प्रविष्यप्रविश्य यकृत् प्रविशन्ति । ३० निमेषेषु स्पोरोजोवाय्ट्-अणवः हेपटोसैट्-कणान्कणेषु संक्रमिताः भवन्ति । ६तः १५ दिनेषु रोगलक्षणं विना स्वसंख्यान्स्वसंख्यां (रोगाणवः) वर्धयन्ति । [[यकृत्]]-प्रविश्य विभिन्नतया सहस्रसंख्यया मिरोजोवाय्ट्-अणवः उत्पत्स्यन्ते । यकृदस्ययकृदः अन्तर्भागे जीवाणवः संलग्नाः भवन्ति । परीक्षा समये न लभ्यन्तेलक्ष्यन्ते । परजीवाणवः रक्ते संक्रमिताः भवन्ति । परजीवाणवः मिरोजोवाय्ट्-जीवाणवश्च एकस्मिन् काले बहिरागत्य ज्वरबाधाम् उत्पादयन्ति इति । केचन मिरोजोवाय्ट्-जीवाणवः पुरुष-स्त्रीगेमेटोसैट्-रूपेण परिवर्तिताः भवन्ति । यदा मशकाः मनष्यंमनुष्यं दंशन्ति तदा रक्ते विद्यमानान् गेमेटोसैट्-जीवाणून् आकर्षयन्ति ।
==रोगनिर्णयः==
[[१८८०]] तमे वर्षे ’चार्ल्स लावेरन्’ नामकः प्रप्रथमतया रक्ते परजीवाणून् संशोधितवान् । रक्तपरीक्षा तु सूक्षदर्शकयन्त्रस्य सहायेन क्रियते । अनया परीक्षया एव मलेरियारोगस्य अस्तित्वं ज्ञातःज्ञातं भवति । आफ्रिकादेशे ज्वरं (रक्तनञ्जस्य) आघातं च सामन्यतया तीव्रमलेरीया इति अन्यथा निर्णयन्ति । मारणान्तिकरोगाणां चिकित्सायाः वैफल्याय एषः निर्णयः कारणीभूतः इति । तीव्रमलेरियारोगस्य निर्णयार्थं “प्यारासिटेमिया(रोगः)” एव समर्थः इति वक्तुं न शक्यते । किन्तु, प्यारासैटेमियारोगस्य इतराःइतरेषां सहवर्तिरोगाणां च सामर्थ्यंलक्षणं भवेदिति । अस्य रोगस्य निर्णयार्थं रक्तपरीक्षा तु आवश्यकी । किन्तु, लालारसस्य मूत्रस्य च पर्यायत्वेनापि परीक्षेतेपरीक्षा क्रियते
 
==चिकित्सा==
फाल्सिप्यारम्-संक्रमिताः अस्वस्थाः चेत् [[चिकित्सालयः|चिकित्सालये]] सत्वरचिकित्सा देया । वैव्याक्स्, ओवले-संक्रमिताः च अस्वस्थाः चेत् सत्वरचिकित्सा अनपेक्षिता किन्तु, बाह्यरोगविभागे चिकित्सां दातुं शक्यते इति । मलेरियाचिकित्सा निरोधकौषधान्निरोधकौषधेन संरक्षकक्रमान्संरक्षकक्रमेण च सहिता भवति । सुक्रमेसुक्रमेण यदि उपचारान्उपचाराः क्रियतेक्रियन्ते तर्हि अस्वस्थः स्वस्थः भविष्यति ।
 
==रोगनिरोधकनि औषधानि==
मलेरीयारोगस्य नैकानि औषधानि अद्यत्वे लभ्यन्ते । एतेषु औषधेषु परिणामकारि एवं न्यूनमूल्ये लभ्यमानं ’क्लोरोक्विन्’ [[औषधम्]] इति । अद्यापि बहुषु देशेषु अस्य उपयोगम् अधिकतया कुर्वन्ति । औषधनिरोधशक्तिसन्ततीनां विरुद्धं चिकित्सां दातुं बीटब्लाकर्-प्रोप्रोनोलाल्-औषदस्यऔषधस्य संशोधनं कृतम् इति । प्लास्मोडियं-जीवाणवः रक्तकणान् प्रविश्य रोगस्य संक्रमणं, परजीवाणूनां वृद्धिञ्च कुर्वन्ति । वृद्धिं संक्रमणञ्च प्रोप्रनोलाल्-औषधं निवारतम्निवारकम् अस्ति इति । प्रोप्रनोलाल्-औषधं मलेरिया रोगस्य चिकित्सार्थं बहु उपयुक्तम् इति [[२००६]] तमे वर्षे डिसम्बर्मासे ’नार्थवेश्ट्रन्’नार्थवेस्टर्न् विश्वविद्यालयः”विश्वविद्यालयेन” संशोधितःसंशोधितम् अस्ति ।
 
*अन्यानि औषधानि-
#अर्थेमेतर्-ल्यूमिफेन्ट्रिन् (वैद्यकीयचिकित्सायांवैद्यकीयचिकित्सायाम् अस्य औषधस्य उपयोगं कुर्वन्ति। वाणिज्योद्देश्यितनामनि कार्तेम्,रियमेत् च)
#अर्तेसुनेट्-अमोडियक्विन् (केवलं वैद्यकीयचिकित्सायांवैद्यकीयचिकित्सायाम् अस्य औषधस्य उपयोगं कुर्वन्ति।)
#अर्तेसुनेट्-मेल्प्लोक्विन् (केवलं वैद्यकीयचिकित्सायां अस्य औषधस्य उपयोगं कुर्वन्ति।)
#अर्तेसुनेट्-सल्फडाक्सिन्/पैरिमेथमैन् (केवलं वैद्यकीयचिकित्सायां अस्य औषधस्य उपयोगं कुर्वन्ति।)
"https://sa.wikipedia.org/wiki/मलेरियारोगः" इत्यस्माद् प्रतिप्राप्तम्