"अद्वैतवेदान्तः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
[[File:Mandukya.jpg|thumb|ॐ]]
अद्वैतवेदान्तः (Advaita Vedanta) दर्शनेषु अन्यतमः। न द्वैतम् अद्वैतम् । ज्ञानस्य चरमस्थितिरेव अद्वैतमित्युच्यते । शङ्कराचार्याणाम् आगमनात् प्रागपि अद्वितसिद्धान्तः आसीत् । परन्तु शङ्कराचार्याणाम् आगमनानन्तरं प्रसिद्धिं प्राप्तम् एतत् दर्शनम् ।
आस्य मतस्य प्रवर्तकः [[शङ्कराचार्यः]] इति प्रसिद्धिः सर्वत्र वर्तते । शाङ्करदर्शनं [[शङ्कराचार्यः]] प्रस्थानत्रयैः श्रुतिस्मृतिसूत्रैः समर्थितवान् अस्ति। अतः अस्य दर्शनस्य "शाङ्करदर्शनमित्यपि" प्रसिद्धिः अस्ति। अस्मिन् दर्शने जीवब्रह्मणोः ऐक्यं प्रतिपादयन्ति।
==तत्त्वम्==
अद्वैतवेदान्तस्य तत्त्वानां निरूपणे वैशिष्ट्यम् अस्ति । ब्रह्मतत्त्वमेव परमार्थः । अस्य परमार्थस्य भिन्नपरमार्थः नास्तीत्यतः एव अद्वैतसिद्धान्तः इति विख्यातः अस्ति । '''ब्रह्मसत्यं जगन्मिथ्याजीवो ब्रह्मैव नापरः''' इति अस्य सिद्धान्तः । तर्हि जगत्, जीवः नास्ति किम् ? एतौ न परमार्थौ । केवलम् अध्यासेन भासेते । अतस्मिन् तद् बुद्धिः (यत् नास्ति तत् अस्ति इति या भावना) अध्यासः इति ।
==मुख्यविषयाः==
* सृष्टिप्रक्रिया कारणवादः च
*सत्यत्वं ख्यातवादः च
*मोक्षस्वरूपम्
*माया
*अध्यासः
*अज्ञानम्
*ब्रह्म
*जीवः
*जगत्
==अवस्था==
जीवये जाग्रत्, स्वप्न, सुषुप्तिः इति तिस्रः अवस्थाः सन्ति। एवमेव व्यवहारावस्था, विचारावस्था, विज्ञानावस्था इति दशाभेदेन भिद्यन्ते अवस्थाः।
Line ९ ⟶ २१:
'''न निरोधो न चोत्पत्तिः न बद्धो न च साधकः।'''<br>
'''न मुमुक्षुः न वै मुक्तः इत्येषा परमार्थतः॥'''<br>
 
==अद्वैतपीठानि==
{| class="wikitable"
|-
!शिष्याः<br>(lineage)
!दिक्
!पीठानि
!महावाक्यानि
!वेदः
!सम्प्रदायः
|-
|[[पद्मपादाचार्यः]]
!पूर्वा
|गोवर्धनपीठम्
|प्रज्ञानं ब्रह्म (''Consciousness is Brahman'')
|[[ऋग्वेदः]]
|भोगावल(Bhogavala)
|-
|[[सुरेश्वराचार्यः]]
!दक्षिणम्
|श्रुङ्गेरी शारदापीठम्
|अहं ब्रह्मास्मि (''I am Brahman'')
|[[यजुर्वेदः]]
|भूरिवल (Bhūrivala)
|-
|[[हस्तामलकाचार्यः]]
!पश्चिमा
|द्वारकापीठम्
|तत्त्वमसि (''That thou art'')
|[[सामवेदः]]
| कितवल(Kitavala)
|-
|[[तोटकाचार्यः]]
!उत्तरम्
|ज्योतिर्मठपीठम्
|अयमात्माब्रह्म (''This Atman is Brahman'')
|[[अथर्ववेदः]]
|नन्दवल(Nandavala)
|}
==प्रमाणानि==
अद्वैतवेदान्ते ६ प्रमाणानि सन्ति। तानि,
Line ७३ ⟶ १२४:
|-
| स्वराज्यसिद्धिः || गङ्गाधरसरस्वतिः || १९ शतकम्
|}
 
==अध्ययनकेन्द्राणि==
{| class="wikitable"
|-
! नाम् !! राज्यम् !! सङ्केतः
|-
| राष्ट्रियसंस्कृतसंस्थानम् <br>http://www.sanskrit.nic.in || [[देहली]] (दशराज्येषु अस्ति) || राष्ट्रिय संस्कृत संस्थान
मा. स. वि. मन्त्रालय के अन्तर्गत स्थापित
56-57 इन्स्टीट्यूशनल एरिया जनकपुरी नई दिल्ली - 110 058
ई-मेल: rsks@nda.vsnl.net.in
|-
|राष्ट्रियसंस्कृतविद्यापीठम्<br>http://www.rsvidyapeetha.ac.in ||[[आन्ध्रप्रदेशराज्यम्|आन्ध्रप्रदेशः]]|| तिरुपतिः-५१७५०७. आन्ध्रप्रदेशः
|-
| श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविद्यापीठम् <br>http://www.slbsrsv.ac.in || [[देहली]]|| बि-४, कुतुब् इन्स्टिट्युशनल् येरिया, निव् देहली -११००१६
|}
"https://sa.wikipedia.org/wiki/अद्वैतवेदान्तः" इत्यस्माद् प्रतिप्राप्तम्