"यष्टिकन्दुकक्रीडा" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २५:
भारतेऽन्यासां कतिपयक्रीडानामिवेयं क्रीडाऽपि इंग्लैण्डत एव समागच्छत् । आंग्लसेनापदाधिकारिणः सर्वप्रथमं कलकत्तामहानगर्यां १६०५ तमे वर्षेऽक्रीडन । १६२५ ई. तोऽग्रे भारतीया अप्यस्यां रुचिमन्तोऽभवन् यद्यपि प्राचीना भारतीया ईदृशीमेव क्रीडामत्र ‘खडो -खुड्’ नाम्ना क्रीडन्ति स्म किञ्च पञ्चाम्बुप्रान्त्तेऽस्यां विशिष्य रुचिरवर्तत तथापि राष्ट्रिय- प्रतियोगितासु समावेशादियं कामपि विशिष्टां ख्यातिमर्जयन्ति सर्वत्र प्रासरत् । पंजाबप्रदेशस्य ‘संसारपुर’ ग्रामं त्वद्यापि ‘हाकी नर्सरी’ ति सम्बोधयन्ति ‘यतोऽनेके हाकीक्रीडकाः प्रसिद्धिं प्रापन् ।
 
==हाकीक्रीडायाःयष्टिकन्दुकक्रीडायाः प्रकाराः==
१ फील्ड्-हाकीयष्टिकन्दुकक्रीडा<br />
२ ऐस्-हाकीयष्टिकन्दुकक्रीडा<br />
३ रोल्लन्-हाकीयष्टिकन्दुकक्रीडा<br />
४ स्लेड्ज्-हाकीयष्टिकन्दुकक्रीडा<br />
५ स्ट्रीट्(डेक्)-हाकीयष्टिकन्दुकक्रीडा<br />
 
==क्रीडाङ्गणं क्रीडोपकरणानि च==
"https://sa.wikipedia.org/wiki/यष्टिकन्दुकक्रीडा" इत्यस्माद् प्रतिप्राप्तम्