"अद्वैतवेदान्तः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६:
==मुख्यविषयाः==
===सृष्टिप्रक्रिया कारणवादः च===
ब्रह्म मयोपाधिना सहितः ईश्वरो भूत्वा जगतः सृष्टेः कारणीभूतः अस्ति । जगतः सृष्टिः इच्छापूर्विका । अस्यां सृष्टिप्रक्रियायां ईश्वरः निमित्तकारणम् भवति । ईश्वरस्य सङ्कल्पेनैव आदौ आकाशस्य समनन्तरं क्रमशः वायोः, तेजसः, जलस्य, पृथिव्याः च पञ्चभूतानां सृष्टिः अभवत् <ref>jhskjahshashj </ref>
* सत्यत्वं ख्यातवादः च
* मोक्षस्वरूपम्
पङ्क्तिः १४६:
*[[अद्वैतवेदान्तस्य ग्रन्थाः]]
[[File:Raja Ravi Varma - Sankaracharya.jpg|left|200px]]
==आधाराः==
<ref>jhskjahshashj </ref>
 
 
<references/>
 
"https://sa.wikipedia.org/wiki/अद्वैतवेदान्तः" इत्यस्माद् प्रतिप्राप्तम्