"अद्वैतवेदान्तः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[File:MandukyaShri Shankaracharya.jpg|thumb|150px|[[शङ्कराचार्यः]]]]
अद्वैतवेदान्तः (Advaita Vedanta) दर्शनेषु अन्यतमः। न द्वैतम् अद्वैतम् । ज्ञानस्य चरमस्थितिरेव अद्वैतमित्युच्यते । शङ्कराचार्याणाम् आगमनात् प्रागपि अद्वैतसिद्धान्तः आसीत् । परन्तु शङ्कराचार्याणाम् आगमनानन्तरं प्रसिद्धिं गतम् एतत् दर्शनम् ।
आस्य मतस्य प्रवर्तकः [[शङ्कराचार्यः]] । शाङ्करदर्शनं [[शङ्कराचार्यः]] प्रस्थानत्रयेन श्रुतिस्मृतिसूत्रैः समर्थितवान् अस्ति। अतः अस्य दर्शनस्य "शाङ्करदर्शनमित्यपि" प्रसिद्धिः अस्ति। अस्मिन् दर्शने जीवब्रह्मणोः ऐक्यं प्रतिपादयन्ति।
पङ्क्तिः १४२:
| श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविद्यापीठम् <br>http://www.slbsrsv.ac.in || [[देहली]]|| बि-४, कुतुब् इन्स्टिट्युशनल् येरिया, निव् देहली -११००१६
|}
==सम्बद्धलेखाः==
*[[अद्वैतवेदान्तस्य ग्रन्थाः]]
*[[शङ्कराचार्यः]
[[File:Raja Ravi Varma - Sankaracharya.jpg|left|200px]]
 
==आधाराः==
 
"https://sa.wikipedia.org/wiki/अद्वैतवेदान्तः" इत्यस्माद् प्रतिप्राप्तम्