"महाराष्ट्रराज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८१:
 
 
'''महाराष्ट्रराज्यम्''' (Maharashtra) [[भारतम्|भारतस्‍य]] पश्‍चिमे विद्यमानं किञ्चन राज्यम् अस्‍ति । [[मुम्बई]] इति महाराष्ट्रराज्यस्य राजधानी । अन्यानि नगराणि [[नागपुरम्|नागपुरं]], [[पुणे]], [[सोलापुरम्]] इत्यादयः। [[भारतम्|भारतस्य]] ९.८४% क्षेत्रफलं महाराष्ट्रराज्ये अस्ति । महाराष्ट्रस्य जनसन्ख्या ९,६७,५२,२४७ मिता । जनसंख्यायाः घनत्वम् ३१४.४२ जनाः प्रति वर्ग किमी. इत्यस्ति । महाराष्ट्रम् अतीव धनसम्पन्नम् राज्यम् अस्ति । अयं प्रान्तः [[भारतम्|भारतस्य]] सकलगृहोत्पादने १३.२% , औद्योगिक उत्पादने च १५% च योगदानं करोति । क्षेत्रफलस्य दृष्टया महाराष्ट्रं [[भारतम्|भारतस्य]] तृतीयं तथा लोकसंख्या विषये च द्वितीयं राज्यं भवति । [[भारतम्|भारतस्य]] विकसित राज्यंविकसितराज्यं अस्ति महाराष्ट्रंमहाराष्ट्रम् । राज्यस्य पश्चिमे अरबी समुद्रतट: वर्तते । [[मुम्बई]] महाराष्ट्रस्य राजधानी, [[नागपुरम्|नागपुरं]] तु महाराष्ट्रस्य उपराजधानी ।
 
== नाम्नः उगम: ==
अशोकस्य काले " राष्ट्रिक " अनन्तरं " महाराष्ट्र्" इति नामना प्रसिद्दप्रसिद्ध: अभुत्अद्भुत् ऐतद्एतद् रज्यं-राज्यं- ह्युएन-त्सांगादि पथिकादिनां मतंमतम् । राष्ट्रस्य ' महाराष्ट्र ' इति नाम प्राकृत भाषायाम् ' महाराष्ट्री ' शब्दात् भवेत् इति मन्ये । केषांचित् मते ऐतत्एतत् राज्यस्य नाम "महाकांतार" (महान् वने- दंडकारण्य) इति शब्दस्य अपभ्रंश: वर्तते ।
 
== इतिहासः ==
भारतीयस्वतंत्र्यसंग्रामेभारतीयस्वातंत्र्यसंग्रामे महाराष्ट्रराज्यस्य [[मुम्बई|मुम्बयीनगर्याःमुम्बईनगर्याः]] च योगदानं अपूर्वमासीत्। भारतीय-काँग्रेस- इत्यस्य सङ्घटनस्य प्रथमं सम्मेलनं अत्रैव अभवत्। तथा हि पूजनीयेन [[महात्मा गान्धिः|महात्मागान्धीमहोदयेन]] एकसहस्र-नवशतद्विचत्वारिंशत्तमे(१९२४) ख्रिस्तब्देख्रिस्ताब्दे ऑगस्ट-मासस्य नवम्यां तिथौ अत्रत्यगोवालियाटॅंकतः 'मुच्यतां भारतवर्षम्' इति घोषणा दत्ता आसीत् । तदा समग्र:अपि देशः रोमाञ्चितः अभवत् । स्वातंत्र्यपूर्वकालादारभ्य समाजसुधारणास्वपि सकलं महाराष्ट्रराज्यम् अग्रेसरमासीत् । यतः महात्मा फुले, राजर्षिशाहूछत्रपतिः , भारतरत्नं डॉ. [[बि.आर्.अम्बेड्करः|अम्बेडकरमहोदयसदृशाआम्बेडकरमहोदयसदृशा:]] अग्रगण्या: समाजोद्धारका: महाराष्ट्रराज्यमिदं अलंकृतवंतःअलंकृतवन्तः । लोकमान्यतिलकसदृशा अभूतपूर्वा राष्ट्रियनेतारः अत्र जन्म प्राप्तवन्त: सन्ति । शून्यषण्णवैकमिते मे मासस्य प्रथमदिनाङ्के महाराष्ट्रराज्यं निर्मितम् । ततः प्रभृति:रज्येनानेनराज्येनानेन प्रगतिपथे एव पदं कृतम्. |
 
== भूगोलम् ==
पङ्क्तिः ९४:
[[चित्रम्:Maharashtra locator map.png|thumb|500px|महाराष्ट्रस्य षण्णां विभागानां मानचित्रम्]]
 
सह्याद्री पर्वतश्रेणिः (वा [[पश्चिमघट्टाः]]) महाराष्ट्रस्य तीरस्य समान्तरम् अस्ति । तस्याः पश्चिमे कोङ्कण-तटप्रदेश: वर्तते । पर्वतमालायाः पूर्वदिशायां दक्खन्दक्खन अधित्यका: सन्ति । एष: बह्वीनां नदीनां स्रोतःअस्ति । महाराष्ट्रे ३५ जनपदाः. अपि च षड्विभागाः सन्ति. [[औरङ्गाबादमण्डलम्|औरङ्गाबाद:]], [[अमरावतीमण्डलम् |अमरावती]], कोङ्कणं, नागपुरं, नाशिकं, पुणे च एते षड्विभागाः । भूगोलस्य, इतिहासस्य च अनुसारं महाराष्ट्रे पञ्चविभागाः. विदर्भ: (नागपुरम् [[अमरावती]]), मराठवाडा (औरङ्गाबाद), खान्देश: उत्तरमहाराष्ट्रं(नाशिक), पश्चिम महाराष्ट्रं (पुणे), कोंकण च ते पञ्चविभागाः.
 
{| class="wikitable"
"https://sa.wikipedia.org/wiki/महाराष्ट्रराज्यम्" इत्यस्माद् प्रतिप्राप्तम्