"गणेशचतुर्थी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[File:Gsb.jpg|thumb|'''चतुर्थिपर्वणः मृत्तिकागणपतिः''']]
[[File:Gsb.jpg|thumb|'''चतुर्थिपर्वणः मृत्तिकागणपतिः''']]प्रायः समग्रे [[भारतम्|भारतदेशे]] आचर्यमाणं पर्व अस्ति गणेशचतुर्थी । कुत्रचित् गौरीपर्वणः आचरणं न भवति चेदपि गणेशचतुर्थीं तु आचरन्ति एव । अयं गणेशः गौरीपुत्रः इत्येव प्रसिद्धः । [[शिवः|शिवगणानाम्]] अधिपतिः, विघ्ननिवारकः , आदिपूज्यः च । '''“आदावेवआदावेव समस्तकर्मसु बलिं गृह्णाति भक्तार्पितम्”भक्तार्पितम्''' इति वाक्यमेव सः आदिपूज्यः इत्यंशं समर्थयति । “पञ्चायतन”देवतासुपञ्चायतनदेवतासु अपि अन्यतमः अस्ति गणेशः । जगतः सृष्टि-स्थिति-लयकारकः अपि सः एव । सर्वमयः सः परमात्मा । '''“त्वमेवत्वमेव केवलं कर्तासि, त्वमेव केवलं धर्तासि, त्वमेव केवलं हर्तासि, त्वमेव सर्वं खल्विदं ब्रह्मासि, त्वं साक्षादात्मासि नित्यं, त्वं [[ब्रह्मा]] त्वं [[विष्णुः|विष्णुस्त्वं]] [[शिवः|रुद्र]]स्त्वम्न्द्रस्त्वमग्निस्त्वंस्त्वमिन्द्रस्त्वमग्निस्त्वं [[वायुः|वायुस्त्वं]] [[सूर्यः|सूर्यस्त्वं]] [[चन्द्रः|चन्द्रमा]]स्त्वं ब्रह्म्भूर्भुवस्सुवरोम्”ब्रह्म्भूर्भुवस्सुवरोम्''' इत्याशयं प्रकाशयति [[गाणपत्यथर्वशीर्षमहोपनिषत्]] । [[पुराणम्|पुराणे]][[इतिहासः|तिहासाइतिहासा]][[आगमः|गमादिषु]] तस्य रूप-महिमा-उपासनादिकं स्पष्टतया निरूपितम् अस्ति । '''“कलौकलौ दुर्गाविनायकौ”दुर्गाविनायकौ''' इति वाक्यानुसारं गणेशः अस्मिन् कलियुगे सर्वत्रापि विशेषपूजां प्राप्नुवन्नस्ति । न केवलं भारते तस्य आराधनं क्रियते अपि तु [[बर्मा]], [[मलेश्या]], [[इण्डोनेशिया]], [[चीना]], [[सुमात्रा]], [[जावा]], [[जपान्]] इत्यादिषु देशेषु अपि पूजां प्राप्नोति गणेशः ।
 
 
"https://sa.wikipedia.org/wiki/गणेशचतुर्थी" इत्यस्माद् प्रतिप्राप्तम्