"द्वैतदर्शनम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
त्रिषु वेदान्तेषु '''माध्वसिद्धान्तः''' अन्यतमः अस्ति । द्वैतपदस्य भेदः इत्यर्थः । ।अस्यअस्य मतस्य “ब्रह्मसम्प्रदायः” इत्यपि व्यवहारो अस्ति । अस्य सिद्धान्तस्य प्रतिपादकः [[मध्वाचार्यः]] भवति। [[मध्वाचार्यः|मध्वाचार्यस्य]] अपरं नाम "पूर्णप्रज्ञः" इति। एवमेव "आनन्दतीर्थः" इत्यपि प्रसिद्धिरस्य। यद्यपि जीवेश्वरयोः भेदं सांख्याः, नैय्यायिकाः, वैशेषिकाः, जैमिनीयादयः अङ्गीकुर्वन्ति। तथापि अस्य सिद्धान्तस्यैव द्वैतदर्शनमिति नाम प्रसिद्धम् अस्ति। अस्मिन्न दर्शने परमात्म, जीवात्म, जडस्यच परस्परं भेदं निरूपितम् अस्ति । स्वतन्त्रास्वतन्त्रेति द्वे तत्त्वे वर्तेते । तयोः तत्त्वयोः निरूपणे एव रतम् इदं शास्त्रम् । अतः अस्यैव दर्शनस्य द्वैतदर्शनम् इति विचक्षणाः अभिप्रयन्ति । तत्त्वप्रतिपादकः श्लोकः,<br>
:'''स्वतन्त्रमस्वतन्त्रं च द्विविधं तत्त्वमिष्यते ।'''
एवमेव "आनन्दतीर्थः" इत्यपि प्रसिद्धिरस्य। यद्यपि जीवेश्वरयोः भेदं सांख्याः, नैय्यायिकाः, वैशेषिकाः, जैमिनीयादयः अङ्गीकुर्वन्ति। तथापि अस्य सिद्धान्तस्यैव द्वैतदर्शनमिति नाम प्रसिद्धम् अस्ति। अस्मिन्न दर्शने परमात्म, जीवात्म, जडस्यच परस्परं भेदं निरूपितम् अस्ति । अस्य मतस्य “ब्रह्मसम्प्रदायः” इत्यपि व्यवहारो अस्ति।
::'''स्वतन्त्रो भगवान् विष्णुः भावाभावौ द्विधेतरत् ॥''' <ref> तत्त्वसंख्यानम्, श्लोकसंख्या-१ </ref>
 
==दर्शनविकासः==
वेदाः चत्वाराः । रुग्वेदः, यजुर्वेदः, सामवेदः, अथर्वश्च । एतेषु चतुर्षु संहितासु तत्र तत्र विद्यमानान् विष्णोः सम्बन्धित उल्लेखान् , जगतः सत्यत्त्व उल्लेखान् च उद्धृत्य प्रधानतया विचारितम् अस्मिन् दर्शने । उपनिषद्ब्राह्मणारण्यकेषु अपि उल्लेखाः उपलभ्यन्ते । एतेषु सर्वेषु पञ्चभेदानां विषये स्पष्टोल्लेखाः लभ्यन्ते पञ्चभेदान् प्रतिपाद्यन्ते च इति द्वैतिनां दर्शनिकानाम् अभिप्रायः। वेद-पञ्चरात्राणां आधारेण परब्रह्म नारायणः, वासुदेवः, सङ्कर्षणः, प्रद्युम्नः, अनिरुद्धादीनि रूपाणि सृष्टिस्थितिलयादिकं कुर्वन्ति इति प्रतिपादितम् अस्मिन् दर्शने । भागवतपुराणे निरूपितो धर्मः एव द्वैतदर्शनस्य सारभूतः । पञ्चरात्रागमे उक्ताः उल्लेखाः प्रमाणीभूताः । अस्य कर्ता नारायणस्य अवतारभूतः इति । अत्र प्रमाणानि अपि दत्तानि,
:महिदासाभिदो जज्ञ इतरायास्तपोबलात् ।
::साक्षात् स भगवान् विष्णुः यस्तन्त्रं वैष्णवं व्यधात् ॥
:त्रृतीयमृषिसर्गं नै देवर्षित्वमुपेत्य सः ।
::तन्त्रं सात्त्वतमाचष्ट नैष्कर्म्यं कर्मणां यतः ॥<ref> भागवतमहापुराणम् </ref>
एवं पुराणानि इतिहासाश्च वेदार्थान् एव प्रतिपादयनि । '''श्रुतेरिवार्थं स्मृतिरन्वगच्छत्''' <ref> रघुवंशमहाकाव्यम् </ref> इत्यादीनि वाक्यानि अपि अनुमोदयन्ति । अतः पुराणादीनि दर्शनविकासकानि भवन्ति । पुराणादीनि निश्चितसिद्धान्तान् निरूपयन्ति । प्रमाणश्लोकः विद्यते । तद्यथा, <br>
:
==सारः==
अस्य सिद्धान्तस्य सारः (प्रमेयसारः) एकस्मिन् श्लोके निरूपितम् अस्ति । तद्यथा,<br>
Line ९७ ⟶ १०८:
* [http://www.tatvavada.org Tatvavada]
* [http://www.iep.utm.edu/m/madhva.htm Madhva's differences with Sankara and Ramanuja.]
 
==आधाराः==
 
 
<references/>
[[वर्गः:दर्शनानि]]
[[वर्गः:आस्तिकदर्शनानि]]
"https://sa.wikipedia.org/wiki/द्वैतदर्शनम्" इत्यस्माद् प्रतिप्राप्तम्