"तमिळलिपिः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १४:
|imagesize=250px
}}
==इतिहासः==
===निदर्शानानि===
तमिळलिपेः प्राचीनतमनिदर्शनं दक्षिणभारतस्य प्रस्तरगुम्फातः लब्धम् । अस्य शिलाभिलेखस्य कालः क्रैस्तपूर्वं द्वितीयतः प्रथमशतब्दी आसीत् इति पुरातत्वविदुषाणां मतम् । परन्तु अस्या लिपेः प्राचीनत्वविषये सङ्केतसूत्राणि अत्र लब्धानि, यस्मात् अनुमीयते एषा लिपिः क्रैस्तपूर्वं पञ्चशतके अपि जीविता आसीत् । क्रैस्तवीय सप्तमशताब्द्याः निदर्शनरूपेण प्राप्तलेखेषु [[संस्कृतम्|संस्कृतं]] तथा [[तमिळ्|तमिळ]] इति द्वे भाषे प्रयुज्यमाने आस्ताम् । [[संस्कृतम्|संस्कृत]]भाषया लेखनार्थं [[ग्रन्थलिपिः]] प्रयुक्ता आसीत् । [[तमिळ्|तमिळ]]भाषया लेखनार्थं प्रयुज्यमानालिपेः(तत्कालीनलिपेः) सादृश्यं [[ग्रन्थलिपिः|ग्रन्थलिप्या]] सह आसीत् । पल्लवराजस्य परमेश्वरवर्मणस्य '''कूरम''' दानपत्रे [[संस्कृतम्|संस्कृतं]] [[तमिळ्|तमिळ]] भाषयोः लेखः अस्ति पल्लवराजः नन्दिवर्मनस्य '''कसाकुडि''' इति दानपत्रे, उदयेन्दिरमस्य दानपत्रेऽपि प्राचीनतामिळलिपिना उत्कीर्णाः नितयः सन्ति '''कूरम''' इति लेखस्य 'अ', 'आ', 'इ', 'उ', 'ओ', 'च', 'ञ', 'ण', 'त', 'न', 'प', 'य' एवं 'व' एतैः वर्णैः सह सादृश्यं अपरस्थलेप्राप्तः संस्कृतलेखे दृश्यते ।
 
===अभिलेखाः===
==निदर्शानानि==
पल्लवशासकाः चोल एवं पाण्ड्य सादृशं संस्कृतेन सह स्थानीयजनभाषा [[तमिळ्|तमिळ]]भाषायाः अपि समादरं कुर्वन्ति स्म । एतास्मात् अभिलेखाः [[संस्कृतम्|संस्कृतं]] तथा [[तमिळ्]] उभयाभ्यां भाषाभ्याम् उत्कीर्णाः सन्ति । दशमशतब्द्याः अभिलेखतः तमिळ् तथा [[ग्रन्थलिपिः|ग्रन्थलिपे]]र्भेदाः ज्ञायते सुस्पष्टतया । तमिळलिपिना उत्कीर्णः प्राचीनतम अभिलेखः पल्लवतिलक इति राजवंशस्य दन्तिवर्मणस्य '''तिरुवेळ्ळरै''' शिलाभिलेखः । अस्मिन लेखे एकं सुन्दरं तमिळकाव्यं वर्णितम् अस्ति । तथा प्रसिद्धलेखेषु राष्ट्रकूटप्रदेशस्य तृतीयकृष्णराज्ञः '''तिरुक्कोवलूर''' तथा '''वेल्लूर''' अभिलेखौ अन्यतमौ ।
तमिळलिपेः प्राचीनतमनिदर्शनं दक्षिणभारतस्य प्रस्तरगुम्फातः लब्धम् । अस्य शिलाभिलेखस्य कालः क्रैस्तपूर्वं द्वितीयतः प्रथमशतब्दी आसीत् इति पुरातत्वविदुषाणां मतम् । परन्तु अस्या लिपेः प्राचीनत्वविषये सङ्केतसूत्राणि अत्र लब्धानि, यस्मात् अनुमीयते एषा लिपिः क्रैस्तपूर्वं पञ्चशतके अपि जीविता आसीत् । क्रैस्तवीय सप्तमशताब्द्याः निदर्शनरूपेण प्राप्तलेखेषु [[संस्कृतम्|संस्कृतं]] तथा [[तमिळ्|तमिळ]] इति द्वे भाषे प्रयुज्यमाने आस्ताम् । [[संस्कृतम्|संस्कृत]]भाषया लेखनार्थं [[ग्रन्थलिपिः]] प्रयुक्ता आसीत् । [[तमिळ्|तमिळ]]भाषया लेखनार्थं प्रयुज्यमानालिपेः(तत्कालीनलिपेः) सादृश्यं [[ग्रन्थलिपिः|ग्रन्थलिप्या]] सह आसीत् ।
तमिळलिपिना उत्कीर्णः राजेन्द्रचोलस्य 'तिरुमलै' इति क्षेत्रे प्रस्तरखण्डे एकः अभिलेखः प्राप्तः । विजयनगरसाम्राज्यस्य नरपतयः अपि [[तमिळ्]] अध्युषितप्रदेशेषु तमिळलिपेः प्रयोगः कृतवन्तः । शक सं. १३०८ (१३८७ ईसवीय) काले विजयनगरस्य राज्ञः विरूपाक्षस्य '''शोरेक्कावूर''' इति प्रदेशतः तमिळलिपिना लिखितः अभिलेखः तदेव अनुमोदयति ।
 
==वर्तमानस्थितिः==
 
पञ्चदशशताब्द्यानन्तरं तमिळलिपिः वर्तमानतमिळलिपेः रूपधारणं कृतवती । परन्तु उनविंशशतके अस्याः लिपेः मुद्रणरूपम् आगमनस्य प्राक् किञ्चिदेव परिवर्तितम् आसीत् ।
<!----पल्लवराजा परमेश्वर वर्मन के कूरम दानपत्र में संस्कृत और तमिल दोनों ही भाषाओं के लेख मिलते हैं। इसी प्रकार, पल्लव राजा नंदि वर्मन के कसाकुडि-दानपत्र और उदयेंदिरम् के दानपत्र में तमिल अंश देखने को मिलते हैं। कूरम दानपत्र 7वीं शताब्दी का है और इसके तमिल लेख 'अ', 'आ', 'इ', 'उ', 'ओ', 'च', 'ञ', 'ण', 'त', 'न', 'प', 'य' और 'व' अक्षर उसी दानपत्र के संस्कृत लेख के अक्षरों से मिलते हैं। कसाकुडि-दानपत्र 8वीं शताब्दी का है, और इसके भी बहुत-से अक्षर ग्रन्थ लिपि से मिलते-जुलते हैं।
१४०३ शकाब्दे(१४८३ ईसवीये) महामण्डलेश्वरस्य '''वालक्कायम्''' प्रदेशतः प्राप्तशिलालेखस्य अक्षराणि वर्तमानतमिळलिपिना सह समानतां भजते।
अभिलेख
 
पल्लव शासक, अपने उत्तराधिकारी चोल और पाण्ड्यों की तरह, संस्कृत के साथ स्थानीय जनता की तमिल भाषा का भी आदर करते थे, इसीलिए उनके अभिलेख इन दोनों भाषाओं में मिलते हैं। नौवीं-दसवीं शताब्दी के अभिलेखों को देखने से पता चलता है कि तमिल लिपि, ग्रन्थ लिपि के साथ-साथ स्वतंत्र रूप से विकसित हो रही थी। इन दो शताब्दियों के तमिल लेखों में प्रमुख हैं- पल्लवतिलकवंशी राजा दंतिवर्मन के समय का तिरुवेळ्ळरै लेख, राष्ट्रकूट राजा कृष्णराज तृतीय के समय के तिरुक्कोवलूर और वेल्लूर लेख। इनमें दंतिवर्मन के समय का तिरुवेळ्ळरै लेख सुन्दर तमिल काव्य में है।
 
पल्लवों की तरह चोल राजाओं के अभिलेख भी संस्कृत और तमिल दोनों में मिलते हैं। चोल राजा राजराज 985 ई. में तंजावुर की गद्दी पर बैठा था। उसने दक्षिण भारत के अधिकांश प्रदेश पर अधिकार करके सिंहल के साथ-साथ लक्कादिव- मालदीव द्वीपों को भी अपने राज्य में मिला लिया था। उसके बाद 1012 ई. में राजेन्द्र चोल राजा बना। राजेन्द्र ने एक जंगी बेड़ा लेकर श्रीविजय (सुमात्रा) पर आक्रमण करके शैलेन्द्रों को पराजित किया था। उसने गौड़ देश को भी अपने राज्य में मिला लिया था। इन दो चोल राजाओं का शासन दक्षिण भारत के इतिहास का अत्यन्त गौरवशाली अध्याय है। इन्होंने संस्कृत के साथ-साथ तमिल भाषा को भी आश्रय दिया था। इनकी विजयों की तरह इनका कृतित्व भी भव्य है। इनके अभिलेख संस्कृत भाषा (ग्रन्थ लिपि) और तमिल भाषा (तमिल लिपि) दोनों में ही मिलते हैं। राजेन्द्र चोल का ग्रन्थ लिपि में लिखा हुआ संस्कृत भाषा का तिरुवलंगाडु दानपत्र तो अभिलेखों के इतिहास में अपना विशेष स्थान रखता है। इसमें तांबे के बड़े-बड़े 31 पत्र हैं, जिन्हें छेद करके एक मोटे कड़े से बाँधा गया है। इस कड़े पर एक बड़ी-सी मुहर है।
 
तमिल लिपि में राजेन्द्र चोल का तिरुमलै की चट्टान पर एक लेख मिलता है। उसी प्रकार, तंजावुर के बृहदीश्वर मन्दिर में भी उसका लेख अंकित है। इन लेखों की तमिल लिपि में और तत्कालीन ग्रन्थ लिपि में स्पष्ट अन्तर दिखाई देता है।
विजयनगर के राजाओं ने भी ग्रन्थ लिपि के साथ-साथ तमिल लिपि का प्रयोग किया है। शक सं. 1308 (1387 ई.) का विजयनगर के राजा विरूपाक्ष का शोरेक्कावूर से तमिल लिपि में दानपत्र अपने राज्य के तमिलभाषी क्षेत्र में मिला है।
15वीं शताब्दी में तमिल लिपि वर्तमान तमिल लिपि का रूप धारण कर लेती है। हाँ, उन्नीसवीं शताब्दी में, मुद्रण में इसका रूप स्थायी होने के पहले, इसके कुछ अक्षरों में थोड़ा-सा अन्तर पड़ा है। शकाब्द 1403 (1483 ई.) के महामण्डलेश्वर वालक्कायम के शिलालेख के अक्षरों तथा वर्तमान तमिल लिपि के अक्षरों में काफ़ी समानता है।---->
 
 
"https://sa.wikipedia.org/wiki/तमिळलिपिः" इत्यस्माद् प्रतिप्राप्तम्