"भारतरत्नम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
 
[[चित्रम्:Bharat Ratna.jpg|thumb|250px|भारतरत्नपदकम्]]
{{Infobox Indian Awards
| awardname = भारतरत्नम्
| image = [[File:Bharat Ratna.jpg|220px]]
| type = Civilian
| category = National
| instituted = 1954
| lastawarded = 2008
| total = 41
| awardedby = [[Government of India]]
| cashaward =
| description = An image of the Sun along with the words "Bharat Ratna", inscribed in [[Devanagari]] script, on a [[peepal]] leaf
| previous names =
| obverse =
| reverse =
| ribbon =[[File:IND Bharat Ratna BAR.png|100px]]
| firstawardees = [[Sarvepalli Radhakrishnan]], [[C. V. Raman|Sir C.V. Raman]], [[C. Rajagopalachari]]
| lastawardees = [[Bhimsen Joshi]]
| precededby = None
| followedby = [[Padma Vibhushan]]
}}
==पीठिका==
भारतरत्नप्रशस्तिः भारतवर्षस्य अत्युन्नता प्रशस्तिः । ये देशस्य प्रगतये श्रेष्ठं प्रदानं कुर्वन्ति, तेभ्यः प्रदेशया खलु प्रशस्तिरयम् । स्वार्थम् अगणयित्वा सर्वस्वं समर्पितवन्तः प्रशस्तिम् इमाम् अर्हन्ति । ये महाजनाः साहित्यम् सङ्गीतम्, कला विज्ञानम्, सार्वजनिकसेवा इत्यादिषु क्षेत्रेषु श्रेष्ठतमं कार्यं साधयन्ति तेभ्यः इयं प्रशस्तिः दीयते । अस्य आरम्भः क्रि.श.१९५४तमे वर्षे अभवत् । आरम्भे मरणोत्तरं प्रशतिप्रदानस्य पद्धतिः नासीत् । क्रि.श.१९५५तमवर्षादनन्तरं मरणोत्तरमपि दीयते । अद्यपर्यन्तं सप्तजनेभ्यः मरणोत्तरा प्रशस्तिः समर्पिता । भारतत्नप्रशस्तिभाक् भारतीय़ः एव भवेत् इति नियमः नास्ति चेदपि अधिकतया भारतीयसञ्जातेभ्यः एव दत्ता । अद्य पर्यन्तं केवलं द्वावेव (नेल्सन् मण्डेला क्रि.श.१९९०, अब्दुल् गफर् खान् क्रि.श.१९८८)
Line ३०७ ⟶ ३२७:
|-
|}
[[चित्रम्:Bharat Ratna.jpg|thumb|250px|भारतरत्नपदकम्]]
 
 
{{भारतरत्नप्रशस्तिभूषिताः}}
"https://sa.wikipedia.org/wiki/भारतरत्नम्" इत्यस्माद् प्रतिप्राप्तम्