"मध्यप्रदेशराज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ७९:
}}
 
'''मध्यप्रदेशराज्यं''' (Madhya Pradesh) [[भारतम्|भारतस्‍य]] मध्‍यखण्‍डे विद्यमानं किञ्चन राज्यम् अस्‍ति । अस्य विस्तीर्णता ३,०८,२५२ च.कि.मी. परिमिता अस्ति । मध्यप्रदेशस्य राजधानी [[भोपाल]] इति नगरम् अस्ति । [[२०००]] तमवर्षस्य 'नवम्बर'मासस्य १ दिनाङ्के अस्मात् राज्यात् [[छत्तीसगढ]]नामकः प्रदेशः पृथक् कृतः नूतनराज्यत्वेन संस्थापितश्च । ततः पूर्वं मध्यप्रदेशराज्यं [[भारतम्|भारते]] अतीव बृहदासीत् । इदानीं [[राजस्थानम्|राजस्थानराज्यं]] बृहत् अस्ति । मध्यप्रदेशस्य केषाञ्चन क्षेत्राणाम् उल्लेखाः पुराणेषु अपि लभ्यन्ते । एकलक्षवर्षतः पूर्वं मध्यप्रदेशस्य रायसेनजनपदे 'भीम् बेट्का' गुहायां मानवाः वसन्ति स्म इति, अत्रत्यानां जनानां विश्वासः । अत्र विद्यमानानि गुहाचित्राणि ३० वर्षेभ्यः पूर्वं विद्यमानानि इति ।
 
==विभागाः==
"https://sa.wikipedia.org/wiki/मध्यप्रदेशराज्यम्" इत्यस्माद् प्रतिप्राप्तम्