"द्वैतदर्शनम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
त्रिषु वेदान्तेषु '''माध्वसिद्धान्तः''' अन्यतमः अस्ति । द्वैतपदस्य भेदः इत्यर्थः । अस्य मतस्य “ब्रह्मसम्प्रदायः” इत्यपि व्यवहारो अस्ति । अस्य सिद्धान्तस्य प्रतिपादकः [[मध्वाचार्यः]] भवति । [[मध्वाचार्यः|मध्वाचार्यस्य]] अपरं नाम "पूर्णप्रज्ञः" इति । एवमेव "आनन्दतीर्थः" इत्यपि प्रसिद्धिरस्य । यद्यपि जीवेश्वरयोः भेदं [[साङ्ख्यदर्शनम्|सांख्याः]], [[न्यायदर्शनम्|नैय्यायिकाः]], [[वैशेषिकदर्शनम्|वैशेषिकाः]], [[मीमांसा|जैमिनी]]यादयः अङ्गीकुर्वन्ति तथापि अस्य सिद्धान्तस्यैव द्वैतदर्शनमिति नाम प्रसिद्धम् अस्ति । अस्मिन्नअस्मिन् दर्शने परमात्मपरमात्मा, जीवात्मजीवात्मा, जडस्यचजडस्य च परस्परं भेदंभेदः निरूपितम्निरूपितः अस्ति । स्वतन्त्रास्वतन्त्रेति द्वे तत्त्वे वर्तेते । तयोः तत्त्वयोः निरूपणे एव रतम् इदं शास्त्रम् । अतः अस्यैव दर्शनस्य द्वैतदर्शनम् इति विचक्षणाः अभिप्रयन्ति । तत्त्वप्रतिपादकः श्लोकः,<br>
:'''स्वतन्त्रमस्वतन्त्रं च द्विविधं तत्त्वमिष्यते ।'''
::'''स्वतन्त्रो भगवान् विष्णुः भावाभावौ द्विधेतरत् ॥''' <ref> तत्त्वसंख्यानम्, श्लोकसंख्या-१ </ref>
 
==दर्शनविकासः==
[[वेदः|वेदाः]] चत्वाराः । [[ऋग्वेदः]], [[यजुर्वेदः]], [[सामवेदः]], [[अथर्ववेदः|अथर्वश्च]] । एतेषु चतुर्षु संहितासु तत्र तत्र विद्यमानान् [[विष्णुः|विष्णोः]] सम्बन्धितसम्बन्धितान् उल्लेखान् , जगतः सत्यत्त्व -उल्लेखान् च उद्धृत्य प्रधानतया विचारितम् अस्मिन् दर्शने । उपनिषद्ब्राह्मणारण्यकेषु अपि उल्लेखाः उपलभ्यन्ते । एतेषु सर्वेषु पञ्चभेदानां विषये स्पष्टोल्लेखाः लभ्यन्ते पञ्चभेदान्पञ्चभेदाः प्रतिपाद्यन्ते च इति द्वैतिनांद्वैतीनां दर्शनिकानाम्दार्शनिकानाम् अभिप्रायः। वेद-पञ्चरात्राणांपञ्चरात्राणाम् आधारेण परब्रह्म नारायणः, वासुदेवः, सङ्कर्षणः, प्रद्युम्नः, अनिरुद्धादीनिअनिरुद्धः इत्यादीनि रूपाणि सृष्टिस्थितिलयादिकं कुर्वन्ति इति प्रतिपादितम् अस्मिन् दर्शने । [[भागवतपुराणम्|भागवतपुराणे]] निरूपितो [[धर्मः]] एव द्वैतदर्शनस्य सारभूतः । पञ्चरात्रागमे उक्ताः उल्लेखाः प्रमाणीभूताः । अस्य कर्ता नारायणस्य अवतारभूतः इति । अत्र प्रमाणानि अपि दत्तानि, <br />
:'''महिदासाभिदो जज्ञ इतरायास्तपोबलात् ।'''
::'''साक्षात् स भगवान् विष्णुः यस्तन्त्रं वैष्णवं व्यधात् ॥'''
:'''त्रृतीयमृषिसर्गंतृतीयमृषिसर्गं नै देवर्षित्वमुपेत्य सः ।'''
::'''तन्त्रं सात्त्वतमाचष्ट नैष्कर्म्यं कर्मणां यतः ॥'''<ref> भागवतमहापुराणम् </ref>
एवं पुराणानि इतिहासाश्च वेदार्थान् एव प्रतिपादयनिप्रतिपादयन्ति । '''श्रुतेरिवार्थं स्मृतिरन्वगच्छत्''' <ref> रघुवंशमहाकाव्यम् </ref> इत्यादीनि वाक्यानि अपि अनुमोदयन्ति । अतः [[पुराणानि|पुराणादीनि]] दर्शनविकासकानि भवन्ति । पुराणादीनितानि निश्चितसिद्धान्तान् निरूपयन्ति । प्रमाणश्लोकः विद्यते । तद्यथा, <br>
:'''यथार्थवचनानां च मोहार्थानां च संशयम् ।'''
::'''अपनेतुं हि भगवान् ब्रह्मसूत्रमचीक्लृपत् ॥'''
:''':तस्मात् सूत्रार्थमागृह्य कर्तव्यः सर्वनिर्णयः ।'''
अस्मिन् दर्शने जीवैः प्राप्यमाणायां [[मोक्षः|मोक्षेमोक्षस्थितौ]] जीवेभ्यः साम्यता नास्ति । जीवेश्वरयोः स्वामिभृत्यभावः अस्ति । "दासोऽहं" इति कृतभावोपासनेन मोक्षेऽपि दासस्वामि भावःदासस्वामिभावः एव आगच्छतिभवति । जीवब्रह्मणोः शरीरशरीरिभावः, नियम्य नियामकभावः च अस्ति । सात्विकः, राजसः, तामसादितामसादिभेदेन भेदेन त्रिविदाःत्रिविधाः जीवाः । एतेषु सात्विकेभ्यःसात्विकैः जीवेभ्यःजीवैः एव [[मोक्षः]] प्राप्यतेराजसेभ्यःराजसजीवानां नित्यनरकः। तामसेभ्यःतामसानाम् अन्धन्तमरूपनित्यनरकस्य प्राप्तिः भवति ।
 
==इतिहासः==
अस्य द्वैतदर्शनस्य प्रवर्तकः श्री[[मध्वाचार्यः]] । [[वेदः|श्रुति]]-[[स्मृतयः|स्मृति]]-[[इतिहासः|इतिहास]]-[[पुराणानि|पुराण]]-[[उपनिषदः|उपनिषत्]]-[[भगवद्गीता|गीतासु]] विद्यमानान् द्वैतमतस्थापनार्थम् अनुकूलान् अंशान् परिगृह्य युक्त्या एतेषां याथार्थ्यं च निर्धार्य [[मध्वाचार्यः]] द्वैतदर्शनस्थापनम्द्वैतदर्शनस्थापनं कृतवान् । अस्यानन्तरं टिकाचार्यःटीकाचार्यः इत्येव प्रसिद्धः श्री[[जयतीर्थः]] मध्वाचार्येण रचितेभ्यःरचितानां ग्रन्थेभ्यःग्रन्थानां व्याख्यानम् अकरोत् । टिकाचार्यःटीकाचार्यः स्वतन्त्रतया अपि ग्रन्थान् रचितवान् अस्ति । श्री[[व्यासतीर्थः]] स्वद्वैतदर्शनस्य महतीं प्रपञ्चितवान् अस्ति । [[वादिराजः]] स्वप्रौढभाषया, उत्तमदृष्टान्तैः च द्वैतदर्शनस्य माहात्म्यं निरूपितवान् अस्ति । विजयेन्द्रः नैकान् वादग्रन्थान् रचितवान् अस्ति । [[राघवेन्द्रस्वामी|राघवेन्द्रतीर्थः]], [[रघूत्तमतीर्थः]], [[विजयध्वजतीर्थः]], [[सुधीन्द्रतीर्थः]], [[सत्यधर्मतीर्थः]], [[रघुनाथतीर्थः]], [[जगन्नाथतीर्थः]], [[सुमतीन्द्रतीर्थः]], [[यादवार्यतीर्थः]], [[बिदरहळ्ळि श्रीनिवासाचार्यः]] च नैके यतयः गृहस्थाः च द्वैतदर्शनस्य विफुलसेवां कृतवन्तः । श्री[[मध्वाचार्यः]] (क्रि.श. [[१२३८]] तः- [[१३१७]]) द्वैतदर्शनस्य प्रवर्तकः । अस्य कालात् पूर्वमपि द्वैतदर्शनम् आसीत् । नैके यतयः पालिताः इति । मध्वाचार्यामध्वाचार्याय अच्युतप्रेक्षतीर्थः सान्यासदीक्षां दत्तवान् । अस्य पुरुषोत्तमतीर्थः इत्यपि नाम अस्ति । एषः [[अद्वैतवेदान्तः|अद्वैतदर्शनस्य]] निष्ठः आसीत् । दीक्षायाः अनन्तरं गुरुः प्रप्रथमतया '''विमुक्तात्मेन''' रचतंरचितं '''इष्टसिद्धिनामकं''' ग्रन्थं प्रवचनाय सूचितवान् मध्वाचार्यायमध्वाचार्यं सूचितवान् आसीत् । अनेन ज्ञायते यत् द्वैतदर्शनस्य साम्प्रदायिकग्रन्थः नासीत् इति । अस्य दर्शनस्य सथापनेस्थापने [[वेदव्यासः|वेदव्यासस्यैव]] प्रेरणा, सः एव मम गुरुः च इत्यपि [[मध्वाचार्यः]] स्वयमेव उक्तवान् अस्ति ।
 
==मध्वसिद्धान्तस्य वैशिष्ट्यम्==
"https://sa.wikipedia.org/wiki/द्वैतदर्शनम्" इत्यस्माद् प्रतिप्राप्तम्