"मध्यप्रदेशराज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८१:
'''मध्यप्रदेशराज्यं''' (Madhya Pradesh) [[भारतम्|भारतस्‍य]] मध्‍यखण्‍डे विद्यमानं किञ्चन राज्यम् अस्‍ति । अस्य विस्तीर्णता ३,०८,२५२ च.कि.मी. परिमिता अस्ति । मध्यप्रदेशस्य राजधानी [[भोपाल]] इति नगरम् अस्ति । २००० तमवर्षस्य 'नवम्बर'मासस्य १ दिनाङ्के अस्मात् राज्यात् [[छत्तीसगढ]]नामकः प्रदेशः पृथक् कृतः नूतनराज्यत्वेन संस्थापितश्च । ततः पूर्वं मध्यप्रदेशराज्यं [[भारतम्|भारते]] अतीव बृहदासीत् । इदानीं [[राजस्थानम्|राजस्थानराज्यं]] बृहत् अस्ति । मध्यप्रदेशस्य केषाञ्चन क्षेत्राणाम् उल्लेखाः पुराणेषु अपि लभ्यन्ते । एकलक्षवर्षतः पूर्वं मध्यप्रदेशस्य रायसेनजनपदे 'भीम् बेट्का' गुहायां मानवाः वसन्ति स्म इति, अत्रत्यानां जनानां विश्वासः । अत्र विद्यमानानि गुहाचित्राणि ३० वर्षेभ्यः पूर्वं विद्यमानानि इति ।
 
== विभागाः ==
 
मध्यप्रदेशराज्ये ४५५० मण्डलानि सन्ति । ते अष्टधादशधा विभक्ताः । यथा-
 
#[[भोपाल]] - [[भोपालमण्डलम्|भोपालमण्डलं]], [[रायसेनमण्डलम्|रायसेनमण्डलं]], [[रायगढमण्डलम्|रायगढमण्डलं]], [[सिहोरमण्डलम्|सिहोरमण्डलं]], [[विदिशामण्डलम्]] इत्येतानि पञ्च मण्डलानि भोपालविभागे अन्तर्भवन्ति ।
# चम्बल - [[मोरेनामण्डलम्|मोरेनामण्डलं]], [[शिवपुरमण्डलम्|शिवपुरमण्डलं]], [[भिण्डमण्डलम्]] इत्येतानि त्रीणि मण्डलानि चम्बलविभागे अन्तर्भवन्ति ।
#[[ग्वालियर्]] - [[ग्वालियरमण्डलम्]], [[अशोकनगरमण्डलम्|अशोकनगरमण्डलं]], [[दतियामण्डलम्|दतियामण्डलं]], [[गुनामण्डलम्|गुनामण्डलं]], [[शिवपुरीमण्डलम्]] इत्येतानि पञ्च मण्डलानि ग्वालियरविभागे अन्तर्भवन्ति ।
#[[इन्दौर]] - [[इन्दौरमण्डलम्]], [[अलिराजपुरमण्डलम्|अलिराजपुरमण्डलं]], [[बर्वानिमण्डलम्|बर्वानिमण्डलं]], [[बर्हानपुरमण्डलम्|बर्हानपुरमण्डलं]], [[धारमण्डलम्|धारमण्डलं]], [[झबुवामण्डलम्|झबुवामण्डलं]], [[खाण्डवामण्डलम्|खाण्डवामण्डलं]], [[खर्गोनमण्डलम्]] इत्येतानि अष्ट मण्डलानि इन्दौरविभागे अन्तर्भवन्ति ।
#[[जबलपुरम्]] - [[जबलपुरमण्डलम्|जबलपुरमण्डलं]], [[बालाघाटमण्डलम्|बालाघाटमण्डलं]], [[छिन्दवाडामण्डलम्|छिन्दवाडामण्डलं]], [[कटनीमण्डलम्|कटनीमण्डलं]], [[मण्डलामण्डलम्|मण्डलामण्डलं]], [[नरसिङ्गपुरमण्डलम्|नरसिङ्गपुरमण्डलं]], [[शिवोनीमण्डलम्]] इत्येतानि सप्त मण्डलानि जबलपुरविभागे अन्तर्भवन्ति ।
# नर्मदापुरम् - [[बेतुलमण्डलम्|बेतुलमण्डलं]], [[हरदामण्डलम्|हरदामण्डलं]], [[होशङ्गाबादमण्डलम्]] इत्येतानि त्रीणि मण्डलानि नर्मदापुरविभागे अन्तर्भवन्ति ।
#[[रेवा]] - रेवा, सत्ना, सीधी तथा सिंग्रौलि जनपदाः सन्ति।
#[[रेवा]] - [[रेवामण्डलम्|रेवामण्डलं]], [[सतनामण्डलम्|सतनामण्डलं]], [[सीधीमण्डलम्|सीधीमण्डलं]], [[सिङ्ग्रौलीमण्डलम्]] इत्येतानि चत्वारि मण्डलानि रेवाविभागे अन्तर्भवन्ति ।
#[[सगरन्द्]] - छत्तर् पुर्, दामोह्, पन्ना, सागर् तथा टिकम् गर् जनपदाः सन्ति।
#[[सागर, मध्यप्रदेशः|सागर]] - [[सागरमण्डलम्|सागरमण्डलं]], [[छतरपुरमण्डलम्|छतरपुरमण्डलं]], [[दमोहमण्डलम्|दमोहमण्डलं]], [[पन्नामण्डलम्|पन्नामण्डलं]], [[टीकमगढमण्डलम्]] इत्येतानि पञ्च मण्डलानि सागरविभागे अन्तर्भवन्ति ।
#[[उज्जयिनी]] - देवास्, मंद सौर्, नीमच्, रत्लाम्, शाजापुर् तथा [[उज्जयिनी]] जनपदाः सन्ति।
#[[उज्जयिनी]] - [[उज्जयिनीमण्डलम्|उज्जयिनीमण्डलं]], [[देवासमण्डलम्|देवासमण्डलं]], [[मन्दसोरमण्डलम्|मन्दसोरमण्डलं]], [[नीमचमण्डलम्|नीमचमण्डलं]], [[रतलाममण्डलम्|रतलाममण्डलं]], [[शाजापुरमण्डलम्]] इत्येतानि षट् मण्डलानि उज्जयिनीविभागे अन्तर्भवन्ति ।
#[[शहडोल्]] - शाह् दोल्, अनुप्पुर्, डिण्डोरि तथा उमारिया जनपदाः सन्ति।
#[[शहडोल]] - [[शहडोलमण्डलम्]], [[अन्नुपुरमण्डलम्|अन्नुपुरमण्डलं]], [[दिण्डोरीमण्डलम्]], [[उमरियामण्डलम्]] इत्येतानि चत्वारि मण्डलानि शहडोलविभागे अन्तर्भवन्ति ।
 
== भाषा ==
’[[हिन्दीभाषा]]’ मध्यप्रदेशस्य प्रमुखा भाषा भवति । अस्याः भाषायाः जनपदरूपाणि अत्र प्रचलितानि सन्ति । माल्वाप्रदेशस्य माल्वि, निमार् प्रदेशस्य निमाडि, बुन्देल् खण्ड प्रदेशस्य बुन्देलि , बागेल् खण्ड प्रदेशस्य बागेलि तथा अवधि एतानि [[हिन्दीभाषा|हिन्दिभाषायाः]] रूपान्तराणि भवन्ति । भिलोडि (बिल्), गोण्डि, कोर्कु, काल्टो (निहालि), एताः मध्यप्रदेशस्य आदिवासिनां भाषाः भवन्ति । शतमानद्वयापेक्षया अधिककालं यावत् मराठाः अस्मिन् राज्ये राज्यभारं कृतवन्तः। अतः केषुचित् प्रदेशेषु अद्यापि मराठी भाषायामेव जनाः व्यवहारं कुर्वन्ति । [[भोपाल]] प्रदेशे ’अफ्गानिस्तान्’तथा ’[[पाकिस्तानम्|वायव्यपाकिस्तान्]]’ देशाभ्यां प्रव्रज्यागताः जनाः ’सर्याकि’ तथा ’पाश्तो’ भाषयोः व्यवहारं कुर्वन्ति।
 
[[हिन्दीभाषा]] मध्यप्रदेशस्य प्रमुखा भाषा भवति । अस्याः भाषायाः जनपदरूपाणि अत्र प्रचलितानि सन्ति । माल्वाप्रदेशस्य माल्विमाल्वी, निमार् प्रदेशस्य निमाडिनिमाडी, बुन्देल्बुन्देलखण्डप्रदेशस्य खण्ड प्रदेशस्य बुन्देलिबुन्देली , बागेल् खण्ड प्रदेशस्यबागेलखण्डप्रदेशस्य बागेलिबागेली तथा अवधिअवधी एतानिइत्येतानि [[हिन्दीभाषा|हिन्दिभाषायाःहिन्दीभाषायाः]] रूपान्तराणि भवन्तिसन्तिभिलोडिभिलोडी (बिल्), गोण्डिगोण्डी, कोर्कु, काल्टो (निहालिनिहाली), एताःइत्येताः मध्यप्रदेशस्य आदिवासिनां भाषाः भवन्तिशतमानद्वयापेक्षयाशतमानद्वयादपि अधिककालं यावत् मराठाः अस्मिन् राज्ये राज्यभारं कृतवन्तः।कृतवन्तः । अतः केषुचित् प्रदेशेषु अद्यापि मराठी भाषायामेव[[मराठीभाषा]]यामेव जनाः व्यवहारं कुर्वन्ति । [[भोपाल]] प्रदेशेइत्येतन्महानगरे ’अफ्गानिस्तान्’तथा ’’अफ्घानिस्थान'-[[पाकिस्तानम्पाकिस्थानम्|वायव्यपाकिस्तान्पाकिस्थान]]देशाभ्यां प्रव्रज्यागताःप्रवर्ज्यागताः जनाः ’सर्याकि’ तथा ’पाश्तो’ भाषयोः’सर्याकी’-’पाश्तो’भाषयोः व्यवहारं कुर्वन्ति। कुर्वन्ति
==[[उज्जयिनी]]नगरस्य वैशिष्ट्यम्==
मध्यप्रदेशस्य [[उज्जयिनि|उज्जयिन्यां]] आदिकविः ’[[कालिदासः]]’(क्रि.श.३७५ तः ४१५ ) वासंकरोतिस्म इति प्रतीतिरस्ति। [[पुराणम्|पुराणकाले]] अस्य नगरस्य आवन्तिकानगरमिति व्यवहारः आसीत् । अस्य नगरस्य आवन्ति, आवन्तिकापुरि, आवन्तिका, कुशस्तली, भागावती, कुमुद्वती, हिरण्यावती, विशाला इत्यादीनि नामानि भवन्ति । अत्रैव [[कृष्णः|कृष्णबलरामौ]] अधीत सान्दीपनि महर्षेः आश्रमः अस्ति । ’शिप्रानद्याः’ तटे महाकालस्य ईशस्य मन्दिरमस्ति । प्रख्यातेषु [[भारतम्|भारतेषु]] विद्यमानेषु द्वादशज्योतिर्लिङ्गेषु अयं स्वयम्भूः ईशः इत्यतः अत्यन्तशक्तिमान् इति भक्तानां विश्वासः । अस्मिन् विषये [[कालिदासः]] [[काव्यम्|स्वकाव्येषु]] वर्णिताः आंशाः दृश्यन्ते । दक्षिणाभिखः अयं ईशः इति महद्वैशिष्ट्यम् अस्य शिवलिङ्गस्य । एवम् अस्य वाहनस्य वृषभस्य मखमपि दक्षिणदिशि वर्तते इति महद्वैशिष्ट्यम् । अतः अस्य शिवलिङ्गस्य ’दक्षिणामूर्तिः’ इत्यपि प्रसिद्धिरस्ति । [[दीपावलिः|प्रतिदीपावल्यां]] ’दीपोत्सवः’ महता वैभवेन प्रचलति । [[पुराणम्|गरुडपुराणेषु]] उक्तेषु सप्त ( [[अयोध्या]], [[मथुरा]],[[काशी]], [[काञ्ची]], [[अवन्तिका]], [[पुरी]],[[द्वारावती]] )पवित्रतम क्षेत्रेषु अन्यतमं क्षेत्रम् । एप्रिल् मासादारभ्य जून् मासपर्यन्तं ४५ डिग्रि औष्ण्यं भवति । अतः अस्मिन् काले प्रवासार्थं प्रतिकूलं भवति । अक्टोबर् मासादारभ्य जनेवरिमासपर्यन्तम् अत्तमः कालः भवति ।
 
== [[उज्जयिनी]]नगरस्य -वैशिष्ट्यम् ==
==महाकुम्भमेलकम्==
प्रति द्वादशवर्षेषु एकवारं महाकुम्भमेलकं भवति । अस्मिन् शुभावसरे लक्षादिकाः जनाः देशविदेशतः च आगच्छन्ति । अस्मिन् पवित्रनद्यां स्नानं कृत्वा पुनीताः भावन्ति । नागासाधवः एवम् अघोरी जनाः अत्र उपस्थिताः भवन्ति । नद्याः तटे नेत्रं प्रसारयामश्चेत् देवालयसमूहाः दृश्यन्ते । अस्मिन् नगरे समयनिर्धारणकरण साधनानि सन्ति इत्यतः [[भारतम्|भारतस्य]] ’ग्रीन् विच्’ इति अस्य नगरस्य प्रसिद्धिरस्ति । ’जन्तर् मन्तर्’ मध्ये स्पष्टं समयं मापयितुं शक्यते । ईदृश ’जन्तर् मन्तर्’ प्रदेशाः [[भारतम्|भारते]] [[देहली]], [[जयपुर्]], [[वाराणसी]] नगरेषु राराजन्ते । जयपुरदेशस्य राजा ईदृश वीक्षणालयान् निर्मितवान् । खगोलशास्त्रस्य ज्ञानसंपादनाय एवम् अन्तरिक्षस्य, [[सूर्यः|सूर्यकिरणानाम्]], [[चन्द्रः|चन्द्रबिम्बस्य]], [[नक्षत्रम्|नक्षत्राणां]] चलनादि विषयेषु ज्ञानसम्पादनाय वीक्षणालयाः सर्वदा उपयोगं कुर्वन्ति ।
 
मध्यप्रदेशस्य [[उज्जयिनिउज्जयिनी|उज्जयिन्यांउज्जयिन्याम्]] आदिकविः [[कालिदासः]] (क्रि.श. ३७५ तः ४१५ पर्यन्तं) वासंकरोतिस्मवासं करोति स्म इति प्रतीतिरस्ति।प्रतीतिरस्ति । [[पुराणम्|पुराणकाले]] अस्य नगरस्य आवन्तिकानगरमितिअवन्तिकानगरमिति व्यवहारः आसीत् । अस्य नगरस्य आवन्तिअवन्ती, आवन्तिकापुरिअवन्तिकापुरी, आवन्तिकाअवन्तिका, कुशस्तलीकुशस्थली, भागावतीभगवती, कुमुद्वती, हिरण्यावतीहिरण्यवती, विशाला इत्यादीनि नामानि भवन्तिसन्ति । अत्रैव [[कृष्णः|कृष्णबलरामौकृष्णबलरामयोः]] अधीतगुरोः सान्दीपनि महर्षेःसान्दीपनिमहर्षेः आश्रमः अस्ति । ’शिप्रानद्याः’क्षिप्रानद्याः तटे महाकालस्य ईशस्य मन्दिरमस्ति । प्रख्यातेषु [[भारतम्|भारतेषुभारते]] विद्यमानेषु द्वादशज्योतिर्लिङ्गेषु अयं स्वयम्भूः ईशः इत्यतः अत्यन्तशक्तिमान् इति भक्तानां विश्वासः । अस्मिन् विषये [[कालिदासः]] [[काव्यम्|स्वकाव्येषु]] वर्णिताः आंशाः दृश्यन्ते । दक्षिणाभिखःदक्षिणाभिमुखः अयं ईशः इति महद्वैशिष्ट्यम् अस्य शिवलिङ्गस्य । एवम् अस्य वाहनस्य वृषभस्य मखमपिमुखमपि दक्षिणदिशि वर्तते इति महद्वैशिष्ट्यम् । अतः अस्य शिवलिङ्गस्य ’दक्षिणामूर्तिः’ इत्यपि प्रसिद्धिरस्ति । [[दीपावलिः|प्रतिदीपावल्यां]] ’दीपोत्सवः’दीपोत्सवः महता वैभवेन प्रचलतिआचर्यते । [[पुराणम्गरुडपुराणम्|गरुडपुराणेषुगरुडपुराणोक्त]] उक्तेषु सप्त ( [[अयोध्या]], [[मथुरा]], [[काशी]], [[काञ्ची]], [[अवन्तिका]], [[पुरी]], [[द्वारावती]] )पवित्रतम क्षेत्रेषुपवित्रतमक्षेत्रेषु अन्यतमं क्षेत्रम् इदम्'एप्रिल् '-मासादारभ्य 'जून् '-मासपर्यन्तं ४५ डिग्रि'डिग्री' औष्ण्यं भवति । अतः अस्मिन् काले प्रवासार्थं प्रतिकूलं भवति । 'अक्टोबर् '-मासादारभ्य जनेवरिमासपर्यन्तम्'जनवरी'-मासपर्यन्तम् अत्तमःउत्तमं कालःवातावरणं भवति ।
==साहित्यम्==
सुप्रसिद्ध्ः ज्योतिर्विदः "[[वराहमिहिरः]]" [[उज्जयिनि|उज्जयिन्यां]] वासमकरोत् । धाराराज्यस्य [[भोजदेवः|भोजराजस्य]] आस्थाने कवेभ्यः आदरः भावः आश्रयञ्च आसीत् । राजा [[भोजदेवः|भोजः]] स्वयमेव श्रेष्ठः कविः आसीत् । तेन रचिताः कृतयः अद्यापि विराजन्ते । स्वेन धारानगरे स्थापितसंस्कृतपाठाशाला अद्यापि भासते । पाठशालायाः भित्तिषु संस्कृतभाषायाम् उत्कीर्णिताः श्लोकाः शोभन्ते । मध्यप्रदेशः नकेवलम् एते अन्येपि पण्डिताः [[धनपालः]], [[भर्तृहरिः]], [[आशाधारः]], [[मनतुङ्गः]], [[ब्रह्मगुप्तः]], [[भास्कराचार्यः]] इत्यादयः विराजन्ते । [[चन्द्रगुप्तः|चन्द्रगुप्तस्य]] काले ’[[धन्वन्तरिः]]’, ’[[क्षपणकः]]’(सिद्धसेनः), ’[[अमरसिंहः]]’, ’[[संकुः]]’, ’[[वेतालभट्टः]]’, ’[[घटकर्परः]]’, ’[[कालिदासः]]’, ’[[वराहमिहिरः]]’ तथा ’[[वररुचिः]]’ नवरत्नसदृशाः दिग्गजाः विरजन्तेस्म। अधुनिकाः प्रसिद्धाः कवयः ’[[माखन् लाल्]]’, ’[[चतुर्वेदि]]’, ’[[शरद् जोशि]]’, ’[[गजाननः]]’, ’[[माधवः मुक्ति]]’, ’[[भोधः]]’, ’[[विनोद् कुमारः]]’ तथा ’[[शुक्ला]]’ इत्यादयः सन्ति।
 
== महाकुम्भमेला ==
==नृत्यम्-सङ्गीतञ्च==
मध्यप्रदेशः आदिवासिनां राज्यम्। पाश्चात्यादि देशीय संस्कृतेः प्रभावरहिताः अस्मिन् देशीयाः। पारम्परिकतया आगतस्वदेशीयसंस्कृतिं जनाः अद्यापि रक्षिताः सन्ति। अस्य प्रदेशस्य उत्सवादिषु गीतनृत्येषु पुरातनकालस्य साम्प्रदायिक स्वरूपं द्रष्टुं शक्यते। ’[[कर्मा]]’ मध्यप्रदेशस्य वायव्यभागे विद्यमानानां ’गोण्ड’ जनस्मूहस्य एवम् ’ओरांव्’ समूहस्यच साम्प्रदायिक नृत्यं भवति। इदं नृत्यम् अत्यन्तप्राचीना नृत्यकला इति परिगणितमस्ति। इमं नृत्यम् अधिकतया शरत्कालस्यारम्भे उत वृष्टिकालस्यान्ते तत्र तत्र द्रष्टुं शक्यते।
 
प्रति द्वादशवर्षेषु एकवारंएकवारम् महाकुम्भमेलकंअत्र महाकुम्भमेला भवति । अस्मिन् शुभावसरे लक्षादिकाःलक्षाधिकाः जनाः देशविदेशतः चदेशविदेशात् आगच्छन्ति । अस्मिन्[[नर्मदानदी|नर्मदानद्यां]] पवित्रनद्यां स्नानं कृत्वास्नात्वा पुनीताः भावन्तिभवन्ति मेलासमये नागासाधवः एवम् अघोरी जनाःअघोरिजनाः अत्र उपस्थिताः भवन्ति । नद्याः तटे नेत्रं प्रसारयामश्चेत् देवालयसमूहाःदेवालयसमूहः दृश्यन्तेदृश्यतेअस्मिन् नगरे समयनिर्धारणकरण[[उज्जयिनी|उज्जयिन्यां]] साधनानिसमयनिर्धारणसाधनानि सन्ति इत्यतः [[भारतम्|भारतस्य]] ’ग्रीन् विच्’ इति अस्य नगरस्य प्रसिद्धिरस्ति । ’जन्तर् मन्तर्’ मध्ये स्पष्टं समयं मापयितुं शक्यते । ईदृशईदृशाः ’जन्तर् मन्तर्’ -प्रदेशाः [[भारतम्|भारते]] [[देहली]], -[[जयपुर्]], -[[वाराणसी]] नगरेषु राराजन्ते । जयपुरदेशस्य[[जयपुरम्|जयपुरराज्यस्य]] राजा ईदृशईदृशवीक्षणालयान् वीक्षणालयान् निर्मितवान्निर्मापितवान् । खगोलशास्त्रस्य ज्ञानसंपादनायज्ञानसम्पादनाय एवम् अन्तरिक्षस्य, [[सूर्यः|सूर्यकिरणानाम्सूर्यस्य]], [[चन्द्रः|चन्द्रबिम्बस्यचन्द्रस्य]], [[नक्षत्रम्|नक्षत्राणां]] चलनादि विषयेषुचलनादिविषयेषु ज्ञानसम्पादनाय वीक्षणालयाः सर्वदा उपयोगंउपयुक्ताः कुर्वन्तिभवन्ति
==अरण्यम्==
 
अधिकतया प्राकृतिकतया सम्पद्भरितं राज्यमिदम् । अस्मिन्न राज्ये [[भारतम्|भारतस्य]] १२.४% प्रतिशतम् अरण्यम् अस्ति। अस्मिन्न राज्ये ३१% प्रतिशतम् (९५,२२१ च.कि.मि.) अरण्यम् अस्ति । मध्यप्रदेशे मध्ये, पूर्वे, दक्षिणेच गहनारण्यानि विद्यन्ते । उत्तरईशान्यभागयोः विटपवृक्षस्य प्रदेशाः दृश्यन्ते ।
== साहित्यम् ==
 
सुप्रसिद्ध्ःसुप्रसिद्धः ज्योतिर्विदः "[[वराहमिहिरः]]" [[उज्जयिनिउज्जयिनी|उज्जयिन्यां]] वासमकरोत् । धाराराज्यस्य [[भोजदेवः|भोजराजस्य]] आस्थाने कवेभ्यःकविभ्यः आदरः भावःआदरभावः, आश्रयञ्चआश्रयश्च आसीत् । राजा [[भोजदेवः|भोजः]] स्वयमेवस्वयमपि श्रेष्ठः कविः आसीत् । तेन रचिताः कृतयः अद्यापि विराजन्ते । स्वेन धारानगरे स्थापितसंस्कृतपाठाशाला अद्यापि भासते । पाठशालायाः भित्तिषु संस्कृतभाषायाम् उत्कीर्णिताः श्लोकाः शोभन्ते । मध्यप्रदेशःमध्यप्रदेशे नकेवलम्न केवलम् एते, अन्येपि पण्डिताः - [[धनपालः]], [[भर्तृहरिः]], [[आशाधारः]], [[मनतुङ्गः]], [[ब्रह्मगुप्तः]], [[भास्कराचार्यः]] इत्यादयः विराजन्तेविराजितवन्तः । [[चन्द्रगुप्तः|चन्द्रगुप्तस्य]] काले [[धन्वन्तरिःधन्वन्तरी]], [[क्षपणकः]] (सिद्धसेनः), [[अमरसिंहः]], [[संकुःसङ्कुः]], [[वेतालभट्टः]], [[घटकर्परः]], [[कालिदासः]], [[वराहमिहिरः]] तथा [[वररुचिः]] नवरत्नसदृशाः दिग्गजाः विरजन्तेस्म।विरजन्ते अधुनिकाःस्म । आधुनिकाः प्रसिद्धाः कवयः [[माखन्माखनलाल लाल्चतुर्वेदी]], [[चतुर्वेदिशरद जोशी]], ’[[शरद् जोशि]]’, [[गजाननः]]’, ’[[माधवः मुक्तिमुक्तिबोधः]], [[भोधः]]’,विनोदकुमारः ’[[विनोद् कुमारः]]’ तथा ’[[शुक्ला]] इत्यादयः सन्ति। अत्रस्थाः एव सन्ति
 
==नृत्यम्- नृत्यं सङ्गीतञ्च ==
 
मध्यप्रदेशः आदिवासिनां राज्यम्।राज्यम् पाश्चात्यादि देशीय संस्कृतेःपाश्चात्यादिदेशीयसंस्कृतेः प्रभावरहिताः अस्मिन्अत्रस्थाः देशीयाः।जनाः पारम्परिकतया आगतस्वदेशीयसंस्कृतिंपरम्परागतस्वदेशीसंस्कृतिं जनाः अद्यापि रक्षिताःरक्षयन्तः सन्ति।सन्ति । अस्य प्रदेशस्य उत्सवादिषु, गीतनृत्येषु पुरातनकालस्य साम्प्रदायिक स्वरूपंसाम्प्रदायिकस्वरूपं द्रष्टुं शक्यते।शक्यते ’[[। 'कर्मा]]’' इति तु मध्यप्रदेशस्य वायव्यभागे विद्यमानानांविद्यमानस्य ’गोण्ड’ जनस्मूहस्य’गोण्ड’जनस्मूहस्य एवम् ’ओरांव्’’ओरांव्’समूहस्य समूहस्यच साम्प्रदायिकसाम्प्रदायिकनृत्यं नृत्यंभवति भवति। इदं नृत्यम् अत्यन्तप्राचीनाअत्यन्तं नृत्यकलाप्राचीनम् इति परिगणितमस्ति।परिगणितमस्ति इमं। इदं नृत्यम् अधिकतया शरत्कालस्यारम्भे उत, वृष्टिकालस्यान्ते तत्र तत्रवा द्रष्टुं शक्यते। शक्यते
 
== अरण्यम् ==
 
अधिकतया प्राकृतिकतया सम्पद्भरितं राज्यमिदम् । अस्मिन्नअस्मिन्नेव राज्ये [[भारतम्|भारतस्य]] १२.४% प्रतिशतम् अरण्यम् अस्ति।अस्ति अस्मिन्न। अस्मिन् राज्ये ३१% प्रतिशतम् (९५,२२१ च.कि.मिमी.) परिमितम् अरण्यम् अस्ति । मध्यप्रदेशेमध्यप्रदेशस्य मध्ये, पूर्वे, दक्षिणेचदक्षिणे च गहनारण्यानि विद्यन्ते । उत्तरईशान्यभागयोःउत्तर-ईशान्यभागयोः विटपवृक्षस्य प्रदेशाःविटपवृक्षाः दृश्यन्ते ।
 
==राष्ट्रियोद्यानानि==
अस्मिन्न राज्ये ९ राष्ट्रीय उद्यानानि सन्ति। [[बान्धवगढराष्ट्रियोद्यानम्]], [[कान्हा]], [[सत्पुरा]], [[सञ्जय्]], [[माधव्]], [[वन् विहार्]], [[माण्ड्ला]], [[पन्ना]] तथा [[पेञ्च]] इति ९ राष्ट्रीय उद्यानानि । एतानि विहाय अन्यानि प्राकृतिकसंरक्षणा केन्द्राणि सन्ति । माण्ड्ला राष्ट्रीय सस्यजीवाश्म रक्षणाय सुप्रसिद्धम् अस्ति ।
 
अस्मिन्नअस्मिन् राज्ये ९ राष्ट्रीयराष्ट्रियोद्यानानि उद्यानानिसन्ति सन्ति। [[बान्धवगढराष्ट्रियोद्यानम्]], [[कान्हा]], [[सत्पुरा]], [[सञ्जय्सञ्जय]], [[माधव्माधव]], [[वन् विहार्वनविहार]], [[माण्ड्लामाण्डला]], [[पन्ना]] तथा [[पेञ्च]] इति ९ राष्ट्रीय उद्यानानिराष्ट्रियोद्यानानि । एतानि विहाय अन्यानि प्राकृतिकसंरक्षणाप्राकृतिकसंरक्षणकेन्द्राणि केन्द्राणिअपि सन्ति । माण्ड्ला राष्ट्रीय सस्यजीवाश्ममाण्डलाराष्ट्रियोद्यानं रक्षणायसस्यजीवाश्मरक्षणाय सुप्रसिद्धम् अस्ति ।
==खाद्यानि==
विशालेस्मिन् राज्ये भिन्न भिन्न प्रान्तेषु खाद्यानि भिद्यन्ते। गोधूमस्य तथा मांसस्य खाद्यानाम् उत्तरपश्चिमभागयोः अधिकतया उपयोगं कुर्वन्ति । पूर्वदक्षिणभागयोः तण्डुलस्य मत्स्यस्यच खाद्यानाम् उपयोगं कुर्वन्ति । [[ग्वालियरमण्डलम्|ग्वालियर्]]- [[इन्दौर]] नगरयोः अधिकतया क्षीरस्य तथा क्षीरनिर्मितखाद्यानां उपयोगं कुर्वन्ति । सस्याहारस्य माळ्वा प्रदेशे अधिकतया प्राशस्त्यमस्ति । [[गुजरातराज्यम्|गुजरात्]] तथा [[राजस्थानम्|राजस्थान्]] राज्ययोः खाद्यानां शैली अत्र दृश्यते । ’भुट्टेकि कीस्’, ’गोधूमस्य हुड्’ तथा दध्ना निर्मितं ’चक्की कि शाक्’ खाद्यानि अस्य प्रदेशस्य मुख्यानि खाद्यानि इति परिगणितमस्ति ।
 
== खाद्यानि ==
===खाद्यानाम् आवलिः===
 
विशालेस्मिन् राज्ये भिन्न भिन्न प्रान्तेषुभिन्नभिन्नप्रान्तेषु खाद्यानि भिद्यन्ते।भिद्यन्ते । गोधूमस्य तथा मांसस्य खाद्यानाम् उत्तरपश्चिमभागयोः अधिकतया उपयोगंउपयोगः कुर्वन्तिदृश्यते । पूर्वदक्षिणभागयोः तण्डुलस्य, मत्स्यस्य मत्स्यस्यच खाद्यानाम् उपयोगं कुर्वन्ति । [[ग्वालियरमण्डलम्|ग्वालियर्]]- [[इन्दौर]] इत्येतयोः नगरयोः अधिकतया क्षीरस्य तथा क्षीरनिर्मितखाद्यानां उपयोगंउपयोगम् अधिकतया कुर्वन्ति । माल्वाप्रदेशे सस्याहारस्य माळ्वा प्रदेशे अधिकतया प्राशस्त्यमस्ति । [[गुजरातराज्यम्|गुजरात्गुजरातराज्यस्य]] तथा [[राजस्थानम्राजस्थानराज्यम्|राजस्थान्राजस्थानराज्यस्य]] राज्ययोः खाद्यानां शैली अत्र दृश्यते । ’भुट्टेकि’भुट्टे का कीस्’, ’गोधूमस्यगोधूमस्य हुड्’'हुड्' तथा दध्ना निर्मितं ’चक्की किकी शाक्’ इत्येतानि खाद्यानि अस्य प्रदेशस्य मुख्यानि खाद्यानि इति परिगणितमस्ति ।
 
=== खाद्यानाम् आवलिः ===
माव भाटि<br>
खोप्रा पाक्<br>
Line १३८ ⟶ १४९:
 
 
[[वर्गः: भारतस्य राज्यानि]]
 
== बाह्यानुबन्धाः ==
सम्‍बद्धा: विषया:
[[वर्गः: भारतस्य राज्यानि]]
[[वर्गः:मध्यप्रदेशराज्यम्]]
*राजधानी -- [[भोपाल]]
 
== External Links ==
* http://www.mp.nic.in/ MP Portal
* http://www.mpgovt.nic.in/ Govt. of MP
"https://sa.wikipedia.org/wiki/मध्यप्रदेशराज्यम्" इत्यस्माद् प्रतिप्राप्तम्