"गडचिरोलीमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''गडचिरोली मण्डलम्''' (Gadchiroli district) [[महाराष्ट्र]] राज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं [[गडचिरोली]] नगरम् ।
गडचिरोली मण्डलं [[महाराष्ट्रराज्यम्|महाराष्ट्रराज्ये]] निबिडारण्येन व्यापृतं, आदिवासिबहुसङ्ख्यमण्डलम् अस्ति । वंशवृक्षाणां तथा च 'तेंदू' पर्णानां कृते प्रसिद्धम् ।
 
{{Infobox settlement
Line ७३ ⟶ ७४:
गडचिरोलीमण्डलस्य विस्तारः १४,४१४ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे [[छत्तीसगढराज्यम्]], पश्चिमे [[ चन्द्रपुरमण्डलम्]], उत्तरे [[गोन्दियामण्डलम्]], दक्षिणे [[ आन्ध्रप्रदेशराज्यम्]] अस्ति । अस्मिन् मण्डले १,७०४ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले मुख्य नदी [[गोदावरी नदी]] अस्ति ।
 
== इतिहास: ==
==जनसङ्ख्या==
गडचिरोली मण्डलस्य निर्मिति: २६ औगस्ट् १९८२ दिनाङ्के अभवत् । गडचिरोलीमण्डलं प्रथमतया चन्द्रपूरमण्डले एव समाविष्टम् आसीत् । पूर्वं गडचिरोली तथा च सिरोंचा इत्येव प्रमुखमण्डलरूपेण आस्ताम् । उपमण्डलरूपेण १९०५ त: एतत् कार्यं प्रारब्धवान् ।
 
== जनसङ्ख्या ==
२००१ जनगणनानुगुणम् गडचिरोलीमण्डलस्य जनसङ्ख्या ९,७०,२९४ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ६७ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ६७ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १०.४६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९७६ अस्ति । अत्र साक्षरता ६०.०१% अस्ति ।
 
२००१२०११ जनगणनानुगुणम्जनगणनानुगुणं गडचिरोलीमण्डलस्य जनसङ्ख्या १०,७०७२,२९४९४२ अस्ति । अस्मिन् ५,४१,३२८ पुरुषा: ५,३१,६१४ महिला: । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ६७७४ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ६७७४ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १०.४६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९७६९८२ अस्ति । अत्र साक्षरता ६०.०१७४।३६% अस्ति ।
 
==उपमण्डलानि==
"https://sa.wikipedia.org/wiki/गडचिरोलीमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्