"गडचिरोलीमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''गडचिरोली मण्डलम्''' (Gadchiroli district) [[महाराष्ट्र]] राज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं [[गडचिरोली]] नगरम् ।
गडचिरोली मण्डलंगडचिरोलीमण्डलं [[महाराष्ट्रराज्यम्|महाराष्ट्रराज्ये]] निबिडारण्येन व्यापृतं, आदिवासिबहुसङ्ख्यमण्डलम् अस्ति । वंशवृक्षाणां तथा च 'तेंदू' पर्णानां कृते इदं प्रसिद्धम् । इदानींतनकाले नक्षलवादप्रभावितक्षेत्रे एतस्य मण्डलस्य गणनां भवति ।
 
{{Infobox settlement
पङ्क्तिः ७२:
==भौगोलिकम्==
 
गडचिरोलीमण्डलस्य विस्तारः १४,४१४ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे [[छत्तीसगढराज्यम्]], पश्चिमे [[ चन्द्रपुरमण्डलम्]], उत्तरे [[गोन्दियामण्डलम्]], दक्षिणे [[ आन्ध्रप्रदेशराज्यम्]] अस्ति । गडचिरोलीमण्डलस्य स्थानं महाराष्ट्रराज्यस्य उत्तर-पूर्वभागे अस्ति । मण्डलेस्मिन् ७६% क्षेत्रं अरण्यव्यापृतम् । अस्मिन् मण्डले १,७०४ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डलेमण्डलस्य मुख्य नदीमुख्यनदी [[गोदावरी नदी]] अस्ति
मण्डलेस्मिन् सामान्यत: आर्द्रतामानं ६२ % अस्ति ।
 
== इतिहास: ==
गडचिरोली मण्डलस्य निर्मिति: २६ औगस्ट् १९८२ दिनाङ्के अभवत् । गडचिरोलीमण्डलं प्रथमतया [[चन्द्रपूरमण्डलम्|चन्द्रपूरमण्डले]] एव समाविष्टम् आसीत् । पूर्वं गडचिरोली तथा च सिरोंचा इत्येव प्रमुखमण्डलरूपेण आस्ताम् । उपमण्डलरूपेण १९०५ त: एतत् कार्यं प्रारब्धवान् ।
प्राचीनकाले अत्र [[राष्ट्रकूटवंशः|राष्ट्रकूटराजानां]] राज्यम् आसीत् । अनन्तरं [[चालुक्यवंशः|चालुक्य]], देवगिरीप्रन्तस्य यादवा: एतेषां साम्राज्यम् आसीत् । तदनन्तरं 'गोंड' राजानां सत्ता आसीत् । १३ तमे शतके खण्डक्या-बल्लाळ-शाह एतेन [[चन्द्रपूरमण्डलम्|चन्द्रपूरमण्डलस्य]] स्थापना कृता । तत्र एतत् मण्डलं समाविष्टम् आसीत् । [[मराठासाम्राज्यम्|मराठीसत्ताधीशानाम्]] अपि आधिपत्यम् आसीत् । गडचिरोली तथा च सिरोंचा इत्येव प्रमुखमण्डलरूपेण आस्ताम् । उपमण्डलरूपेण १९०५ त: एतत् कार्यं प्रारब्धवान् । १९६० पर्यन्तं मण्डलं केन्द्रियप्रशासनाधिपत्ये आसीत् । [[महाराष्ट्रराज्यम्|महाराष्ट्र्रराज्यनिर्मित्यानन्तरं]] इदं महाराष्ट्रे समाविष्टं जातम् ।
 
== जनसङ्ख्या ==
 
२०११ जनगणनानुगुणं गडचिरोलीमण्डलस्य जनसङ्ख्या १०,७२,९४२ अस्ति । अस्मिन् ५,४१,३२८ पुरुषा: ५,३१,६१४ महिला: । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ७४ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ७४ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १०.४६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९८२ अस्ति । अत्र साक्षरता ७४।३६% अस्ति ।
गडचिरोली मण्डले [[आदिवासिनः|आदिवासिजनानां]] लोकसङ्ख्या ४,१५,३०६ नाम ३८.१७ प्रतिशतम् एवम् बृहती अस्ति ।
 
==उपमण्डलानि==
 
प्रशासकीय करणेनकारणेन अस्मिन्अस्य मण्डलेमण्डलस्य षड्विभागा: कृता: । प्रत्येक्स्मिन् विभागे उपमण्डलद्वयम् समाविष्टे स्त:
तानि - गडचिरोली, वडसा, अहेरी, चार्मोशी, एटापल्ली, कुरखेडा । मण्डले ४६७ ग्रामप्रशासनानि सन्ति । अस्मिन् त्रीणि विधानसभाक्षेत्राणि,एकं [[लोकसभा|लोकसभाक्षेत्रम्]] च अस्ति । मण्डले नगरद्वयं - गडचिरोली , देसाईगंज ,तत्र नगरपालिके स्त: ।
अस्मिन् मण्डले द्वादश उपमण्डलानि सन्ति । तानि-
 
Line १११ ⟶ ११५:
 
== प्राकृतिकविशेषा: ==
* '[[गोदावरीनदी|गोदावरी]]' नदी पश्चिमाभिमुखा प्रवहति । गोदवरी नद्या[[गोदावरीनदी|गोदावरीनद्या:]] दक्षिणपार्श्वे इदम् मण्डलम् , नाम मण्डलस्य सीमावर्तीभागे गोदावरी नदी[[गोदावरीनदी|गोदावरीनदी]] प्रवहति । अस्या: उपनद्यौ - 'वैनगङगा [[वर्धामण्डलम्|वर्धा]]' च । तथा च 'दीना' नदी अपि तत्रैव ।
* पूर्वेतर भागे वनव्यापृतभूभाग: अस्ति । धानोरा, एटापल्ली, अहेरी, सिरोंचा एतानि उपमण्डलानि वनै: व्यापृतानि सन्ति ।
*
* भामरागड, टिपागड, पलसगड, सुरजागड एतेषु उपमण्डलेषु उपशैला: सन्ति ।
 
== सांस्कृतिकविशेषा: ==
 
अस्य मण्डलस्य लोकसङ्ख्यां दृष्ट्वा ज्ञायते यत् अत्र [[आदिवासिनः|आदिवासिबहुसङ्ख्यानि]] उपमण्डलानि बहूनि वर्तन्ते, अत: तेषां विशिष्टा [[आदिवासिनः|संस्कृति:]] अपि दृश्यते । 'गोंड, कोलाम, माडिया, परधान' एता: अनुसूचितजनजातय: अत्र निवसन्ति । तेषां गोंडी, माडिया एते भाषे । 'पेरसा पेन' इति तेषां दैवतनाम । एते जना: शुभावसरे वा सस्यानाम् उत्पादनं आगच्छन् समये 'रेला' इति उत्सवेन आनन्दम् अनुभवन्ति । 'ढोल' इति नृत्यम् अपि तेभ्य: रोचते । 'दसरा, दिवाळी' इति तेषां प्रमुखोत्सवौ । [[आदिवासिनः|आदिवासिजना:]] मुख्यत्वेन अरण्ये निवसन्ति ।
 
मण्डले निवसन्त: इतरजनानां [[गणेशचतुर्थी|गणेशोत्सव:]], दसरा, दिवाळी, होळी इत्यादय: [[भारतीयपर्वाणि|विशेषोत्सवा:]] सन्ति । उत्सवदिनेषु 'नाटक-तमाशा' इति लोककलानां सादरीकरणस्य आयोजनं प्रभवति ।
 
[[आदिवासिनः|आदिवासिस्थाने]] तेषां भाषा तथा च [[मराठीभाषा|मराठी]]; उपमण्डलस्य स्थानम् अनुसृत्य बङ्गाली, तेलगु, [[हिन्दीभाषा|हिन्दी]], धामी, छत्तिसगढी, [[कन्नडभाषा|कन्नड]] एता: भाषा: प्रचलन्ति ।
 
== मार्गा: ==
गडचिरोलीमण्डलस्य केन्द्रं गडचिरोली नगरं [[नागपुरमण्डलम्|नागपूरात्]] १८० कि.मी., [[चन्द्रपुरमण्डलम्|चन्द्रपूरत:]] ८० कि.मी. दूरम् अस्ति । [[भण्डारामण्डलम्|भण्डारा]]-[[चन्द्रपुरमण्डलम्|चन्द्रपूर]]- [[नागपुरमण्डलम्|नागपूरत:]] बसयानानि उपलब्धानि सन्ति । [[नागपुरमण्डलम्|नागपूरत:]] ४ घण्टा, चन्द्रपूरत: गडचिरोलीं प्राप्त्यर्थं घण्टाद्वयमेव आवश्यकम् । धूमशकटमार्गेण देसाईगंज स्थानं प्राप्तुं शक्नुम: । तत् एकमेव स्थानं यत्र लोहमार्ग: उपलब्ध: । गडचिरोलीमध्ये अटनार्थं अपि राज्य-परिवहन-मण्डलस्य बसयानानि इत्येव साधनानि ।
 
 
==बाह्यसम्पर्कतन्तुः==
* [http://gadchiroli.nic.in Gadchiroli district official website]
* [http://mygadchiroli.com/down3.html Tourist place in Gadchiroli district]
* [http://www.gadchiroli.gov.in/nmabtgad1.htm]
 
{{महाराष्ट्र मण्डलाः}}
"https://sa.wikipedia.org/wiki/गडचिरोलीमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्