"कन्नडलिपिः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १४१:
वर्णानाम् उच्चारणस्थान-प्रकारभेदेन वर्णमाला संरचिता अधः विद्यमाने कोष्टके प्रदर्शितम्-
{| class="wikitable"
! !! अघोषवर्णाः(अल्पप्राणाः)
! उष्म-अघोषवर्णाः(महाप्राणाः)
! घोषवर्णाः(अल्पप्राणाः)
! उष्म-घोषवर्णाः(महाप्राणाः)
! अनुनासिकवर्णाः
|-
! कण्ठ्यवर्णाः
! कण्ठवर्णाः
| <span style="font-size:200%">{{lang|kn|ಕ}}</span> '''क'''(ka)
| <span style="font-size:200%">{{lang|kn|ಖ}}</span> '''ख'''(kha)
पङ्क्तिः १६८:
| <span style="font-size:200%">{{lang|kn|ಣ}}</span> '''ण'''(IAST {{IAST|ṇa}}, यूनिकोड nna)
|-
! दन्त्यवर्णाः
! दन्तवर्णाः
| <span style="font-size:200%">{{lang|kn|ತ}}</span> '''त'''(ta)
| <span style="font-size:200%">{{lang|kn|ಥ}}</span> '''थ'''(tha)
पङ्क्तिः १७५:
| <span style="font-size:200%">{{lang|kn|ನ}}</span> '''न'''(na)
|-
! ओष्ठ्यवर्णाः
! ओष्ठवर्णाः
| <span style="font-size:200%">{{lang|kn|ಪ}}</span> '''प'''(pa)
| <span style="font-size:200%">{{lang|kn|ಫ}}</span> '''फ'''(pha)
"https://sa.wikipedia.org/wiki/कन्नडलिपिः" इत्यस्माद् प्रतिप्राप्तम्