"गोन्दियामण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''गोंदिया मण्डलम्गोन्दियामण्डलम्''' (Gondia district) [[महाराष्ट्रराज्यम्|महाराष्ट्र]] राज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं [[गोंदिया]] नगरम् | गोन्दियामण्डलं भण्डारामण्डलस्य विभाजनं कृत्वा स्थापितम् । १ मे १९९९ दिनाङ्के मण्डलस्य स्थापना जाता । आदिवासिबहुसङ्ख्याङ्कं मण्डलम् ।
 
{{Infobox settlement
पङ्क्तिः ६९:
 
 
== भौगोलिकम् ==
 
महाराष्ट्रराज्ये ईशान्यपार्श्वे गोन्दियामण्डलं स्थितम् ।
गोन्दियामण्डलस्य विस्तारः ५,४३१६४० चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे [[भण्डारामण्डलम्]] अस्ति । अस्मिन् मण्डले १,१९७ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले मुख्यवैनगङ्गा नदी [[गोदावरी नदी]]मुख्यनदी अस्ति ।
 
== जनसङ्ख्या ==
 
२००१२०११ जनगणनानुगुणम् गोन्दियामण्डलस्य जनसङ्ख्या १३,२००२२,१५१५०७ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २५०२५३ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २५०२५३ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १०.१३१४% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९७६९९९ अस्ति । अत्र साक्षरता ६७८४.६७९५% अस्ति । गोन्दियामण्डलस्य ८२.९२% जनसङ्ख्या ग्रामिणभागे निवसति ।
== उपमण्डलानि ==
 
==अस्मिन् मण्डले अष्ट उपमण्डलानि== सन्ति । तानि-
 
अस्मिन् मण्डले अश्ट उपमण्डलानि सन्ति । तानि-
 
१ [[अर्जुनी/मोरगाव]]
पङ्क्तिः ९६:
 
८ [[देवरी]]
मण्डलमिदं भागद्वये विभाजितम्, ते - देवरी, गोन्दिया । अस्मिन् ९५४ ग्रामा:, नगरद्वयं - तिरोडा, गोन्दिया ।
== प्रशासनम् ==
अस्मिन् मण्डले ८ पञ्चायतसमितय: सन्ति । ५५६ ग्रामपञ्चायतसमितय: नगरपरिषद्द्वयम् कार्यरता: ।
 
== सांस्कृतिकविशेषा: ==
 
अस्य मण्डलस्य लोकसङ्ख्यां दृष्ट्वा ज्ञायते यत् अत्र [[आदिवासिनः|आदिवासिबहुसङ्ख्यानि]] उपमण्डलानि बहूनि वर्तन्ते, अत: तेषां विशिष्टा [[आदिवासिनः|संस्कृति:]] अपि दृश्यते । 'गोंड, कोलाम, माडिया, परधान' एता: अनुसूचितजनजातय: अत्र निवसन्ति । तेषां गोंडी, माडिया एते भाषे । 'पेरसा पेन' इति तेषां दैवतनाम । एते जना: शुभावसरे वा सस्यानाम् उत्पादनं आगच्छन् समये 'रेला' इति उत्सवेन आनन्दम् अनुभवन्ति । 'ढोल' इति नृत्यम् अपि तेभ्य: रोचते । 'दसरा, दिवाळी' इति तेषां प्रमुखोत्सवौ । [[आदिवासिनः|आदिवासिजना:]] मुख्यत्वेन अरण्ये निवसन्ति ।
==वीक्षणीयस्थलानि==
 
गोन्दियामण्डले इदं प्रसिद्धं वीक्षणीयस्थलानि सन्ति । तानि- [[नागझिरा वने]], [[प्रतापगड किला]], [[इतियाडोह धरण]], [[नवेगाव राष्ट्री उद्यान]]
 
==वीक्षणीयस्थलानि==
 
गोन्दियामण्डले इदं प्रसिद्धं वीक्षणीयस्थलानि सन्ति । तानि- [[नागझिरा वने]], [[प्रतापगड किला]], [[इतियाडोह धरण]], [[नवेगाव राष्ट्री उद्यान]]
* पद्मपुर - गोन्दियाउपमण्डलत: ३० कि.मी. दूरं । भवभूते: जन्मस्थानम् ।
* नाग्रा - गोन्दियाउपमण्डलत: ५ कि.मी. दूरं । पुरातत्त्व-उत्खननम् जातम् । शिवमन्दिरं १५तमशतकस्य ।
* [[नागझिरा वनम्]]
==बाह्यसम्पर्कतन्तुः==
 
* [http://gondia.gov.in/ Gondia district website]
* [http://gondiainfo.hpage.com/ www.gondiainfo.com]
* [http://www.census2011.co.in/census/district/345-gondiya.]
 
* [http://zpgondia.gov.in/index.html]
* [http://gondia.gov.in/htmldocs/photo.htm]
{{महाराष्ट्र मण्डलाः}}
 
[[वर्गः:महाराष्ट्रस्य मण्डलानि]]
[[वर्गः:महाराष्ट्र मण्डलाः|मण्डलः, गोंदिया]]
"https://sa.wikipedia.org/wiki/गोन्दियामण्डलम्" इत्यस्माद् प्रतिप्राप्तम्