"गोन्दियामण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''गोन्दियामण्डलम्''' (Gondia district) [[महाराष्ट्रराज्यम्|महाराष्ट्र]]राज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं [[गोंदियागोन्दिया]]नगरम् | गोन्दियामण्डलं भण्डारामण्डलस्य विभाजनं कृत्वा स्थापितम् । १ मे १९९९ दिनाङ्के मण्डलस्य स्थापना जातास्थापितम् । आदिवासिबहुसङ्ख्याङ्कं मण्डलम् इदम्
 
{{Infobox settlement
पङ्क्तिः ७२:
 
महाराष्ट्रराज्ये ईशान्यपार्श्वे गोन्दियामण्डलं स्थितम् ।
गोन्दियामण्डलस्य विस्तारः ५,६४० चतुरस्रकिलोमीटर्मितःच.कि.मी. अस्ति । अस्य मण्डलस्य पूर्वे [[भण्डारामण्डलम्]] अस्ति । अस्मिन् मण्डले १,१९७ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले वैनगङ्गा नदीइति मुख्यनदी अस्ति
 
== जनसङ्ख्या ==
 
२०११ जनगणनानुगुणं गोन्दियामण्डलस्य जनसङ्ख्या १३,२२,५०७ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मितेप्रति च.कि.मी. क्षेत्रे २५३ जनाः वसन्ति, अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर्प्रति च.कि.मी. २५३ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १०.१४% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९९९ अस्ति । अत्र साक्षरता ८४.९५% अस्ति । गोन्दियामण्डलस्य ८२.९२% जनसङ्ख्या ग्रामिणभागेग्रामीणभागे निवसति ।
== उपमण्डलानि ==
 
पङ्क्तिः ८९:
४ [[सालेकसा]]
 
५ [[गोन्दिया]]
५ [[गोंदिया तालुका]]
 
६ [[गोरेगाव तालुका]]
 
७ [[तिरोडा]]
पङ्क्तिः १०५:
== सांस्कृतिकविशेषा: ==
 
अस्य मण्डलस्य लोकसङ्ख्यांलोकसङ्ख्याविभाजनं दृष्ट्वा ज्ञायते यत् अत्र [[आदिवासिनः|आदिवासिबहुसङ्ख्यानि]] उपमण्डलानि बहूनि वर्तन्ते, अत: तेषां विशिष्टा [[आदिवासिनः|संस्कृति:]] अपि दृश्यते । 'गोंडगोण्ड, कोलाम, माडिया, परधान' एता: अनुसूचितजनजातय: अत्र निवसन्ति । तेषां गोंडीगोण्डी, माडिया एते भाषे । 'पेरसा पेन' इति तेषां दैवतनाम । एते जना: शुभावसरे वा सस्यानाम् उत्पादनं आगच्छन् समये 'रेला' इति उत्सवेन आनन्दम् अनुभवन्ति । 'ढोल' इति नृत्यम् अपि तेभ्य: रोचते । 'दसरा, दिवाळी' इतिइत्यपि तेषां प्रमुखोत्सवौ । [[आदिवासिनः|आदिवासिजना:]] मुख्यत्वेन अरण्ये निवसन्तिप्रमुखतया अरण्यवासिन:
 
 
==वीक्षणीयस्थलानि==
 
* [[इतियाडोह धरण:]],
गोन्दियामण्डले इमानि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि-[[इतियाडोह धरण:]],
* [[नवेगाव राष्ट्रीयउद्यानम्]]- अर्जुनी उपमण्डलत: ६५ कि.मी. ।
* पद्मपुर - गोन्दियाउपमण्डलत: ३० कि.मी. दूरं । भवभूते: जन्मस्थानम् ।
* नाग्रा - गोन्दियाउपमण्डलत: ५ कि.मी. दूरं । पुरातत्त्व-उत्खननम्उत्खननं अत्र जातम् । १५ शतके निर्मितं शिवमन्दिरं १५तमशतकस्य
* [[नागझिरा वनम्]]- प्रेक्षणीय प्राणिअभयारण्यम् ।
 
"https://sa.wikipedia.org/wiki/गोन्दियामण्डलम्" इत्यस्माद् प्रतिप्राप्तम्