"न्यायदर्शनम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४:
न्यायविद्याया मूलस्रोतांसि कालनिर्णयस्य दृष्ट्या इदं तु सम्भवं नास्ति यत् अमुक् कालेऽस्य शास्त्रस्योत्पत्तिः संजाता, किन्तु [[उपनिषदः|उपनिषत्सु]] विशेषतो बृहदारण्यके स्मृतिज्ञानचर्चायां तर्कस्योपस्थापना दृश्यते । तेन अनुमीयते यत् उपनिषत्कालात्पूर्वमेव न्यायस्य प्रारम्भिकं स्वरूपं तर्करूपेण वादविद्यारूपेण वा समुद्भूतम् । '''आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः''' द्वारा श्रवणेन सह मननस्यापि उपदेशो विहितः । मननं पुनः तर्कानुकूलं उपयोगि भविंतु शक्नोति । एवमेव मीमांसादर्शने मूलतः श्रौतकर्मणः प्रसङ्गे विरोधपरिहारस्य कृते तर्कपद्धतेराश्रयो गृहीतः । पदार्थानां परिकल्पनायाः आश्रय उपनिषदामित्यपि तत्र सूचितम् । तेन स्पष्टीभवति यद् वैदिकसाहित्यमेव न्यायदर्शनस्य मूलस्रोतो विद्यते । तदेव च तदुत्पत्तेः तत्परिकल्पनाया वा आधारोऽस्ति । अर्थात् न्यायशास्त्रम् अर्वाचीनं नास्ति प्रत्युत वैदिकसाहित्ये तदीयप्रतिपाद्यस्य मूलरूपेण विद्यमानतया यथा [[वेदः|वेदानां]] प्राचीनता मन्यते तथैव न्यायशास्त्रस्य प्राचीनताऽसन्दिग्धाऽस्ति ।
 
==इतिहासः==
==न्यायदर्शनस्य आचार्यपरम्परा==
प्रारम्भे न्यायदर्शनं [[मीमांसा]]दर्शनस्य अत्यधिकं सन्निकटम् अवर्तत, किन्तु कालान्तरे [[वैशेषिकदर्शनम्|वैशेषिकसिद्धान्तेः]] सह घनिष्ठतावशात् न्यायवैशेषिकौ समानरूपेण लक्ष्यानुयायिनौ अभवताम् । ऐतिहासिकदृष्ट्या इस्वीपूर्वपञ्चमशताब्दीतः वर्तमानं यावत् अस्य दर्शनस्य अस्तित्वं स्पष्टरूपेण दृश्यते । तथापि सहस्रद्वयवर्षेभ्यः अस्य शास्त्रस्य इतिहासः अविच्छिन्नोऽस्ति । अस्यां दीर्घकालावधौ न्यायस्य विकासोः द्विधा दृश्यते-प्रमेयमीमांसारूपेण, प्रमाणमीमांसारूपेण च ।<br />
प्रमेयमीमांसा न्यायशास्त्रस्य प्रारम्भिकचरणे पदार्थतत्त्वालोचनदृष्ट्या समुदिता आसीत् अतः यस्मिन् न्यायशास्त्रे प्रमेयमीमांसायाः प्रतिपाद्ये प्रामुख्यं वर्तते तत् प्राचीनो न्यायः कथ्यते । प्रमाणमीमांसा कालान्तरे न्यायस्य प्रतिपाद्ये समाविष्टा, अतः यत्र प्रमेयमीमांसापेक्षया प्रमेणमीमांसायाः प्रामुख्यं वर्तते तत् नव्यन्याय इत्युच्यते । प्राचीनन्यायतः नव्यन्यायपर्यन्तम् न्यायस्य विकासकालो वर्तते । नव्यन्यायस्य पश्चात् न्यायस्य क्षेत्रे क्रमशः पतनस्यैव कालः समागतः । अस्मिन् विकासकाले न्यायविद्यायाः प्रतिष्ठापका ये आचार्या अभूवन् तेषां योगदानं वस्तुतोऽविस्मरणीयमस्ति ।<br />
 
==पदार्थ-प्रमाणानि==
==='''आचार्यगौतमः'''===
न्यायशास्त्रं पदार्थज्ञानस्य उपस्थापकमस्ति । पदार्थज्ञानात्पूर्वं ज्ञानस्य प्रक्रिया बोद्धव्या भवतीति विचार्य न्यायशास्त्रे प्रथमं ज्ञानस्य स्वरूपं प्रतिपादितम् ।
न्यायशास्त्रस्य मूलसूत्राणां प्रणयनं महर्षिणा [[गौतमः|गौतमेन]] कृतम् । गौतमस्यैवापरं नाम अक्षपाद इत्यासीत् । अस्य निवासस्थानविषये स्थितिकालविषये च विदुषाम् ऐकमत्यं नास्ति । इतिहासविदां मतानुसारं गौतमस्य जन्मभूमिः मिथिला आसीत् । दार्शनिक विचारधारणां पौर्वापर्यदृष्ट्या आचार्यगौतमेन स्थितिः बौद्धानां शून्यवादस्य पश्चात् स्वीकरणीया प्रतीयते यतो हि आचार्यगौतमेन न्यायसूत्रे क्वचित् शून्यवादस्य खण्डनं विहितम् । यदि एवं मन्यते तदा गौतमस्य स्थितिकालः ईस्वीपूर्व तृतीयशताब्दी सिद्ध्यति । पाश्चात्य विद्वान डा. छज्जूराम शास्त्री विद्याभूषणः गौतमस्य कालः षष्ठशताब्द्यामासीदिती स्वीकरोति । गौतमस्य न्यायसूत्रमेव न्यायदर्शनस्य मूल आधारग्रन्थोऽस्ति । न्यायसूत्रे पञ्च अध्यायाः सन्ति । त्येकम् अध्यायः आह्निकद्वये विभक्तोस्ति ।न्यायसूत्रस्य प्रतिपाद्ये षोडशपदार्थानां उद्देश-लक्षण-परीक्षाश्च प्रस्तु्ताः सन्ति ।<br />
प्रमाण-प्रमेय-संशय-प्रयोजन-दृष्टान्त-सिद्धान्त-अवयव-तर्क-निर्णय-वाद-जल्प-वितण्डा-हेत्वाभास-च्छल-जाति-निग्रहस्थानानां तत्वज्ञानात् मोक्षः <ref>"प्रमाण-प्रमेय-संशय-प्रयोजन-दृष्टान्त-सिद्धान्त-अवयव-तर्क-निर्णय-वाद-जल्प-वितण्डा-हेत्वाभास-च्छल-जाति-निग्रहस्थानानां तत्वज्ञानात् निश्रेयसाधिगमः", -न्यायसूत्रम्, गौतमः, १-१-१ । </ref> भवति इति न्यायसूत्रकारस्य महर्षिगौतमस्य प्रतिपादनमस्ति ।
 
न्यायमतेन ज्ञानं प्रत्येकस्य वस्तुनः प्रकाशकमस्ति । तेनैव पदार्थस्य यथार्थज्ञानं भवति । ज्ञानं च द्विधा जायते-स्मृतिरूपं अनुभवरूपं च । ज्ञातविषयं ज्ञानं स्मृतिर्भवति किन्तु अनुभवस्तु पदार्थसाक्षात्कारेण संभवति । अनुभवोऽपि द्विधा वर्तते-अयथार्थानुभवः यथार्थानुभवश्च । अयथार्थानुभवस्तु संशय-तर्क-विपर्ययरूपो भवति । यथार्थानुभवश्च यथार्थं ज्ञानमेव प्रामाणिकं मन्यते ।<br />
==='''आचार्य वात्स्यायनः'''===
न्यायसूत्रमवलम्ब्य वात्स्यायनेन ऋषिणा न्यायभाष्यस्य रचना कृता । वात्स्यायनस्य भाष्येण विज्ञायते यत् अस्मत्पूर्वमपि न्यायसूत्रेषु भाष्यग्रन्था विरचिता आसन् । वात्स्यायनेन तेभ्यः उद्धरणान्यपि प्रस्तुतानि अयं वात्स्यायनः कामसूत्रस्य कर्तुर्वात्स्यायनात् भिन्नः आसीत् । अस्य अपरं नाम पक्षिलस्वामिन् इत्यासीत् । वाचस्पतिमिश्रेण न्यायवार्तिक तात्पर्यटीकायाः प्रारम्भे वात्स्यायनस्य कृते पक्षिलस्वामिन् इति नाम्नः प्रयोगो विहितः ।<br />
आचार्य उद्योतकरः- न्यायवार्तिककारो उद्योतकरोऽपि न्यायशास्त्रस्य आचार्येषु लब्धप्रतिष्ठ आसीत् । बौद्धदार्शनिकस्य दिङ्नागस्य प्रबलान् आक्षेपान् अयं खण्डितवान् । अतः कालान्तरे धर्मकीर्तिना दिङ्नागस्य तेषां दोषानां परिहारो विहितः, ये हि उद्योतकरेण उपस्थापिता आसन् । धर्मकीर्तेः स्थितिकालः सप्तमशताब्दी वर्तते, अतः उद्योतकरस्य कालः सप्तशताब्धाः पूर्वं स्वीक्रियते ।<br />
 
भारतीयदर्शनेषु ज्ञानस्य प्रामाण्यविषये मतभेदो वर्तते । केचन दार्शनिकाः ज्ञानस्य स्वतः प्रामाण्यं स्वीकुर्वन्ति किन्तु कतिपयेऽपरे परतः प्रामाण्यं प्रतिपादयन्ति । न्यायदर्शने ज्ञानस्य परतः प्रामाण्यं स्वीकृतमस्ति । कस्यापि पदार्थस्य ज्ञानानन्तरं तत्कृते इच्छा यत्नश्च आवश्यकौ स्तः । प्रवृत्तेः साफल्ये एव ज्ञानस्य प्रामाण्यं निर्धार्यते । इदमेव न्यायशास्त्रस्य समर्थप्रवृत्तिजनकत्वम् कथितम् । न्यायशास्त्रिणां मतमस्ति यत् ज्ञानस्य स्वतः प्रामाण्यं स्वीकर्त्तुं नैव शक्यते, यतोहि तस्यां दशायां ज्ञानस्य प्रामाण्ये सन्देह एव नोत्पत्स्यते ।<br />
==='''वाचस्पतिमिश्रः'''===
वाचस्पतिमिश्रः मिथिलानिवासी आसीत् । अस्य स्थितिकालविषये विवादो नास्ति यतो हि एतद्विरचिते न्यायसूचीनिबन्धग्रग्रन्थे ग्रन्थस्य रचनाकालः ९८९ विक्रमी उल्लिखितः । अनेन उल्लेखेन वाचस्पतिमिश्रस्य स्थितिकालः नवमशताब्द्या स्वीकर्तुं शक्यते । वाचस्पतिमिश्रेण उद्योतकरस्य न्यायवार्तिकं विषयीकृत्य तात्पर्यटीकाया रचना कृता । अस्याः टीकायाः महत्वं न्यायशास्त्रे पर्याप्तं गण्यते । अस्याम् अनेकत्र बौद्धमतानां सूक्ष्मा गभीरा च समालोचना विहिता । न्यायशास्त्रमतिरिच्य सांख्य-योग-मीमांसा-वेदान्तादिष्वपि वाचस्पतेः रचनाः प्राप्यन्ते । वाचस्पतिमिश्र एव तात्पर्याचार्य नाम्ना प्रसिद्धम् अलभत ।<br />
 
प्रमाभेदात् प्रमाणभेदो न्यायमते स्वीक्रियते । प्रमायः चत्वारो भेदा भवन्ति प्रत्यक्ष प्रमा, अनुमिति प्रमा, उपमिति प्रमा, शाब्दप्रमा चेति । प्रत्यक्षप्रमाद्वारा प्रत्यक्ष ज्ञानं भवति अतः तस्यां क्रियायां प्रत्यक्षप्रमाणां स्वीक्रियते । अनुमितिजन्यं ज्ञानम् अनुमानं भवति । उपमितिजन्यं ज्ञानम् उपमानं भवति । शाब्दप्रमाजन्यं ज्ञानं शब्दप्रमाणेन गृह्यते । एवं प्रमाणचतुष्टयम् उपपद्यते । <br />
==='''जयन्तभट्टः'''===
कालक्रमेण न्यायदर्शनस्य आचार्येषु जयन्तभट्टस्य स्थितिकालः वाचस्पतिमिश्रस्य अनन्तरं निर्धार्यते । कादम्बरीकथासारग्रन्थे प्राप्तेन उल्लेखेन विज्ञायते यत् जयन्तभट्टस्य प्रपितामहः शक्तिस्वामि काश्मीनरेशस्य ललितादित्य-मुक्तापीडस्य अमात्यः आसीत् । एतदाधारेण अनुमानतः जयन्तभट्टस्य स्थितिकालः नवमशताब्द्या उत्तरार्द्धे स्थिरीक्रियते किन्तु जयन्तभट्टः वाचस्पतिमिश्रात् पूर्वमेव बभूव यतो हि न्यायकणिकायां वाचस्पतिमिश्रः जयन्तभट्टस्य उल्लेखं करोति । जयन्तभट्टस्य सुप्रसिद्धा रचना न्यायमञ्जरी वर्तते । प्रमुखेषु सूत्रेषु आलोचनात्मकटीकारूपेण न्यायमञ्जर्याः प्रतिपाद्यं पर्याप्तम् उपयोगि रुचिकरं च प्रतीयते । गङ्गेश उपाध्यायेन जयन्तः “जरन्नैयायिक” इति संज्ञया कथितः ।<br />
 
===प्रमाणम्===
==='''भासर्वज्ञः'''===
यथार्थज्ञानस्य कारणीभूतं प्रमाणम् । प्रमीयते अनेनेति करणार्थाभिधानो हि प्रमाणशब्दः । चत्वारि प्रमाणानि प्रसिद्धानि । '''प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि'''<ref>न्यायसूत्रम्, गौतमः, १-१-३ </ref> इति सूत्रम् । प्रत्यक्षम्, अनुमानम्, उपमानम्, शब्दम्, इति ।
न्यायशास्त्रस्य क्षेत्रे प्रकरणग्रन्थानां रचनाकारेषु अयम् आद्य आचार्योऽस्ति । मूलतः प्रकरणग्रन्थशैल्याः प्रवर्तक एवासौ आसीत् । अस्य स्थितिकालः नवम शताब्द्या स्वीक्रियते । प्रो. धर्मेन्द्रनाथशास्त्रिणा लिखितं यत् यदि न्याय-कलिका जयन्तमभट्टस्यैव कृतिरस्ति तदा तु अष्टमशताब्द्या उत्तरार्द्धे भासर्वज्ञस्य स्थितिः स्वीकर्तुं शक्यते । भासर्वज्ञस्य सुप्र-सिद्धा रचना '''न्यायसारः''' इत्यस्ति । अत्र प्रमाणमीमांसायाः प्राधान्यमस्ति । एनमाधारीकृत्यैव कालान्तरे नव्यन्यायस्य प्रणयनं विहितमस्ति गङ्गेश उपाध्यायेनापि भासर्वज्ञस्य शैल्या एवानुकरणं कृतम् । <br />
====प्रत्यक्षम्====
प्रमाणेषु आदिमं प्रमाणम् प्रत्यक्षम् । '''इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम्''' <ref> न्यायसूत्रम्, गौतमः, १-१-४</ref>इति सूत्रम् । इन्द्रियस्य अर्थेन सन्निकर्षात् उत्पद्यते यज्ञानं तत्प्रत्यक्षम् । उदाहरणम्- घटप्रत्यक्षे, इन्द्रियस्य चक्षुरिन्द्रियस्य अर्थेन घटेन सह सन्निकर्षात् ’अयं घटः’ इति प्रत्यक्षं ज्ञानम् उत्पद्यते । प्रत्यक्षम् अव्यपदेशम्, अव्यभिचारि, व्यवसायात्मकम् भवेत् ।
 
====अनुमानम्====
==='''उदयनाचार्यः'''===
'''अथ तत्पूर्वकं त्रिविधमनुमानं पूर्ववच्छेषवत्सामान्यतोदृष्टं च'''<ref>न्यायसूत्रम्, गौतमः, १-१-५ </ref> इति सूत्रम् । अथ तत्पूर्वकम् इत्यनेन लिङ्गलिङ्गिनोः सम्बन्धदर्शनं लिङ्गदर्शनं च अभिसम्बध्यते । स्मृत्या लिङ्गदर्शनेन च प्रत्यक्षः अनुमीयते ।
न्यायशास्त्रस्य क्षेत्रे सर्वाधिकग्रन्थानां कर्त्तृरूपेण उदयनाचार्यस्य व्यक्तित्वं स्मरणीयमस्ति । उदयनाचार्यस्य स्थितिकालः दशमशताब्द्यां स्वीक्रियते यतो हि अस्य लक्षणावलीग्रन्थे ग्रन्थरचनाकालस्योल्लेखोऽस्ति, उदयनाचार्यस्य न्यायकुसुमाञ्जलिः, आत्मतत्त्वविवेक-न्यायवार्तिकतात्पर्य-परिशुद्धिश्च प्रसिद्धा न्यायशास्त्रीया रचनाः सन्ति । उदयनाचार्येण वैशेषिकशास्त्रस्यापि ग्रन्था रचिता यतोहि अस्य कालः न्यायवैशेषिकयोः सन्धिकालः आसीत् । अस्य रचनासु न्यायकुसुमाञ्जलिस्तु न्यायदर्शनस्य मुकुटमणिरेव वर्तते यतो हि अस्यां कृतौ ईश्वरबाधकतर्काणां खण्डपूर्वकम् ईश्वरसाधकयुक्तीनाम् अपूर्वं प्रदर्शनमस्ति ।<br />
*पूर्ववत् - यत्र कारणेन कार्यम् अनुमीयते तत् पूर्ववदनुमानम् । यथा मेघोन्नत्या भविष्यति वृष्टिरिति ।
*शेषवत् - यत्र कार्येण कारणमनुमीयते तत् । पूर्वोदकविपरीतमुदकं नद्याः पूर्णत्वं शीघ्रतरत्वं च दृष्ट्वा स्रोतसः अनुमीयते भूता वृष्टिरिति।
*सामन्यतोदृष्टम्- व्रज्यापूर्वकम् अन्यत्र दृष्टस्य अन्यत्र दर्शनमिति । रामेश्वरे दृष्टस्य ज्ञानेशस्य तिरुपतौ दर्शनेन , तस्य गमनम् अनुमीयते ।
 
====उपमानम्====
==='''गङ्गेश उपाध्यायः'''===
प्रज्ञातेन सामान्यात् प्रज्ञापनीयस्य प्रज्ञापनम् उपमानम् इति । प्रसिद्धसाधर्म्यात् साध्यसाधनमुपमानम् <ref>न्यायसूत्रम्, गौतमः, १-१-६ </ref> इति सूत्रम् । उपमितिकरणम् उपमानम् इति सङ्ग्रहे उक्तम् । गोः सादृश्यं गवौ पश्यन् कश्चित् वदति, गोसदृशः गवयः इति । एवं चन्द्रैव मुखम् इत्यत्रापि । प्रसिद्धस्य चन्द्रस्य सादृश्यम् मुखे पश्यन् वदति ।
आचार्यो गङ्गेश उपाध्यायः नव्यन्यायस्य प्रणेता आसीत् अस्य जन्म मिथिलायाम् अभवत् । '''तत्त्वचिन्तामणि''' रीत्याख्यो ग्रन्थः गङ्गेश उपाध्यायस्य कालजयी कृतिरस्ति । अस्या माध्यमेन प्राचीनन्यायस्य धारा नव्यन्याये प्रवर्तिता । अस्मादेव कारणात् गङ्गेश उपाध्यायः नव्यन्यायस्य तर्कपूर्णां प्रस्तुतिं कर्त्तुम् अक्षमत । फलतः नव्यन्या-यस्य भाषागतं वैशिष्ट्यमपि पूर्वापेक्षया उल्लेखनीयम् आसीत् । गङ्गेश उपाध्यायस्य स्थितकालः श्रीहर्षपक्षधरमिश्रयोर्मध्ये निर्धार्यते अतः त्रयोदशताब्दी निश्चितो भवति, तथापि प्रो. धर्मेन्द्रनाथ शास्त्रिणो मतेन गङ्गेश उपाध्यायः द्वादशशताब्द्यां बभूव, यतो हि एकादशशताब्द्या उत्तरार्धादेव नव्यन्यायस्य युगः प्रारभ्यते ।
 
====शब्दप्रमाणम्====
गङ्गेश उपाध्यायस्य अनन्तरं न्यायशास्त्रस्य क्षेत्रे ह्रासस्य युगो जायते । अस्मिन् युगे गङ्गेश उपाध्यायस्य पुत्रेण वर्धमान उपाध्यायेन कुसुमाञ्जलिं चिन्तामणिं न्यायलीलावतीं च विषयीकृत्य आलोकटीका विरचिता । पक्षधरमिश्रेण आलोकटीकाया विस्तारो विहितः । पक्षपरस्य शिष्येण रुद्रदत्तमिश्रेण कुसुमाञ्जलिप्रकाशं तत्त्वचिन्तामणिं चाधिकृत्य प्रकाशटीका विरचिता ।<br />
'''आप्तोपदेशः शब्दः'''<ref>न्यायसूत्रम्, गौतमः, १-१-७ </ref> इति सूत्रम् । आप्तः नाम यथार्थवक्ता । ईश्वरादयः आप्ताः ।
 
===प्रमेयम्===
पञ्चदशशताब्द्यां न्यायशास्त्रस्य प्रसारः बङ्गालप्रदेशोऽपि अभवत् । बङ्गालीयविदुषां नव्यन्यायस्य क्षेत्रे अविस्मरणीयं योगदानमस्ति अतः तेषां कालः '''नव्यन्यायस्य स्वर्णयुग''' नाम्ना प्रसिद्धिमभजत । षोडशशताब्द्याः आरम्भे वासुदेव-सार्वभौमः नव्यन्यायस्य सुप्रसिद्धः आचार्योऽभवत् । अस्य शिष्यैः रघुनाथ-रघुनन्दन-कृष्णानन्दप्रभृतिभिः नव्यन्यायस्य पर्याप्तं प्रचारः प्रसारश्च विहितौ ।<br />
'''आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयम्''' <ref>न्यायसूत्रम्, गौतमः, १-१-९ </ref> इति सूत्रम्। आत्मा, शरीरम्,इन्द्रियम्, अर्थः, बुद्धिः, मनः, प्रवृत्तिः, दोषः, प्रेत्यभावः, फलम्, दुःखम्,अपवर्गः च प्रमेयाः ।
 
===संशयः===
==='''रघुनाथशिरोमणिः'''===
'''समानानेकधर्मोपपत्तेर्विप्रतिपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातश्च विशेषापेक्षो विमर्शः संशयः''' <ref> न्यायसूत्रम्, गौतमः, १-१-२३ </ref> इति सूत्रम् । एकस्मिन् धर्मिणि नानधर्मभासः । समानधर्मोपपत्तेर्विशेषापेक्षो विमर्शः संशयः । यथा स्थाणुपुरुषयोः समानं धर्ममारोहपरिणाहौ पश्यन् पूर्वदृष्टं च तयोर्विशेषं बुभुत्समानः किंस्विदित्यन्यतरं नावधारयति । संशयबुद्धिः स्थाणुर्वापुरुषोवा इति भवति ।
अस्य जन्म षोडशशताब्द्यां सञ्जातः । तात्कालिकेषु विद्वत्सु अद्वितीयेन अनेन शिरोमणिरित्यु-पाधिः सम्प्राप्तः । रघुनाथशिरोमणिना तत्त्वचिन्तामणिं विषयीकृत्य दीधितिटीका विरचिता ।<br />
 
==='''मथुरानाथ तर्कवागीशः'''===
मथुरानाथः रघुनाथशिरोमणेः प्रधानशिष्य आसीत् । अनेन स्वगुरोः दीधितिटीकामवलम्ब्य माथुरी टीका लिखिता । आलोक-चिन्तामणि-दीधितिप्रभृतिटीकाश्च लक्ष्यीकृत्य अनेन पुनः गूढार्थप्रकाशिनी रहस्यख्याश्च प्रटीकाः विरचिताः ।<br />
 
==='''जगदीशभट्टाचार्यः'''===
रघुनाथशिरोमणेः दीधितिटीकां विषयीकृत्य जागदीशी नाम्ना प्रटीका जगदीशभट्टाचार्येण विरचिता । जगदीशभट्टाचार्योऽपि नवद्वीपस्य तात्कालिकः प्रधानो नैयायिक आसीत् । अस्य स्थितिकालः सप्तदशीशताब्दी इत्यस्ति । अस्य विदुषोऽन्या रचना शब्दशक्तिप्रकाशिका वर्तते या हि न्यायशास्त्रे अद्यापि अद्वितीया कृतिर्मन्यते ।<br />
 
==='''गदाधरभट्टाचार्यः'''===
रघुनाथशिरोमणेः दीधितिटीकामवलम्ब्य गादाधरीनाम्ना प्रटीका गदाधरभट्टाचार्येण विरचिता । आत्मतत्त्वविवेकं, तत्त्वचिन्तामणिं चापि विषयीकृत्य अनेन स्वतंत्रटीकाग्रन्था रचिताः । अस्य कृतित्वसन्दर्भे एषा जनश्रुतिरस्ति यदनेन नव्यन्यायविषये द्वीपञ्चाशद् ग्रन्थानां रचना विहिता । व्युत्पत्तिवादः, शक्तिवादश्चापि गदाधरस्यैव रचनाद्वयं वर्तते । यद्यप्येतदुपरान्तमपि नव्यन्यायस्य ग्रन्थरचनायाः कार्यं धारावाहिकरूपेण सञ्जातम् तथापि प्रचारप्रसारयोरभावे न्यायशास्त्रस्य दुरूहता समृद्धाऽभवत् अतः कालान्तरे न्यायस्य विकासोऽवरुद्धः ।<br />
 
==पदार्थ-प्रमाणानि==
न्यायशास्त्रं पदार्थज्ञानस्य उपस्थापकमस्ति । पदार्थज्ञानात्पूर्वं ज्ञानस्य प्रक्रिया बोद्धव्या भवतीति विचार्य न्यायशास्त्रे प्रथमं ज्ञानस्य स्वरूपं प्रतिपादितम् ।
प्रमाण-प्रमेय-संशय-प्रयोजन-दृष्टान्त-सिद्धान्त-अवयव-तर्क-निर्णय-वाद-जल्प-वितण्डा-हेत्वाभास-च्छल-जाति-निग्रहस्थानानां तत्वज्ञानात् मोक्षः भवति इति न्यायसूत्रकारस्य महर्षिगौतमस्य प्रतिपादनमस्ति ।
 
न्यायमतेन ज्ञानं प्रत्येकस्य वस्तुनः प्रकाशकमस्ति । तेनैव पदार्थस्य यथार्थज्ञानं भवति । ज्ञानं च द्विधा जायते-स्मृतिरूपं अनुभवरूपं च । ज्ञातविषयं ज्ञानं स्मृतिर्भवति किन्तु अनुभवस्तु पदार्थसाक्षात्कारेण संभवति । अनुभवोऽपि द्विधा वर्तते-अयथार्थानुभवः यथार्थानुभवश्च । अयथार्थानुभवस्तु संशय-तर्क-विपर्ययरूपो भवति । यथार्थानुभवश्च यथार्थं ज्ञानमेव प्रामाणिकं मन्यते ।<br />
 
भारतीयदर्शनेषु ज्ञानस्य प्रामाण्यविषये मतभेदो वर्तते । केचन दार्शनिकाः ज्ञानस्य स्वतः प्रामाण्यं स्वीकुर्वन्ति किन्तु कतिपयेऽपरे परतः प्रामाण्यं प्रतिपादयन्ति । न्यायदर्शने ज्ञानस्य परतः प्रामाण्यं स्वीकृतमस्ति । कस्यापि पदार्थस्य ज्ञानानन्तरं तत्कृते इच्छा यत्नश्च आवश्यकौ स्तः । प्रवृत्तेः साफल्ये एव ज्ञानस्य प्रामाण्यं निर्धार्यते । इदमेव न्यायशास्त्रस्य समर्थप्रवृत्तिजनकत्वम् कथितम् । न्यायशास्त्रिणां मतमस्ति यत् ज्ञानस्य स्वतः प्रामाण्यं स्वीकर्त्तुं नैव शक्यते, यतोहि तस्यां दशायां ज्ञानस्य प्रामाण्ये सन्देह एव नोत्पत्स्यते ।<br />
 
प्रमाभेदात् प्रमाणभेदो न्यायमते स्वीक्रियते । प्रमायः चत्वारो भेदा भवन्ति प्रत्यक्ष प्रमा, अनुमिति प्रमा, उपमिति प्रमा, शाब्दप्रमा चेति । प्रत्यक्षप्रमाद्वारा प्रत्यक्ष ज्ञानं भवति अतः तस्यां क्रियायां प्रत्यक्षप्रमाणां स्वीक्रियते । अनुमितिजन्यं ज्ञानम् अनुमानं भवति । उपमितिजन्यं ज्ञानम् उपमानं भवति । शाब्दप्रमाजन्यं ज्ञानं शब्दप्रमाणेन गृह्यते । एवं प्रमाणचतुष्टयम् उपपद्यते । <br />
 
===प्रयोजनम्===
'''यमर्थमधिकृत्य प्रवर्तते तत्प्रयोजनम्''' <ref> न्यायसूत्रम्, गौतमः, १-१-२४ </ref> इति सूत्रम् ।
==विषयाः==
==='''प्रत्यक्षप्रमाणम्'''===
इन्द्रियस्य पदार्थेन सह सन्निकार्षात् यत् ज्ञानं भवति तत् प्रत्यक्ष ज्ञानं भवति अतः तत्र प्रत्यक्षप्रमाणं स्वीक्रियते । इदं पञ्चज्ञानेन्द्रियैः मनसा च सह सम्बन्धात् षड्विधं भवति । एषु पञ्चज्ञानेन्द्रियाणां स्वस्वविषयैः सह सम्बन्धात् यः प्रत्यक्षो भवति सः सविकल्प उच्यते, मनःसंयोगेन जायमानः प्रत्यक्षस्तु निर्विकल्पो भवति । इमावेव प्रत्यक्षस्य प्राधान्येन द्वौ भेदौ स्तः ।<br />
Line ८६ ⟶ ७५:
(५) निगमनवाक्यम् – धूमसत्त्वाद वह्निसत्त्वे पर्वतो वह्निमान् इति सुनिश्चितं भवति । <br />
अनुमानस्य प्रमुखे द्वे अङ्गे भवतः व्याप्तिः पक्षधर्मता च । व्याप्त्या विशिष्टस्य हेतोः पक्षे सत्तैव पक्षधर्मताऽस्ति अयमेव परामर्शः । अनुमाने हेतुदर्शनं त्रिवारं भवति । प्रथमवारं महानसे धूमदर्शनं भवति, द्वितीयवारं पर्वते धूमदर्शनं भवति, तृतीयवारमपि तत्रैव पर्वते पूर्वगृहीतव्याप्तिस्मरणेन वह्निसंसक्तस्य धूमस्य दर्शनं भवति ।
 
==आचार्यपरम्परा==
 
==='''आचार्यगौतमः'''===
न्यायशास्त्रस्य मूलसूत्राणां प्रणयनं महर्षिणा [[गौतमः|गौतमेन]] कृतम् । गौतमस्यैवापरं नाम अक्षपाद इत्यासीत् । अस्य निवासस्थानविषये स्थितिकालविषये च विदुषाम् ऐकमत्यं नास्ति । इतिहासविदां मतानुसारं गौतमस्य जन्मभूमिः मिथिला आसीत् । दार्शनिक विचारधारणां पौर्वापर्यदृष्ट्या आचार्यगौतमेन स्थितिः बौद्धानां शून्यवादस्य पश्चात् स्वीकरणीया प्रतीयते यतो हि आचार्यगौतमेन न्यायसूत्रे क्वचित् शून्यवादस्य खण्डनं विहितम् । यदि एवं मन्यते तदा गौतमस्य स्थितिकालः ईस्वीपूर्व तृतीयशताब्दी सिद्ध्यति । पाश्चात्य विद्वान डा. छज्जूराम शास्त्री विद्याभूषणः गौतमस्य कालः षष्ठशताब्द्यामासीदिती स्वीकरोति । गौतमस्य न्यायसूत्रमेव न्यायदर्शनस्य मूल आधारग्रन्थोऽस्ति । न्यायसूत्रे पञ्च अध्यायाः सन्ति । त्येकम् अध्यायः आह्निकद्वये विभक्तोस्ति ।न्यायसूत्रस्य प्रतिपाद्ये षोडशपदार्थानां उद्देश-लक्षण-परीक्षाश्च प्रस्तु्ताः सन्ति ।<br />
 
==='''आचार्य वात्स्यायनः'''===
न्यायसूत्रमवलम्ब्य वात्स्यायनेन ऋषिणा न्यायभाष्यस्य रचना कृता । वात्स्यायनस्य भाष्येण विज्ञायते यत् अस्मत्पूर्वमपि न्यायसूत्रेषु भाष्यग्रन्था विरचिता आसन् । वात्स्यायनेन तेभ्यः उद्धरणान्यपि प्रस्तुतानि अयं वात्स्यायनः कामसूत्रस्य कर्तुर्वात्स्यायनात् भिन्नः आसीत् । अस्य अपरं नाम पक्षिलस्वामिन् इत्यासीत् । वाचस्पतिमिश्रेण न्यायवार्तिक तात्पर्यटीकायाः प्रारम्भे वात्स्यायनस्य कृते पक्षिलस्वामिन् इति नाम्नः प्रयोगो विहितः ।<br />
आचार्य उद्योतकरः- न्यायवार्तिककारो उद्योतकरोऽपि न्यायशास्त्रस्य आचार्येषु लब्धप्रतिष्ठ आसीत् । बौद्धदार्शनिकस्य दिङ्नागस्य प्रबलान् आक्षेपान् अयं खण्डितवान् । अतः कालान्तरे धर्मकीर्तिना दिङ्नागस्य तेषां दोषानां परिहारो विहितः, ये हि उद्योतकरेण उपस्थापिता आसन् । धर्मकीर्तेः स्थितिकालः सप्तमशताब्दी वर्तते, अतः उद्योतकरस्य कालः सप्तशताब्धाः पूर्वं स्वीक्रियते ।<br />
 
==='''वाचस्पतिमिश्रः'''===
वाचस्पतिमिश्रः मिथिलानिवासी आसीत् । अस्य स्थितिकालविषये विवादो नास्ति यतो हि एतद्विरचिते न्यायसूचीनिबन्धग्रग्रन्थे ग्रन्थस्य रचनाकालः ९८९ विक्रमी उल्लिखितः । अनेन उल्लेखेन वाचस्पतिमिश्रस्य स्थितिकालः नवमशताब्द्या स्वीकर्तुं शक्यते । वाचस्पतिमिश्रेण उद्योतकरस्य न्यायवार्तिकं विषयीकृत्य तात्पर्यटीकाया रचना कृता । अस्याः टीकायाः महत्वं न्यायशास्त्रे पर्याप्तं गण्यते । अस्याम् अनेकत्र बौद्धमतानां सूक्ष्मा गभीरा च समालोचना विहिता । न्यायशास्त्रमतिरिच्य सांख्य-योग-मीमांसा-वेदान्तादिष्वपि वाचस्पतेः रचनाः प्राप्यन्ते । वाचस्पतिमिश्र एव तात्पर्याचार्य नाम्ना प्रसिद्धम् अलभत ।<br />
 
==='''जयन्तभट्टः'''===
कालक्रमेण न्यायदर्शनस्य आचार्येषु जयन्तभट्टस्य स्थितिकालः वाचस्पतिमिश्रस्य अनन्तरं निर्धार्यते । कादम्बरीकथासारग्रन्थे प्राप्तेन उल्लेखेन विज्ञायते यत् जयन्तभट्टस्य प्रपितामहः शक्तिस्वामि काश्मीनरेशस्य ललितादित्य-मुक्तापीडस्य अमात्यः आसीत् । एतदाधारेण अनुमानतः जयन्तभट्टस्य स्थितिकालः नवमशताब्द्या उत्तरार्द्धे स्थिरीक्रियते किन्तु जयन्तभट्टः वाचस्पतिमिश्रात् पूर्वमेव बभूव यतो हि न्यायकणिकायां वाचस्पतिमिश्रः जयन्तभट्टस्य उल्लेखं करोति । जयन्तभट्टस्य सुप्रसिद्धा रचना न्यायमञ्जरी वर्तते । प्रमुखेषु सूत्रेषु आलोचनात्मकटीकारूपेण न्यायमञ्जर्याः प्रतिपाद्यं पर्याप्तम् उपयोगि रुचिकरं च प्रतीयते । गङ्गेश उपाध्यायेन जयन्तः “जरन्नैयायिक” इति संज्ञया कथितः ।<br />
 
==='''भासर्वज्ञः'''===
न्यायशास्त्रस्य क्षेत्रे प्रकरणग्रन्थानां रचनाकारेषु अयम् आद्य आचार्योऽस्ति । मूलतः प्रकरणग्रन्थशैल्याः प्रवर्तक एवासौ आसीत् । अस्य स्थितिकालः नवम शताब्द्या स्वीक्रियते । प्रो. धर्मेन्द्रनाथशास्त्रिणा लिखितं यत् यदि न्याय-कलिका जयन्तमभट्टस्यैव कृतिरस्ति तदा तु अष्टमशताब्द्या उत्तरार्द्धे भासर्वज्ञस्य स्थितिः स्वीकर्तुं शक्यते । भासर्वज्ञस्य सुप्र-सिद्धा रचना '''न्यायसारः''' इत्यस्ति । अत्र प्रमाणमीमांसायाः प्राधान्यमस्ति । एनमाधारीकृत्यैव कालान्तरे नव्यन्यायस्य प्रणयनं विहितमस्ति गङ्गेश उपाध्यायेनापि भासर्वज्ञस्य शैल्या एवानुकरणं कृतम् । <br />
 
==='''उदयनाचार्यः'''===
न्यायशास्त्रस्य क्षेत्रे सर्वाधिकग्रन्थानां कर्त्तृरूपेण उदयनाचार्यस्य व्यक्तित्वं स्मरणीयमस्ति । उदयनाचार्यस्य स्थितिकालः दशमशताब्द्यां स्वीक्रियते यतो हि अस्य लक्षणावलीग्रन्थे ग्रन्थरचनाकालस्योल्लेखोऽस्ति, उदयनाचार्यस्य न्यायकुसुमाञ्जलिः, आत्मतत्त्वविवेक-न्यायवार्तिकतात्पर्य-परिशुद्धिश्च प्रसिद्धा न्यायशास्त्रीया रचनाः सन्ति । उदयनाचार्येण वैशेषिकशास्त्रस्यापि ग्रन्था रचिता यतोहि अस्य कालः न्यायवैशेषिकयोः सन्धिकालः आसीत् । अस्य रचनासु न्यायकुसुमाञ्जलिस्तु न्यायदर्शनस्य मुकुटमणिरेव वर्तते यतो हि अस्यां कृतौ ईश्वरबाधकतर्काणां खण्डपूर्वकम् ईश्वरसाधकयुक्तीनाम् अपूर्वं प्रदर्शनमस्ति ।<br />
 
==='''गङ्गेश उपाध्यायः'''===
आचार्यो गङ्गेश उपाध्यायः नव्यन्यायस्य प्रणेता आसीत् अस्य जन्म मिथिलायाम् अभवत् । '''तत्त्वचिन्तामणि''' रीत्याख्यो ग्रन्थः गङ्गेश उपाध्यायस्य कालजयी कृतिरस्ति । अस्या माध्यमेन प्राचीनन्यायस्य धारा नव्यन्याये प्रवर्तिता । अस्मादेव कारणात् गङ्गेश उपाध्यायः नव्यन्यायस्य तर्कपूर्णां प्रस्तुतिं कर्त्तुम् अक्षमत । फलतः नव्यन्या-यस्य भाषागतं वैशिष्ट्यमपि पूर्वापेक्षया उल्लेखनीयम् आसीत् । गङ्गेश उपाध्यायस्य स्थितकालः श्रीहर्षपक्षधरमिश्रयोर्मध्ये निर्धार्यते अतः त्रयोदशताब्दी निश्चितो भवति, तथापि प्रो. धर्मेन्द्रनाथ शास्त्रिणो मतेन गङ्गेश उपाध्यायः द्वादशशताब्द्यां बभूव, यतो हि एकादशशताब्द्या उत्तरार्धादेव नव्यन्यायस्य युगः प्रारभ्यते ।
 
गङ्गेश उपाध्यायस्य अनन्तरं न्यायशास्त्रस्य क्षेत्रे ह्रासस्य युगो जायते । अस्मिन् युगे गङ्गेश उपाध्यायस्य पुत्रेण वर्धमान उपाध्यायेन कुसुमाञ्जलिं चिन्तामणिं न्यायलीलावतीं च विषयीकृत्य आलोकटीका विरचिता । पक्षधरमिश्रेण आलोकटीकाया विस्तारो विहितः । पक्षपरस्य शिष्येण रुद्रदत्तमिश्रेण कुसुमाञ्जलिप्रकाशं तत्त्वचिन्तामणिं चाधिकृत्य प्रकाशटीका विरचिता ।<br />
 
पञ्चदशशताब्द्यां न्यायशास्त्रस्य प्रसारः बङ्गालप्रदेशोऽपि अभवत् । बङ्गालीयविदुषां नव्यन्यायस्य क्षेत्रे अविस्मरणीयं योगदानमस्ति अतः तेषां कालः '''नव्यन्यायस्य स्वर्णयुग''' नाम्ना प्रसिद्धिमभजत । षोडशशताब्द्याः आरम्भे वासुदेव-सार्वभौमः नव्यन्यायस्य सुप्रसिद्धः आचार्योऽभवत् । अस्य शिष्यैः रघुनाथ-रघुनन्दन-कृष्णानन्दप्रभृतिभिः नव्यन्यायस्य पर्याप्तं प्रचारः प्रसारश्च विहितौ ।<br />
 
==='''रघुनाथशिरोमणिः'''===
अस्य जन्म षोडशशताब्द्यां सञ्जातः । तात्कालिकेषु विद्वत्सु अद्वितीयेन अनेन शिरोमणिरित्यु-पाधिः सम्प्राप्तः । रघुनाथशिरोमणिना तत्त्वचिन्तामणिं विषयीकृत्य दीधितिटीका विरचिता ।<br />
 
==='''मथुरानाथ तर्कवागीशः'''===
मथुरानाथः रघुनाथशिरोमणेः प्रधानशिष्य आसीत् । अनेन स्वगुरोः दीधितिटीकामवलम्ब्य माथुरी टीका लिखिता । आलोक-चिन्तामणि-दीधितिप्रभृतिटीकाश्च लक्ष्यीकृत्य अनेन पुनः गूढार्थप्रकाशिनी रहस्यख्याश्च प्रटीकाः विरचिताः ।<br />
 
==='''जगदीशभट्टाचार्यः'''===
रघुनाथशिरोमणेः दीधितिटीकां विषयीकृत्य जागदीशी नाम्ना प्रटीका जगदीशभट्टाचार्येण विरचिता । जगदीशभट्टाचार्योऽपि नवद्वीपस्य तात्कालिकः प्रधानो नैयायिक आसीत् । अस्य स्थितिकालः सप्तदशीशताब्दी इत्यस्ति । अस्य विदुषोऽन्या रचना शब्दशक्तिप्रकाशिका वर्तते या हि न्यायशास्त्रे अद्यापि अद्वितीया कृतिर्मन्यते ।<br />
 
==='''गदाधरभट्टाचार्यः'''===
रघुनाथशिरोमणेः दीधितिटीकामवलम्ब्य गादाधरीनाम्ना प्रटीका गदाधरभट्टाचार्येण विरचिता । आत्मतत्त्वविवेकं, तत्त्वचिन्तामणिं चापि विषयीकृत्य अनेन स्वतंत्रटीकाग्रन्था रचिताः । अस्य कृतित्वसन्दर्भे एषा जनश्रुतिरस्ति यदनेन नव्यन्यायविषये द्वीपञ्चाशद् ग्रन्थानां रचना विहिता । व्युत्पत्तिवादः, शक्तिवादश्चापि गदाधरस्यैव रचनाद्वयं वर्तते । यद्यप्येतदुपरान्तमपि नव्यन्यायस्य ग्रन्थरचनायाः कार्यं धारावाहिकरूपेण सञ्जातम् तथापि प्रचारप्रसारयोरभावे न्यायशास्त्रस्य दुरूहता समृद्धाऽभवत् अतः कालान्तरे न्यायस्य विकासोऽवरुद्धः ।<br />
 
==नव्यन्यायः==
Line १९१ ⟶ २२०:
# [[विश्वनाथः]]
 
==अधाराः==
 
 
<references/>
 
 
"https://sa.wikipedia.org/wiki/न्यायदर्शनम्" इत्यस्माद् प्रतिप्राप्तम्