"रायगडमण्डलम्(महाराष्ट्रम्)" इत्यस्य संस्करणे भेदः

'''रायगडमण्डलम्''' (Raigad district) महाराष्ट्रराज्यम्|मह... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः ८०:
२००१ जनगणनानुगुणम् रायगढमण्डलस्य जनसङ्ख्या २२,०७,९२९ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३०८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३०८ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १९.३६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९५५ अस्ति । अत्र साक्षरता ६०.४ % अस्ति ।
 
== उपमण्डलानि ==
 
अस्मिन् मण्डले पंचादशपञ्चदश उपमण्डलानि सन्ति । तानि मण्डलानि प्रशासनकारणेन ५ विभागेषु विभक्तानि -
 
*[[१ 'अलिबाग]]'
[[अलिबाग]]
*[[पेण]]
*[[मुरूड]]
२ 'पनवेल'
*[[पनवेल]]
*[[कर्जत]]
*[[खालापूर]]
*[[उरण]]
*[[३ 'माणगाव]]'
[[माणगाव]]
*[[सुधागड]]
*[[रोहा]]
*[[तळा]]
*[[४ 'महाड]]'
[[महाड]]
*[[श्रीवर्धन]]
*[[म्हसळा]]
*[[पोलादपूर]]
 
अस्मिन् मण्डले पंचादश उपमण्डलानि सन्ति । तानि-
 
*[[पनवेल]]
*[[पेण]]
*[[कर्जत]]
*[[खालापूर]]
*[[उरण]]
*[[अलिबाग]]
*[[सुधागड]]
*[[माणगाव]]
*[[रोहा]]
*[[मुरूड]]
*[[श्रीवर्धन]]
*[[म्हसळा]]
*[[महाड]]
*[[पोलादपूर]]
*[[तळा]]
 
[[Image:Anaghai fort.jpg|right|300px]]
 
==वीक्षणीयस्थलानि==
 
अस्मिन्नेवअस्मिन् मण्डले बहवःबहूनि प्रसिद्धंप्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि - अन्घै किला, डाक् किला, कोलाड् इत्यादि
*'[[रायगडदुर्ग:]]' :
मराठी सम्राज्यस्य अधिनिर्माता छत्रपति: शिवाजी-महाराजा । १४ तमे शतके तस्य साम्राज्यस्य राजधानी आसीत् एष: दुर्ग: । अत्रैव महाराज्ञ: राज्याभिषेक: अभूत् । इदानीन्तन काले अपि दुर्ग: प्रेरणास्रोत: । महाराज्ञ: समाधिस्थलम् , गङ्गासागरतडाग:, जगदीश्वरमन्दिरं इत्यादीनि वीक्षणीयस्थलानि तत्र उपलभ्यन्ते ।
*'[[मुरूडजन्जिरादुर्ग:]]' :
'सिद्दी' इति राजवंशीयराजानां आधिपत्यम् आसीत् , तदा साम्राज्यराजधानी आसीत् मुरूडजन्जिरा दुर्ग: । एष: जलदुर्ग: । ३५० वर्षाणि यावत् एष: दुर्ग: अजिङ्क्य: आसीत् । अत्रस्थे राजप्रसाद:, गह्वरा: एते वीक्षणीयस्थले ।
*'समुद्रतीराणि' :
- माण्डवा
- [[हरिहरेश्वर]]
- नागाव
- काशीद
* 'मन्दिराणि'
- बल्लाळेश्वरगणपतिमन्दिरम्, पाली
- वरदविनायकगणपतिमन्दिरम्, महाड
- बिरला-गणेशमन्दिरम्, अलिबाग
- एलिफन्टा-गह्वरा:
- कनकेश्वरमन्दिरम्
* माथेरान् इति एकं गिरिधामम् ।
 
 
==बाह्यसम्पर्कतन्तुः==
"https://sa.wikipedia.org/wiki/रायगडमण्डलम्(महाराष्ट्रम्)" इत्यस्माद् प्रतिप्राप्तम्