"गडचिरोलीमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''गडचिरोलीमण्डलम्''' (Gadchiroli district) [[महाराष्ट्र]]राज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं [[गडचिरोली]]नगरम् ।
गडचिरोलीमण्डलं निबिडारण्येन व्यापृतं, आदिवासिबहुसङ्ख्यमण्डलम् अस्ति । वंशवृक्षाणां तथा च 'तेंदू' पर्णानां कृते इदं प्रसिद्धम् । इदानींतनकाले नक्षलवादप्रभावितक्षेत्रम् इत्यपि अस्य मण्डलस्य प्रसिद्धि: जाता ।
 
{{Infobox settlement
Line ६९ ⟶ ६७:
}}
 
'''गडचिरोलीमण्डलम्गडचिरोलीमण्डलं''' (Gadchiroli district) [[महाराष्ट्र]]राज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं [[गडचिरोली]] इति नगरम् ।
गडचिरोलीमण्डलं निबिडारण्येन व्यापृतंव्यापृतम्, आदिवासिबहुसङ्ख्यमण्डलम्आदिवासिबहुसङ्ख्यं च अस्ति । वंशवृक्षाणांकीचक(bamboo)वृक्षाणां तथा च 'तेंदूतेन्दू।' -पर्णानां कृते इदं प्रसिद्धम् । इदानींतनकालेसद्य: नक्षलवादप्रभावितक्षेत्रम् इत्यपि अस्य मण्डलस्य प्रसिद्धिकुप्रसिद्धि: जाता ।
 
==भौगोलिकम्==
 
गडचिरोलीमण्डलस्य विस्तारः १४,४१४ च.कि.मी. अस्ति । अस्य मण्डलस्य पूर्वे [[छत्तीसगढराज्यम्|छत्तीसगढराज्यं]], पश्चिमे [[चन्द्रपुरमण्डलम्]], उत्तरे [[गोन्दियामण्डलम्|गोन्दियामण्डलं]], दक्षिणे [[आन्ध्रप्रदेशराज्यम्]] अस्ति । गडचिरोलीमण्डलस्य स्थानंगडचिरोलीमण्डलं महाराष्ट्रराज्यस्य उत्तर-पूर्वभागेईशान्यभागे अस्ति । मण्डलेस्मिन्मण्डलेऽस्मिन् ७६% क्षेत्रम् अरण्यव्यापृतम् । अस्मिन् मण्डले १,७०४ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्य मण्डलस्य मुख्यनदी [[गोदावरी नदी]] ।
मण्डलेस्मिन् सामान्यत: आर्द्रतामानं ६२ % ।
 
== इतिहास: ==
 
गडचिरोलीमण्डलस्य स्थापना २६ 'अगस्त' १९८२ दिनाङ्के अभवत् । गडचिरोलीमण्डलं पूर्वं [[चन्द्रपुरमण्डलम्|चन्द्रपुरमण्डले]] एव समाविष्टम् आसीत् । प्राचीनकाले अत्र क्रमेण [[राष्ट्रकूटवंशः|राष्ट्रकूटराजानां]], [[चालुक्यवंशः|चालुक्यवंशीयराजानां]], देवगिरिप्रान्तस्य यादवानां, 'गोण्ड'राजानां च साम्राज्यम् आसीत् । १३ तमे शतके 'खण्डक्या-बल्लाळ-शाह' इत्यनेन [[चन्द्रपुरमण्डलम्|चन्द्रपुरमण्डलस्य]] स्थापना कृता । तदा एतत् मण्डलं चन्द्रपुरमण्डले आसीत् । अस्मिन्नेव 'गडचिरोली', 'सिरोञ्चा' च प्रमुखोपमण्डलम् आसीत् । अत्र [[मराठासाम्राज्यम्|म --]] अपि आधिपत्यम् आसीत् । १९६० पर्यन्तं गडचिरोलीमण्डलं केन्द्रीयप्रशासनाधिपत्ये आसीत् । [[महाराष्ट्रराज्यम्|महाराष्ट्र्रराज्यस्थापनानन्तरं]] इदं महाराष्ट्रे समाविष्टं जातम् ।
गडचिरोली मण्डलस्य निर्मिति: २६ औगस्ट् १९८२ दिनाङ्के अभवत् । गडचिरोलीमण्डलं प्रथमतया [[चन्द्रपूरमण्डलम्|चन्द्रपूरमण्डले]] एव समाविष्टम् आसीत् ।
प्राचीनकाले अत्र [[राष्ट्रकूटवंशः|राष्ट्रकूटराजानां]] राज्यम् आसीत् । अनन्तरं [[चालुक्यवंशः|चालुक्य]], देवगिरीप्रन्तस्य यादवा: एतेषां साम्राज्यम् आसीत् । तदनन्तरं 'गोंड' राजानां सत्ता आसीत् । १३ तमे शतके खण्डक्या-बल्लाळ-शाह एतेन [[चन्द्रपूरमण्डलम्|चन्द्रपूरमण्डलस्य]] स्थापना कृता । तत्र एतत् मण्डलं समाविष्टम् आसीत् । [[मराठासाम्राज्यम्|मराठीसत्ताधीशानाम्]] अपि आधिपत्यम् आसीत् । गडचिरोली तथा च सिरोंचा इत्येव प्रमुखमण्डलरूपेण आस्ताम् । उपमण्डलरूपेण १९०५ त: मण्डलस्य कार्यं प्रारब्धम् । १९६० पर्यन्तं मण्डलं केन्द्रियप्रशासनाधिपत्ये आसीत् । [[महाराष्ट्रराज्यम्|महाराष्ट्र्रराज्यनिर्मित्यानन्तरं]] इदं महाराष्ट्रे समाविष्टं जातम् ।
 
== जनसङ्ख्या ==
 
२०११ जनगणनानुगुणं गडचिरोलीमण्डलस्य जनसङ्ख्या (२०११) १०,७२,९४२ अस्ति । अस्मिन् ५,४१,३२८ पुरुषा: ५,३१,६१४ महिला: सन्ति । अस्मिन् मण्डले प्रति च.कि.मी. मिते ७४ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रति च.कि.मी. ७४ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १०.४६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९८२ अस्ति । अत्र साक्षरताप्रमाणंसाक्षरता ७४.३६% अस्ति
गडचिरोलीमण्डले [[आदिवासिनः|आदिवासिजनानां]] लोकसङ्ख्या ४,१५,३०६ नामअर्थात् ३८.१७ प्रतिशतम् एवम् बृहती% अस्ति ।
 
== उपमण्डलानि ==
 
प्रशासनकारणेन अस्य मण्डलस्य षड्विभागा: कृता:, प्रत्येकस्मिन् विभागे उपमण्डलद्वयम् समाविष्टम्समाविष्टं च ते षड्विभागा: - गडचिरोली, वडसा, अहेरी, चार्मोशी, एटापल्ली, कुरखेडा इति । मण्डलेऽस्मिन् ४६७ ग्रामप्रशासनानि सन्ति । मण्डलेऽस्मिन् त्रीणि विधानसभाक्षेत्राणि, एकं [[लोकसभा|लोकसभाक्षेत्रं]] च अस्ति । मण्डले गडचिरोली-देसाईगञ्ज-नगरपालिके स्त: ।
षड्विभागा:-गडचिरोली, वडसा, अहेरी, चार्मोशी, एटापल्ली, कुरखेडा । मण्डले ४६७ ग्रामप्रशासनानि सन्ति । अस्मिन् त्रीणि विधानसभाक्षेत्राणि, एकं [[लोकसभा|लोकसभाक्षेत्रम्]] च । मण्डले नगरद्वयं - गडचिरोली, देसाईगंज तत्र नगरपालिके ।
अस्मिन् मण्डले द्वादश उपमण्डलानि सन्ति । तानि-
 
Line ९७ ⟶ ९४:
३ [[आरमोरी]]
 
४ [[सिरोंचासिरोञ्चा]]
 
५ [[एटापल्ली]]
Line १०९ ⟶ १०६:
९ [[धानोरा]]
 
१० [[देसाईगंजदेसाईगञ्ज (वडसा)]]
 
११ [[भामरागड]]
Line ११७ ⟶ ११४:
== प्राकृतिकविशेषा: ==
 
* '[[गोदावरीनदी|गोदावरी]]'नदी पश्चिमाभिमुखा प्रवहति । [[गोदावरीनदी|गोदावरीनद्या:]] दक्षिणपार्श्वे इदम्इदं मण्डलम्, नाम मण्डलस्य सीमायां [[गोदावरीनदी|गोदावरीनदी]] प्रवहतिअस्ति । अस्या: उपनद्यौ-'वैनगङगावैनगङ्गा, [[वर्धामण्डलम्|वर्धा]]' तथा च दीना नदी अपि तत्रैवगडचिरोलीमण्डले प्रवहति ।
* पूर्वेतर भागेषुपूर्वेतरभागेषु वनव्यापृतभूभाग: अस्ति । धानोरा, एटापल्ली, अहेरी, सिरोञ्चा एतानिइत्येतानि उपमण्डलानि वनै: व्यापृतानि सन्ति ।
* भामरागड, टिपागड, पलसगड, सुरजागड एतेषुइत्येतेषु उपमण्डलेषु उपशैलालघुगिरय: सन्ति ।
 
== सांस्कृतिकविशेषा: ==
 
अस्य मण्डलस्य लोकसङ्ख्यां दृष्ट्वा ज्ञायते यत् अत्र [[आदिवासिनः|आदिवासिबहुसङ्ख्यानि]] उपमण्डलानि बहूनि वर्तन्ते, इति । अत: तेषांअत्र विशिष्टा [[आदिवासिनः|संस्कृतिआदिवासिसंस्कृति:]] अपिद्रष्टुम् दृश्यतेउपलभ्यते । 'गोण्ड', 'कोलाम', 'माडिया', 'परधान' एताइत्येता: अनुसूचितजनजातय: अत्र निवसन्ति । तेषां गोण्डी,-माडियाभाषे माडिया एते भाषेस्त: । 'पेरसा पेन' इति तेषां दैवतनामदैवनाम । एते जना: शुभावसरेषु, वा सस्यानाम्सस्यसङ्ग्रहणावसरेषु उत्पादनसमये 'रेला' इति उत्सवेनउत्सवम् आनन्दम् अनुभवन्तिआचरन्ति । 'ढोल' इति तेषां नृत्यम् अपि तेभ्य: रोचते'दसरा(दशहरा), दिवाळी'दीपावलि: इति तेषां प्रमुखोत्सवौ । [[आदिवासिनः|आदिवासिजनाप्रमुखोत्सव:]] मुख्यत्वेन अरण्ये निवसन्ति
 
मण्डले निवसन्त:निवसताम् इतरजनानां [[गणेशचतुर्थी|गणेशोत्सव:]], दसरा, दिवाळीदीपावलि:, होळीहोलिका इत्यादय: [[भारतीयपर्वाणि|विशेषोत्सवाप्रमुखोत्सवा:]] सन्ति । उत्सवदिनेषु 'नाटक-तमाशा' इतिइत्यस्या: लोककलानां सादरीकरणस्यलोककलाया: आयोजनं प्रभवतिभवति
 
[[आदिवासिनः|आदिवासिस्थाने]] तेषां भाषा तथा च [[मराठीभाषा|मराठी]]; उपमण्डलस्य स्थानम् अनुसृत्य बङ्गाली, तेलगु, [[हिन्दीभाषा|हिन्दी]], धामी, छत्तिसगढी, [[कन्नडभाषा|कन्नड]] एता: भाषा: प्रचलन्ति ।
 
==सामाजिककार्याणि ==
 
१. 'सर्च-शोधग्राम'
चातगाव, गडचिरोली : डॉ.अभय: बंग, डॉ. राणी बंग कार्यरतौ ।
एषा संस्था सामाजिकविकासक्षेत्रे तथा च आरोग्यक्षेत्रे आदिवासीनां कल्याणार्थं कार्यरता ।
Line १४८ ⟶ १४३:
 
== वीक्षणीयस्थलानि ==
 
* मार्कण्डदेवस्थानं-शिवमन्दिराणां समूह: । पुरातत्व दृष्ट्या महत्त्वपूर्णस्थानम् ।
* मार्कण्डदेवालय: - शिवमन्दिराणां समूह: । पुरातत्वदृष्ट्या महत्वपूर्णस्थलम् ।
* वैरागडदुर्ग:- गोण्डवंशीय विराटराज्ञा एष: दुर्ग: निर्मापित: । इतिहास दृष्ट्या महत्त्वपूर्णपरिसर: ।
* वैरागडदुर्ग: - 'गोण्ड'वंशीयविराटराज्ञा एष: दुर्ग: निर्मापित: । इतिहासदृष्ट्या महत्वपूर्णपरिसर: ।
* भामरागड अभयारण्यम् ।
* चाप्राला अभयारण्यम् ।
* कोलमर्क अभयारण्यम् ।
तथा च सामाजिकसंस्थानां कार्यम् प्रेक्षणीयम् । आदिवासीजनानां जीवनपद्धति अपि वीक्षणीया ।
 
==बाह्यसम्पर्कतन्तुः==
== मार्गा: ==
गडचिरोलीमण्डलस्य केन्द्रं गडचिरोलीनगरं [[नागपुरमण्डलम्|नागपूरात्]] १८० कि.मी.,
इदं मण्डलं [[चन्द्रपुरमण्डलम्|चन्द्रपूरत:]] ८० कि.मी. दूरम् अस्ति । [[भण्डारामण्डलम्|भण्डारा]]-[[चन्द्रपुरमण्डलम्|चन्द्रपूर]]- [[नागपुरमण्डलम्|नागपूरत:]] बसयानानि उपलब्धानि सन्ति । [[नागपुरमण्डलम्|नागपूरत:]] ४ घण्टा, चन्द्रपूरत: गडचिरोलीं प्राप्त्यर्थं घण्टाद्वयमेव आवश्यकम् । धूमशकटमार्गेण देसाईगंज स्थानं प्राप्तुं शक्नुम: । तत् एकमेव स्थानं यत्र लोहमार्ग: उपलब्ध: । गडचिरोलीमध्ये अटनार्थं अपि राज्य-परिवहन-मण्डलस्य बसयानानि इत्येव साधनानि ।
 
 
==बाह्यसम्पर्कतन्तुः==
* [http://gadchiroli.nic.in Gadchiroli district official website]
* [http://mygadchiroli.com/down3.html Tourist place in Gadchiroli district]
Line १६६ ⟶ १५७:
 
{{महाराष्ट्र मण्डलाः}}
 
[[वर्गः:महाराष्ट्र मण्डलाः|मण्डलः, अह्मद्नगर्]]
 
 
{{stub}}
 
 
{{महाराष्ट्र मण्डलाः}}
 
 
[[वर्गः:महाराष्ट्रराज्यस्य मण्डलानि]]
"https://sa.wikipedia.org/wiki/गडचिरोलीमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्