"ए पि जे अब्दुल् कलाम्" इत्यस्य संस्करणे भेदः

No edit summary
remove {{infobox person}} and add relevant {{infobox officeholder}}
पङ्क्तिः १:
{{Infobox personOfficeholder
|name = A. P. J. Abdul Kalam
|name= अब्दुल् कलामः
|image = = AbdulKalam.JPG
|caption = Abdul Kalam at the 12th [[Wharton India Economic Forum]], 2008
|caption= अब्दुल् कलाम्
|office = [[List of Presidents of India|11th]] [[President of India]]
|birth_date={{Birth date and age|1931|10|15}}
|primeminister = [[Atal Bihari Vajpayee]]<br>[[Manmohan Singh]]
|birth_place= धनुष्कोटि, [[रामेश्वरम्]] [[तमिलळ्नाडुराज्यम्]], [[भारतम्]]
|vicepresident = [[Bhairon Singh Shekhawat]]
|death_date=
|term_start = 25 July 2002
|death_place=
|term_end = 25 July 2007
|nationality = भारतीयः
|predecessor = [[K. R. Narayanan]]
|caption=
|successor = [[Pratibha Patil|Pratibha Devisingh Patil]]
|name=
|birth_date = {{Birthbirth date and age|1931|10|15|df=y}}
|parents = (माता)<br />जैनुलाब्दीन् (पिता)
|birth_name = Avul Pakir Jainulabdeen Abdul Kalam
|alma_mater =
|birth_place = [[Rameswaram]], [[Madras Presidency]], [[British Raj|British India]]<br/>(now in [[Tamil Nadu]], [[India]])
|occupation = क्षिपणिविज्ञानी
|death_date= =
|religion = [[महम्मदीयः]]
|death_place= =
|organization =
|website = {{URL|www.abdulkalam.com|abdulkalam.com}}
}}
|party =
|alma_mater = [[St. Joseph's College, Tiruchirappalli]]<br />[[Madras Institute of Technology]]
|profession = Professor, Author, scientist, president <br>[[Aerospace engineering|Aerospace engineer]]}}
'''अवुल् पकिर् जैनुलाअबदीन अब्दुल् कलामः''' ({{lang-ta|அவுல் பகீர் ஜைனுலாப்தீன் அப்துல் கலாம்;}} (AbdulKalam) अस्य जन्म क्रि.श. १९३१तमवर्षस्य अक्टोबरमासस्य पञ्चदशे दिने [[तमिळ्नाडु|तमिळळ्नाडुराज्यस्य]] [[रामेश्वरम्]] इति मण्डलस्य धनुष्कोटि इति स्थाने अभवत् । लोकः एतं डा. अब्दुल् कलाम इत्येव सम्बोधयति । भारतीयगणतन्त्रस्य एकादशः निर्वाचितः राष्ट्रपतिः अभवत् । कलामः प्रसिद्धः वैज्ञानिकः अभियन्ता अविवाहितः च आसीत् ।
 
"https://sa.wikipedia.org/wiki/ए_पि_जे_अब्दुल्_कलाम्" इत्यस्माद् प्रतिप्राप्तम्