"रायगडमण्डलम्(महाराष्ट्रम्)" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''रायगडमण्डलम्''' (Raigad district) [[महाराष्ट्रराज्यम्|महाराष्ट्र]]राज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रंकेन्द्रम् [[अलिबाग्]] नगरम् |
 
{{Infobox settlement
| name = रायगढमण्डलम्रायगडमण्डलम्
| native_name =
| native_name_lang = <!-- ISO 639-2 code e.g. "fr" for French. If more than one, use {{lang}} instead -->
पङ्क्तिः २०:
| image_map = MaharashtraRaigad.png
| map_alt =
| map_caption = महाराष्ट्रराज्ये रायगढमण्डलम्रायगडमण्डलम्
| image_dot_map =
| subdivision_type =
पङ्क्तिः ४४:
| area_magnitude =
| area_footnotes =
| area_total_km2 = 7149७१४९
| area_total_sq_mi =
| area_land_km2 =
पङ्क्तिः ५८:
|leader_title =
|leader_name =
| population_total = 2635394२६,३४,२००
| population_as_of = २००१२०११
| population_density_km2 = ३०८३६८
| population_density_sq_mi=
| population_est =
पङ्क्तिः ७४:
==भौगोलिकम्==
 
रायगडमण्डलस्य विस्तारः ७१४८ च.कि.मी. अस्ति । अस्य मण्डलस्य पूर्वे [[पुणेमण्डलम्|पुणेमण्डलं]], पश्चिमे [[हिन्दुमहासागरः]] (अरबी समुद्रम्), उत्तरे [[ठाणेमण्डलम्|ठाणेमण्डलं]], दक्षिणे च [[रत्नागिरिमण्डलम्]] अस्ति । अस्मिन् मण्डले ३८८४ मि.मी. वार्षिकवृष्टिपातः भवति ।
 
==जनसङ्ख्या==
 
२०११ जनगणनानुगुणम्जनगणनानुगुणं रायगढमण्डलस्य जनसङ्ख्या २६,३४,२००- अस्मिन् पुरुषा: ११,१७,६२८, महिला: १३,४४,३४५ । अस्मिन् मण्डले प्रति च.कि.मी. ३६८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर्प्रति च.कि.मी. ३६८ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १९.३६% आसीत् । अत्र पुं.-स्त्री. अनुपातः १०००-९५५ अस्ति । अत्र साक्षरता ६०.४ % अस्ति
 
== उपमण्डलानि ==
पङ्क्तिः ८४:
अस्मिन् मण्डले पञ्चदश उपमण्डलानि सन्ति । तानि मण्डलानि प्रशासनकारणेन ५ विभागेषु विभक्तानि -
 
१ 'अलिबाग' - अलिबाग, पेण, मुरूड
२ 'पनवेल' - पनवेल, कर्जत, खालापूर, उरण
[[अलिबाग]]
३ 'माणगाव' - माणगाव, सुधागड, रोहा, तळा
[[पेण]]
४ 'महाड' - महाड, श्रीवर्धन, म्हसाळा,पोलादपुर
[[मुरूड]]
२ 'पनवेल'
[[पनवेल]]
[[कर्जत]]
[[खालापूर]]
[[उरण]]
३ 'माणगाव'
[[माणगाव]]
[[सुधागड]]
[[रोहा]]
[[तळा]]
४ 'महाड'
[[महाड]]
[[श्रीवर्धन]]
[[म्हसळा]]
[[पोलादपूर]]
 
 
Line ११३ ⟶ ९८:
अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति ।
*'[[रायगडदुर्ग:]]' :
मराठी सम्राज्यस्य[[मराठासाम्राज्यम्|मराठासाम्राज्यस्य]] अधिनिर्माता छत्रपति: शिवाजी-महाराजामहाराज १४ तमे शतके तस्य साम्राज्यस्य राजधानी आसीत् एष: दुर्ग: । अत्रैव महाराज्ञ: राज्याभिषेकराज्याभिषेकसमारोह: अभूत् । इदानीन्तन काले अपिइदानीन्तनकालेऽपि दुर्ग: प्रेरणास्रोत: इव विद्यते । महाराज्ञ: समाधिस्थलम् समाधि:, गङ्गासागरतडाग:, जगदीश्वरमन्दिरंजगदीश्वरमन्दिरम् इत्यादीनि वीक्षणीयस्थलानि तत्र उपलभ्यन्ते ।
*'[[मुरूड-जन्जिरा-दुर्ग:]]' :
*'[[मुरूडजन्जिरादुर्ग:]]' :
अत्र 'सिद्दी' इति राजवंशीयराजानांराजवंशीयराजानाम् आधिपत्यम् आसीत् , तदा तेषां साम्राज्यराजधानी आसीत् मुरूडजन्जिरा मुरूड-जन्जिर-दुर्ग: । एष: जलदुर्ग: । ३५० वर्षाणि यावत् एष: दुर्ग: अजिङ्क्य: आसीत् । अत्रस्थेअत्रस्था: राजप्रसाद:, गह्वरा: एतेच एतानि वीक्षणीयस्थलेवीक्षणीयस्थलानि
*'समुद्रतीराणि' :
- माण्डवा
"https://sa.wikipedia.org/wiki/रायगडमण्डलम्(महाराष्ट्रम्)" इत्यस्माद् प्रतिप्राप्तम्