"हिङ्गोलीमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''हिंगोली मण्डलम्हिङ्गोलीमण्डलम्''' (Hingoli district) [[महाराष्ट्र]] राज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रम् [[हिंगोली]]हिङ्गोलीनगम् नगम्। १९९९ तमे वर्षे परभणीमण्डलत: एतत् मण्डलं विभिन्नं कृत्वा स्थापितम् अत: नूतनम् मण्डलम्
 
{{Infobox settlement
पङ्क्तिः २३:
| image_dot_map =
| subdivision_type =
| subdivision_name = औरन्गाबाद्औरङ्गाबाद्
| subdivision_type = Country
| subdivision_name = भारतम्
पङ्क्तिः ४४:
| area_magnitude =
| area_footnotes =
| area_total_km2 = 4526४५२६
| area_total_sq_mi =
| area_land_km2 =
पङ्क्तिः ५८:
|leader_title =
|leader_name =
| population_total = 987160११,७७,३४५
| population_as_of = २००१२०११
| population_density_km2 = 235२४४
| population_density_sq_mi=
| population_est =
पङ्क्तिः ७३:
==भौगोलिकम्==
 
हिङ्गोलीमण्डलस्य विस्तारः ४,५२६ चतुरस्रकिलोमीटर्मितः अस्तिच.कि.मी. अस्य मण्डलस्य पश्चिमे [[ परभणीमण्डलम्]], उत्तरे [[ अकोलामण्डलम्]], [[यवतमाळमण्डलम्]], दक्षिणेआग्नेयदिशि [[ नांदेडमण्डलम्नान्देडमण्डलम्]] अस्ति ।
 
==जनसङ्ख्या==
 
२००१२०११ जनगणनानुगुणम्जनगणनानुगुणं हिङ्गोलीमण्डलस्य जनसङ्ख्या ११,८७७७,१६०३४५ अस्ति। अस्मिन् ६,०६,२९४ पुरुषा:, ५,७१,०५१ महिला: च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मितेप्रति २२०च.कि.मी. २४४ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर्प्रति २२०च.कि.मी. २४४ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १९.४३८१% आसीत् । अत्र पुं.-स्त्री. अनुपातः १०००-९३५९५३ अस्ति । अत्र साक्षरता ८६७८.०४१७% अस्ति ।
 
==उपमण्डलानि==
 
अस्मिन् मण्डले पंचपञ्च उपमण्डलानि सन्ति । तानि-
 
[[औंढाऔण्ढा नागनाथ]]
 
[[सेनगांव]]
 
[[कळमनुरी]]
 
[[बसमत]]वसमत
 
५ हिङ्गोली
५ [[हिंगोली]]
 
== वीक्षणीयस्थलानि ==
 
१ औण्ढा नागनाथशिवमन्दिरम्
 
२ मल्लिनाथ-दिगम्बर-जैनमन्दिरम्
 
३ तुळजादेवीसंस्थानम्
 
४ सन्तनामदेवसंस्थानम्
 
५ पूर्णा पाटबन्धारे प्रकल्प:
 
 
Line ९८ ⟶ १०९:
 
*[http://hingoli.nic.in Hingoli district website]
*[http://www.marathwadaonline.com]
 
 
"https://sa.wikipedia.org/wiki/हिङ्गोलीमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्