"हिङ्गोलीमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''हिङ्गोलीमण्डलम्''' (Hingoli district) [[महाराष्ट्र]]राज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रम् हिङ्गोलीनगम् । १९९९ तमे वर्षे परभणीमण्डलत: एतत् मण्डलं विभिन्नं कृत्वा स्थापितम् अत: नूतनम् मण्डलम् ।
 
{{Infobox settlement
पङ्क्तिः ७३:
==भौगोलिकम्==
 
हिङ्गोलीमण्डलस्य विस्तारः ४,५२६ च.कि.मी. । अस्य मण्डलस्य पश्चिमे [[ परभणीमण्डलम्]], उत्तरे [[ अकोलामण्डलम्]], [[यवतमाळमण्डलम्]], आग्नेयदिशि [[नान्देडमण्डलम्]] अस्ति ।
 
== जनसङ्ख्या ==
 
२०११ जनगणनानुगुणं हिङ्गोलीमण्डलस्य जनसङ्ख्या ११,७७,३४५ । अस्मिन् ६,०६,२९४ पुरुषा:, ५,७१,०५१ महिला: च सन्ति । अस्मिन् मण्डले प्रति च.कि.मी. २४४ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रति च.कि.मी. २४४ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १९.८१% आसीत् । अत्र पुं.-स्त्री. अनुपातः १०००-९५३ अस्ति । अत्र साक्षरता ७८.१७% अस्ति ।
पङ्क्तिः ९२:
 
५ हिङ्गोली
 
== लोकजीवनम् ==
 
गोंधळ-शाहिरी-भारुड-पोतराज-कळगीतुरा-एता: लोककला: अस्मिन्मण्डले प्रसिद्धा: सन्ति । 'ज्वारी', कार्पास: च प्रमुखोत्पादनम् ।
 
== वीक्षणीयस्थलानि ==
 
१ औण्ढा नागनाथशिवमन्दिरम् - द्वादशज्योतिर्लिङ्गेषु एक:
 
२ मल्लिनाथ-दिगम्बर-जैनमन्दिरम्
"https://sa.wikipedia.org/wiki/हिङ्गोलीमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्