"सातारामण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४४:
| area_magnitude =
| area_footnotes =
| area_total_km2 = 10484 १०,४८४
| area_total_sq_mi =
| area_land_km2 =
पङ्क्तिः ५८:
|leader_title =
|leader_name =
| population_total = 2796906३०,०३,७४१
| population_as_of = २००१२०११
| population_density_km2 = ३०८२८७
| population_density_sq_mi=
| population_est =
पङ्क्तिः ७२:
[[Image:Satara Montage.jpg|right|300px]]
 
== भौगोलिकम् ==
 
सातारामण्डलस्य विस्तारः १०,४८४४८० चतुरस्रकिलोमीटर्मितःच.कि.मी. अस्ति । अस्य मण्डलस्य पूर्वे [[सोलापुरमण्डलम्|सोलापुरमण्डलं]], पश्चिमे [[रत्नागिरिमण्डलम्]], उत्तरे [[पुणेमण्डलम्|पुणेमण्डलं]], [[रायगढमण्डलम्रायगडमण्डलम्(महाराष्ट्रम्)|रायगडमण्डलं]] च, दक्षिणे [[साङ्गलीमण्डलम्|साङ्गलीमण्डलं]] च अस्ति । अस्मिन् मण्डले १,४२६ मिलीमीटर्मितः मि.मी.वार्षिकवृष्टिपातः भवति । अत्र प्रवहन्त्यःप्रवहत्य: मुख्याः नद्यःप्रमुखनद्य: सन्ति [[कृष्णा]], [[कोयना]], [[नीरा नदी]], [[वेण्णा]], [[उरमोडी नदी]], [[तारळा नदी]], [[माणगंगा नदी]] च ।
 
== जनसङ्ख्या ==
 
२००१२०११ जनगणनानुगुणं रत्नागिरिमण्डलस्यसातारामण्डलस्य जनसङ्ख्या २७३०,९६०३,७४१,९०६ अस्तिअस्मिन् १५,१०,८४२ पुरुषा: तथा च १४,९२,८९९ महिला: सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मितेप्रति २६६च.कि.मी. २८७ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर्प्रति २६६च.कि.मी.२८७ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ६.९४९३% आसीत् । अत्र पुं.-स्त्री. अनुपातः १०००-९८६९८८ अस्ति । अत्र साक्षरता ८४८२.०२८७ % अस्ति ।
 
==उपमण्डलानि==
 
अस्मिन् मण्डले एकादशाएकादश उपमण्डलानि सन्ति । तानि-
 
* [[सातारा]]
* [[कर्‍हाडकराड]]
* [[वाई]]
* [[महाबळेश्वरम्|महाबळेश्वर]]
* [[फलटण]]
* [[माण]]
* [[खटाव]]
* [[कोरेगाव]]
* [[कोरेगांव]]
* [[पाटण]]
* [[जावळी]]
* [[खंडाळाखण्डाळा]]
 
[[Image:Varugad.jpg|right|300px]]
 
== प्राकृतिकवैशिष्ट्यानि ==
==वीक्षणीयस्थलानि==
 
कोयना-कृष्णे प्रमुखनद्यौ । कृष्णानदी दक्षिणभारते प्रवहतीषु दीर्घनदीषु अन्यतमा । सातारामण्डल: प्राकृतिकवैशिष्ट्यै: पूर्ण:, नाम उच्चपर्वतावल्य:, शैलप्रस्थानि । सागरस्तरत: ४५०० पादोन्नतप्रदेश: । तापमान-पर्जन्यमानदृष्ट्या विविधतापूर्ण: एष: प्रदेश: ।
अस्मिन्नेव मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -
 
 
==वीक्षणीयस्थलानि==
 
अस्मिन्नेवअस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -
# [[सज्जनगड]]
# [[प्रतापगड]]
# [[शिखर शिंगणापूर]]
# [[श्री.भैरवनाथ मंदिरम्]]
# [[महाबळेश्वर]]
# [[वासोटा किला]]
# [[अजिंक्यतारा]]
# [[कास सरोवरः]]
 
# [[सज्जनगड]] दुर्ग:
# [[प्रतापगड]] दुर्ग:
# शिखर शिङ्गणापुर
# [[श्री.भैरवनाथ मंदिरम्]]
# [[महाबळेश्वरम्|महाबळेश्वर]]
# [[वासोटा किला]]दुर्ग:
# [[अजिंक्यतारा]] दुर्ग:
# [[कास सरोवरः]]
# नटराजमन्दिरम्
# ठोसेघर
# शिवाजी सङ्ग्रहालय:
# भवानी सङ्ग्रहालय:
==बाह्यानुबन्धाः==
 
"https://sa.wikipedia.org/wiki/सातारामण्डलम्" इत्यस्माद् प्रतिप्राप्तम्