"मध्वाचार्यः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १८:
{{हिन्दूधर्मः}}
 
'''मध्वाचार्यः''' ({{lang-kn|ಮಧ್ವಾಚಾರ್ಯ}}, {{lang-en|Madhvacharya}}) (१२३८-१३१७) वेदान्तशास्त्रस्य प्रवर्तक आसीत् । "आनन्दतीर्थः" इति तस्याऽपरं नाम । नारायणपण्डिताचार्यः 'सुमध्वविजय'नामके ग्रन्थे श्रीमदाचार्यस्य जीवनचरित्रं वर्णितवान् ।
भारतस्य दर्शनशास्त्रेषु ’द्वैतं’ प्रमुखं विशिष्टं च शास्त्रं वर्तते । तस्य शास्त्रस्य प्रवर्तकः मध्वाचार्यः । ’अयं वायु-भीम-अवतारयोः परं मध्वाचार्यस्य अवतारं प्राप’ इति ख्यातिः ।
 
"https://sa.wikipedia.org/wiki/मध्वाचार्यः" इत्यस्माद् प्रतिप्राप्तम्