"नाशिकमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १९:
| image_map = MaharashtraNashik.png
| map_alt =
| map_caption = महाराष्ट्रराज्ये नाशिकजनपदम्नाशिकमण्डलम्
| image_dot_map =
| subdivision_type =
पङ्क्तिः ७५:
== भौगोलिकम् ==
 
नागपुरमण्डलस्यनाशिकमण्डलस्य विस्तारः ९,८९७ च.कि.मी. अस्ति । अस्य मण्डलस्य पूर्वे [[जळगावमण्डलम्|जळगावमण्डलं]], पश्चिमे [[गुजरातराज्यम्]], उत्तरे [[धुळेमण्डलम्|धुळेमण्डलं]], दक्षिणे [[अहमदनगरमण्डलम्|अहमदनगरमण्डलं]] च अस्ति । अस्मिन् मण्डले २,६०० मि.मी. वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले प्रमुखनदी [[गोदावरि नदी]] ।
 
== जनसङ्ख्या ==
 
२०११ जनगणनानुगुणं नागपुरमण्डलस्यनाशिकमण्डलस्य जनसङ्ख्या ६१,०७,१८७ अस्मिन् पुरुषा: ३१,५७,१८६ महिला: २९,५०,००१ । अस्मिन् मण्डले प्रति च.कि.मी. ३९३ जनाः निवसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रति च.कि.मी. ३९३ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २२.३०% आसीत् । अत्र पुं.-स्त्री. अनुपातः १०००-९३४ अस्ति । अत्र साक्षरता ८२.३१% अस्ति ।
 
==उपमण्डलानि==
पङ्क्तिः १२६:
* सीतागह्वर:
* पाण्डवलेणी
* समर्थ रामदासांची टाकळी
 
"https://sa.wikipedia.org/wiki/नाशिकमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्