"मोढेरा सूर्यमन्दिरम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[File:Sun Temple Sabha Mandap.JPG|thumb|right|300px|'''मोढेरा सूर्यमन्दिरम्''']]
 
'''मोढेरा सूर्यमन्दिरम्''' ({{lang-gu|સૂર્યમંદિર, મોઢેરા}}, {{lang-en|Sun Temple, Modhera}}) [[अहमदाबाद्]] इत्यस्मात् महानगरात् १०६ कि.मी. दूरे अत्यद्भुतः, सुन्दरः सूर्यदेवालयः अस्ति । एषः सोलङ्कीवंशीयानां राज्ञां सृष्टिविशेषः अस्ति । [[गुजरातराज्यम्|गुजरातराज्यस्य]] 'कोनार्क' इति अयं देवालयः प्रसिद्धः अस्ति । एतं देवालयं प्रथमं भीमदेवः निर्मापितवान् । १०२७ तमे वर्षे एतस्य मन्दिरस्य निर्माणमभवत् ।
अस्य देवालयस्य बाह्यभागः सुन्दरशिल्पैः समृद्धः अस्ति । प्रातःकाले सूर्यकिरणाः गर्भगृहे स्थितस्य सूर्यविग्रहस्य उपरि पतन्ति । देवालयस्य अर्धभागः नष्टः अस्ति । [[सोमनाथः|सोमनाथदेवालयस्य]] इव अत्रापि मोहम्मद् गझनी आक्रमणम् आसीत् । एतत् आक्रमणम् एव अस्य नाशस्य कारणमस्ति ।
अत्र सूर्यदेवालयेन साकं मातङ्गी (अथवा मोढेश्वरी)-देवालयोऽपि अस्ति । रामकुण्डं क्रमेण विरचितम् अस्ति ।
"https://sa.wikipedia.org/wiki/मोढेरा_सूर्यमन्दिरम्" इत्यस्माद् प्रतिप्राप्तम्