"रत्नगिरिमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''रत्नगिरिमण्डलम्''' (Ratnagiri District) [[महाराष्ट्र]] राज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं [[रत्नगिरि]]नगरम् ।
 
{{Infobox settlement
Line २३ ⟶ २२:
| image_dot_map =
| subdivision_type =
| subdivision_name = कोन्कन्कोङ्कण
| subdivision_type = Country
| subdivision_name = भारतम्
Line ४४ ⟶ ४३:
| area_magnitude =
| area_footnotes =
| area_total_km2 = 8208८२०८
| area_total_sq_mi =
| area_land_km2 =
Line ५८ ⟶ ५७:
|leader_title =
|leader_name =
| population_total =१६,१५,०६९ 1696777
| population_as_of = २००१२०११
| population_density_km2 = ३०८१९७
| population_density_sq_mi=
| population_est =
Line ६८ ⟶ ६७:
}}
 
'''रत्नगिरिमण्डलम्''' (Ratnagiri District) [[महाराष्ट्र]] राज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं [[रत्नगिरि]]इति नगरम् ।
 
 
[[Image:Bankot Fort.jpg|right|300px]]
 
== भौगोलिकम् ==
 
रत्नगिरिमण्डलस्य विस्तारः ८,२०८ चतुरस्रकिलोमीटर्मितः अस्तिच.कि.मी. । अस्य मण्डलस्य पूर्वे [[सातारामण्डलम्|सातारामण्डलं]], [[साङ्गलीमण्डलम्|साङ्गलीमण्डलं]] च, पश्चिमे [[अरबी समुद्रम्हिन्दुमहासागरः]], उत्तरे [[रायगढमण्डलम्|रायगढमण्डलं]], दक्षिणे [[सिन्धुदुर्गमण्डलम्|सिन्धुदुर्गमण्डलं]] च अस्ति । अत्र प्रवहन्त्यः मुख्याः नद्यः सन्ति [[शास्त्री]], [[बोर]], [[मुचकुन्दी]], [[काजळी]], [[सावित्री]], [[वाशिष्टी]] च ।
 
==जनसङ्ख्या==
 
२००१२०११ जनगणनानुगुणं रत्नागिरिमण्डलस्य जनसङ्ख्या १६,९६१५,७७७०६९ अस्तिपुरुषा: ७,६१,१२१, महिला: ८,५३,९४८ । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मितेप्रति २०७च.कि.मी. १९७ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर्प्रति २०७च.कि.मी. १९७ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः -४.९६८२% आसीत् । अत्र पुं.-स्त्री. अनुपातः १०००-११२३११२२ अस्ति । अत्र साक्षरता ६५८२.१३१८ % अस्ति ।
 
== उपमण्डलानि ==
 
अस्मिन् मण्डले नव उपमण्डलानि सन्ति । तानि-
 
# [[मंडणगडमण्डणगड]]
# [[दापोली]]
# [[खेड]]
# [[चिपळूण]]
# [[गुहागर]]
# [[सङ्गमेश्वर]]
# [[संगमेश्वर]]
# [[रत्‍नागिरी]]
# [[लांजालाञ्जा]]
# [[राजापूरराजापुर]]
 
[[Image:Suvarnadurg fort.JPG|right|300px]]
Line १०० ⟶ ९९:
अस्मिन्नेव मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -
 
# मन्दिराणि : [[गणपतीपुळे]], सङ्गमेश्वर:, [[पावस]], मार्लेश्वर:, वेळणेश्वर:, हेदवी, राजापुर
# [[रत्नागिरी]]
# गह्वरा: : सङ्गमेश्वर:, पन्हाळेकाजी
# [[गणपतीपुळे]]
# दुर्गा: : पूर्णगड, रत्नदुर्ग:
# [[संगमेश्वर]]
# सागरतीराणि : माण्डवी, केळशी, मुरूड, गुहागर, गणपतीपुळे, आंजर्ले, वेळणेश्वर: ।
# [[जयगड]]
# [[गुहागर]]
# [[चिपळूण]]
# [[पावस]]
# [[पूर्णगड]]
 
==बाह्यानुबन्धाः==
"https://sa.wikipedia.org/wiki/रत्नगिरिमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्