"विशिष्टाद्वैतवेदान्तः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३२:
#परमात्मा कर्माध्यक्षः, अतः अस्य शरीरादुत्पन्नानां सुखदुःखानां सम्बन्धः न भवति ।
 
==प्रमाणानि==
अस्मिन् दर्शने केवलं त्रीणि प्रमाणानि अङ्गीकृतानि सन्ति । तानि, प्रत्यक्षम्, अनुमानम्, शब्दञ्चेति । अन्यै दार्शनिकैः उक्तानि प्रमाणानि त्रिषु एव अन्तर्भवन्ति । इन्द्रियार्थसन्निकर्षात् उत्पन्नं ज्ञानं प्रत्यक्षं भवति । इदम् द्विविधं, नित्यमनित्यञ्चेति । ईश्वरस्य नित्यमुक्तस्य च प्रत्यक्षं नित्यम् । बद्धावस्थायां विद्यमानानां प्रत्यक्षम् अनित्यम् ।
अनित्यप्रत्यक्षं द्विविधम् । योगिप्रत्यक्षम्, अयोगिप्रत्यक्षञ्चेति । '''योगिप्रत्यक्षं प्रकृष्टादृष्टविशेषजं तत् युक्तावस्थायां मनोमात्रजन्यम्''' <ref>न्यायपरिषुद्धिः, वेङ्कटनाथः </ref> । केवलं योगिनाम् एव मानसप्रत्यक्षम् इति । अयोगिनां जनसामान्यानां प्रत्यक्षं तु पञ्चेन्द्रियाणाम् अनुसारं पञ्चविधप्रत्यक्षं भवति । अस्मिन् सिद्धान्ते प्रत्यक्षम् एवमपि विभागं कृतं अस्ति, सविकल्पकम्, निर्विकल्पकम् इति । एकजातीयवस्तु प्रथमवारदर्शनेन यत् प्रत्यक्षं जायते तत् निर्विकल्पकप्रत्यक्षमित्युच्यते । पूर्वदृष्टस्य वस्तुनः, विशेषणसहितस्य वस्तुनः च दर्शनेन यत् प्रत्यक्षं जायते तत् सविकल्पकप्रत्यक्षमित्युच्यते । अनुमानप्रमाणविषये एतेषां दार्शनिकानाम् आशयः, अनुमानप्रमाणम् स्वार्थानुमाने एव पर्यवस्यति अतः अनुमानस्य स्वार्थं परार्थमिति विभागः न करणीयः इति । ’केवलव्यतिरेकि’ अनुमानम् एते नाङ्गीकुर्वन्ति । अनङ्गीकारे कारणं, सपक्षसत्वं नास्ति एवं साध्यसाधनयोः व्याप्तिः न गृह्यते । तर्कः अनुमुनस्यापेक्षया अभिन्नः इति एतेषां सिद्धान्तः । शब्दप्रमाणं ब्रह्मवस्तु ज्ञातुम् एकमेव साधनम् । पदनां विशिष्टार्थाभिधायित्वं प्रतिपादयन्ति । सर्वाणि शब्दानि ईश्वरमेव बोधयन्ति इति एतेषां सिद्धान्तः ।
==जीवात्मा==
जीवात्मानः चैतन्यस्वरूपाः। देह-इन्द्रिय-मन-प्राण-बुद्ध्यादिभिः भिन्नः । जीवात्मानः नित्याः,सत्यभूताः च भवन्ति । या कापि वा अवस्था भवतु, ईश्वरभिन्नाः एनं जीवात्मानं विहाय न भवन्ति । एते अनन्ताः भवन्ति । प्रत्येकस्मिन्नपि शरीरे भिन्नाः भवन्ति । यथा ज्ञानस्वरूपाः तथैव ज्ञानाश्रयाः अपि भवन्ति । कर्तृत्त्व, भोक्तृत्व, ज्ञातृत्त्वसहिताः एते अणुस्वरूपाः भवन्ति । '''ज्ञानानन्दमयस्त्वात्मा शेषो हि परमात्मनः''' इति । (परमात्मनः शेषभूताः) आत्मानः विभागः, बद्धः, मुक्तः, नित्यः च इति ।
Line ४१ ⟶ ४५:
अस्मिन् सिद्धान्ते जगतः सत्यत्वं प्रतिपादयन्ति । भौतजगत् प्रकृतेः परिणामः भवति । अस्यैव अव्यक्तम्, अक्षरम्, मूलप्रकृतिः, अविद्या, मायादीनि पर्यायवाचकानि भवन्ति । सततपरिणामस्तु प्रकृतेः स्वभावः भवति । अस्य स्थितिः प्रवृत्तिश्च ईश्वराधीनं भवति । प्रकृत्याः सत्वरजस्तमादयः त्रयोगुणाः भवन्ति । एतान् गुणान् प्रकृत्या विभजयितुं न शक्यते किन्तु प्रकृत्यपेक्षया भिन्नाः । ईश्वरस्य सङ्कल्पानुसारेणैव प्रकृतौ परिवर्तानादिकं शक्यम् ।
 
==नित्यविभूतिः==
==प्रमाणानि==
नित्यविभूति नाम शुद्धसत्वम् इति अर्थः । केवलं नित्यविभूतिः सत्वेन सह एव भवति । त्रिगुणात्मिकायाः प्रकृत्याः अपेक्षया विलक्षणा एषा । नित्यविभूतिः नित्या, अपरिच्छिन्ना च भवति । '''रजसः पराके''' इति श्रुतिः । नित्यविभूतिं वैकुण्ठमिति प्रतिपादयन्ति । नित्याः मुक्ताः च निरन्तरतया भगवदनुभवं सम्प्राप्य आनन्देन रमणीयं दिव्यदामं स्थलं भवति ।
अस्मिन् दर्शने केवलं त्रीणि प्रमाणानि अङ्गीकृतानि सन्ति । तानि, प्रत्यक्षम्, अनुमानम्, शब्दञ्चेति । अन्यै दार्शनिकैः उक्तानि प्रमाणानि त्रिषु एव अन्तर्भवन्ति । इन्द्रियार्थसन्निकर्षात् उत्पन्नं ज्ञानं प्रत्यक्षं भवति । इदम् द्विविधं, नित्यमनित्यञ्चेति । ईश्वरस्य नित्यमुक्तस्य च प्रत्यक्षं नित्यम् । बद्धावस्थायां विद्यमानानां प्रत्यक्षम् अनित्यम् ।
अनित्यप्रत्यक्षं द्विविधम् । योगिप्रत्यक्षम्, अयोगिप्रत्यक्षञ्चेति । '''योगिप्रत्यक्षं प्रकृष्टादृष्टविशेषजं तत् युक्तावस्थायां मनोमात्रजन्यम्''' <ref>न्यायपरिषुद्धिः, वेङ्कटनाथः </ref> । केवलं योगिनाम् एव मानसप्रत्यक्षम् इति । अयोगिनां जनसामान्यानां प्रत्यक्षं तु पञ्चेन्द्रियाणाम् अनुसारं पञ्चविधप्रत्यक्षं भवति । अस्मिन् सिद्धान्ते प्रत्यक्षम् एवमपि विभागं कृतं अस्ति, सविकल्पकम्, निर्विकल्पकम् इति ।
 
==मोक्षः==
जीवाः प्रकृतिसम्बन्धेन मुक्ताः, पुनर्जन्मरहिताश्च भूत्वा भगवन्तं प्राप्य आनन्दानुभवम् एव मोक्षः । अनेन दर्शनेन अनुसारं देशविशेषप्राप्तिपूर्वकं मुक्तिः लभ्यते । जीवन्मुक्तिम् अस्मिन् सिद्धान्ते नाङ्गीकुर्वन्ति । मुक्ते पुरुषे अपहतपाप्मत्वादि अष्टगुणाः आविर्भवन्ति । तदा सः सहजज्ञानस्वरूपे स्थितः भवति इति प्रतिपादयन्ति । भगवतः समानगुणकत्वप्राप्तिः सायुज्यम् । अस्मिन् दर्शने ऐक्यं नास्ति । जीवाः यावदात्मभावित्वेन देवं सेवयन्ति । मुक्तस्य निरूपणे सायुज्य-सार्ष्टितायोः पदयोः श्रुतिः प्रतिपादयति । आनन्दानुभवे जीवाः देवाः च समानतया भागं वहन्ति इति सायुज्यपदं सूचयति । जीवदेवयोः आनन्दानुभवे तारतम्यभावः नास्ति इति सार्ष्टिता इति पदं सूचयति ।
 
 
 
 
==प्रमुखाः सिद्धान्ताः==
 
==आधाराः==
"https://sa.wikipedia.org/wiki/विशिष्टाद्वैतवेदान्तः" इत्यस्माद् प्रतिप्राप्तम्