"कोल्हापुरमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
 
{{Infobox settlement
| name = कोल्हापुरमण्डलम्
Line ५७ ⟶ ५६:
|leader_title =
|leader_name =
| population_total = 3874015३८,७६,००१
| population_as_of = २०११
| population_density_km2 = 235५०४
| population_density_sq_mi=
| population_est =
Line ६८ ⟶ ६७:
 
 
 
{{मण्डलम्-कोल्हापुर}}
'''कोल्हापुरमण्डलम्''' (Kolhapur district) [[महाराष्ट्र]]राज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं [[कोल्हापुर]] इति नगरम् । कोल्हापुरनगरस्य रचना छत्रपति: शाहु महाराज्ञा कृता । नैसर्गिकस्रोतै: एषा भूमि: प्रफुल्लिता । इदानीं 'सहकारी' क्षेत्रस्य कृतेऽपि कोल्हपुरमण्डलं सुप्रसिद्धम् । सांस्कृतिकपरम्पराया: द्योतकम् अस्ति कोल्हापुरमण्डलम् ।
 
== भौगोलिकम् ==
 
कोल्हापुरमण्डलस्य विस्तारः ७,६८५ च.कि.मी. अस्ति । अस्य मण्डलस्य पश्चिम-नैऋत्यदिशि [[सिन्धुदुर्गमण्डलम्|सिन्धुदुर्गमण्डलं]], वायव्यदिशि [[रत्नालगिरिमण्डलम्रत्नगिरिमण्डलम्]], उत्तरदिशि [[साङ्गलीमण्डलम्]], दक्षिणदिशि [[बेळगावमण्डलम्]] । अस्मिन् मण्डले सप्तप्रमुखनद्यः प्रवहन्ति । ताः [[पञ्चगङ्गा]], [[वारणा]], [[दुधगङ्गा]], [[वेदगङ्गा]], [[भोगावती]], [[हिरण्यकेशी]], [[घटप्रभा]] ।
भौगोलिकदृष्ट्या कोल्हापुरमण्डलस्य त्रय: विभागा: - पश्चिमराङ्ग, मध्यराङ्ग, पूर्वराङ्ग । मध्य-पूर्वविभागयो: मध्ये कृष्णवर्णीयसिकता दृश्यते । पश्चिमभागे ताम्रवर्णीयसिकता अस्ति तत्र अरण्यपरिसर: दृश्यते । <br>
अस्मिन्मण्डले सामान्यत: समशीतोष्णवातावरणं दृश्यते । सह्य-आवल्या: समीपे य: भूभाग: स: शीत: । मण्डले वातावरणविविधता दृश्यते एव ।
Line ८३ ⟶ ८२:
कोल्हापुरमण्डलस्य जनसङ्ख्या(२०११) ३८,७६,००१ पुरुषा: १९,८०,६५८ महिला: १८,९५,३४३ । अस्मिन् मण्डले प्रति च.कि.मी. ५०४ जनाः निवसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रति च.कि.मी. ५०४ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १०.०१% आसीत् । अत्र पुं.-स्त्री. अनुपातः १०००-९५७ अस्ति । अत्र साक्षरता ८१.५१% अस्ति ।
 
== इतिहास: ==

[[चित्रम्:Shahu_Maharaj.jpg|thumb|right|100px| राजर्षि शाहू ]][[चित्रम्:Shalini_300.jpg|thumb|right|200px| 'शालिनि राजप्रासाद:']]
कोल्हापुरमण्डलस्य विस्तार: ब्रह्मपुरी इत्यस्मात् मूलग्रामात् अभवत् । कोल्हापुरमण्डले आन्ध्रभृत्य-कदम्ब-चालुक्य-राष्ट्रकूट-शिलाहार-देवगिरि यादव-बहामनी वंशीयराजानाम् आधिपत्यमासीत् । १६७५ तमे वर्षे कोल्हापुरपरिसर: मराठीसाम्राज्ये शिवाजीमहाराज्ञा आनीत: । तत: कोल्हापुरसंस्थानस्य आधिपत्यस्य इतिहास: प्रारभ्यते । शिवाजीमहाराज्ञ: पुत्र: संभाजीराज्ञा पन्हाळा इत: राज्यं व्यवस्थापनं कृतम् । क्रमश: शिवाजीमहाराज्ञ: द्वितीयपुत्र: राजाराम:, तस्य पत्नी ताराबाई, संभाजीराज्ञ: पुत्र: राजर्षि-शाहू(१८८४ त:) इत्येषाम् अत्र आधिपत्यमासीत् । राजर्षि शाहू ‘कोल्हापुरसंस्थानस्य कर्ता’ इति नाम्ना सुप्रसिद्ध: । १८१८ पर्यन्तं महाराष्ट्रे आङ्ग्लाधिपत्यमासीत् परं कोल्हापुरसंस्थानं तथैव संस्थानरूपेण कार्यरत: आसीत् । अन्ते १९४७ तमे भारतीय संघराज्ये संस्थानं विलीनं जातम् ।
 
==उपमण्डलानि==
 
अस्मिन् मण्डले द्वादश उपमण्डलानि सन्ति । तानि-<br>
१ आजरा
२ करवीर
Line ११२ ⟶ ११३:
== विशेष: - सहकारी क्षेत्रम् ==
 
इदं मण्डलम् सहकारी क्षेत्रकार्यार्थं सुप्रसिद्धम् । अस्मिन् सहकारी क्षेत्रे केचन उद्यमा: यथा -
यथा-
 
१ शर्करोत्पादनोद्यम:<br>
२ दुग्धोत्पादकसंघ:<br>
Line १२२ ⟶ १२६:
 
== वीक्षणीयस्थलानि ==
 
 
अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति -
 
=== मन्दिराणि ===
 
:* महालक्ष्मीमन्दिरम्- १७२२ मध्ये अस्य महालक्ष्मीमातु: प्रतिमाया: स्थापना जाता । महालक्ष्मी इति तु शाहूमहाराज्ञ: पूज्यदैवतमासीत् तथा च न केवलं मन्दिरं इत्यर्थमेव एतद् प्रसिद्धमपि तु बहुकार्यक्रमा: समाजोन्नत्यर्थम् अत्र प्रचलन्ति । अत: जनानां मनसि एतन्मन्दिरं श्रद्धास्थाने अस्ति एव । दूरादपि जना: मातु: दर्शनार्थम् आगच्छन्ति ।
:* ज्योतिबा देवस्थानम्
:* नरसिंह वाडी
 
=== ऐतिहासिक वीक्षणीयस्थमलानि ===
 
:* पन्हाळा दुर्ग: - ‘पर्णल दुर्ग:’ इति अस्य दुर्गस्य अपरनाम । ‘बाजी प्रभु देशपाण्डे’ अस्य पराक्रमस्य य: प्रसंग: स: अत्रैव घटित: ।[[चित्रम्:Teen_darwaza_panhala.jpg|thumb|right|200px|तीन दरवाजा-पन्हाळादुर्ग:]] राजप्रासाद:, सज्जाकोठी, राजदिण्डी(मार्ग:), अम्बरखाना, चारदरवाजा(प्रमुखप्रवेशद्वारं), सोमाळेतडाग:, संभाजीमन्दिरम्, अन्दरबाव, महालक्ष्मीमन्दिरम्, तीन दरवाजा एतानि वीक्षनीयस्थानानि पन्हाळादुर्गस्योपरि सन्ति ।
Line १३८ ⟶ १४४:
:* विशाळगड दुर्ग:
 
=== इतरवीक्षणीयस्थलानि ===
 
:*रङ्काळातडाग:
{{wide image|Rankala lake panorama.jpg|1700px|रंकाळातडाग:}}
"https://sa.wikipedia.org/wiki/कोल्हापुरमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्