"विशिष्टाद्वैतवेदान्तः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[File:Ramanujacharya Idol in a temple.jpg|thumb|रामानुजाचार्यः]]
'''विशिष्टाद्वैतवेदान्तः''' (Vishishtadvaita) त्रिषु [[वेदान्तः|वेदान्तेषु]] अन्यतमः । [[रामानुजाचार्यः]] अस्य प्रवर्तकः विद्यते । अस्य सिद्धान्तस्य आधाराभूतानि प्रस्तानत्रायानि । अतीवप्राचीनानाम् उपनिषद्विचारधारानाम् अनुगुण्येन अयं सिद्धान्तः ’चिदचिद्विशिष्टम् एकं ब्रह्मतत्वम्’ अस्ति इति प्रतिपादितः । अस्मिन् सिद्धान्ते जीवात्मानां प्रकृतेः च सतत्वं स्वीकृतम् अस्ति । तथापि, ब्रह्मादीनमेव ब्रह्मतत्वं विना नभवन्ति । ब्रह्मवस्तूनः अपृथक्सिद्धानि विशेषणानि भवन्ति इति प्रतिपादितम् अस्मिन् । चेतनाचेतनविशिष्ठः [[ब्रह्मा]] एकः एव इति स्फुटसिद्धान्तः । उपनिषद्प्रतिपाद्यः ब्रह्मवस्तु [[विष्णुः|श्रीमन्नारायणः]] एव इति अस्य सिद्धान्तस्य अर्थः । अस्मिन् सिद्धान्ते प्रतिपादिता या ईश्वरभावना सा पाञ्चरात्रागमेषु प्रतिपादितस्य भागवतसम्प्रदायस्य अनुगुणम् अस्ती । अस्मिन् सिद्धान्ते पाञ्चरात्रागमौपदेशस्य उपनिषदामुपदेशस्य च समन्वयः दृश्यते । अतीवप्राचीनस्य अस्य सिद्धान्तस्य पुनस्समर्थनं भगवान् [[रामानुजाचार्यः]] कृतवान् । [[जीवः]] ब्रह्मापेक्षया प्रत्येकः सत्यः च इति प्रतिपादितम् अस्मिन् दर्शने । अस्य रामानुजाचार्यस्य अपेक्षया दक्षिणभारते जातः ’आळ्वासन्तः’ [[तमिऴ्|तमिळुभाषायां]] विद्यमानलोकोक्तिषु श्रीमन्नारायणस्य परत्वम्, जीवब्रह्मभेदम्, भगवदवताराणां सत्यत्वम्, मोक्षप्राप्त्यादि उपायञ्च उपदिश्टवान् आसीत् । 'द्राविडप्रबन्धाः' इति नाम्ना प्रसिद्धाः अस्य उपदेशाः ’तमिळुवेदः’ इत्येव अङ्गीकृताः सन्ति । अस्य [[वेदान्तः|वेदान्तस्य]] समर्थने ’तमिळुवेदस्य’ (अस्य उपदेशाः) मुख्यं पात्रम् अस्ति । अस्य सिद्धान्तस्य स्थापने प्रस्थानत्रयस्य प्रामुख्यता यथा वर्तते तथैव द्राविडवेदान्तस्यापि अस्ति । अतः ’उभयवेदान्तः’ इति अस्य सिद्धान्तस्य नामान्तरम् अपि श्रूयते ।
 
==इतिहासः==
"https://sa.wikipedia.org/wiki/विशिष्टाद्वैतवेदान्तः" इत्यस्माद् प्रतिप्राप्तम्