"विशिष्टाद्वैतवेदान्तः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ६०:
===[[नाथमुनिः]]===
विशिष्टाद्वैतवेदान्तस्य सिद्धान्तस्थापकेषु त्रिषु आचार्येषु नाथमुनिः अन्यतमः । तमिळुनाडुराज्यस्य वीरनारायणपुरे अजायत । नम्माळ्वार् वर्यस्य प्रबन्धसाहित्यं संरक्षितवान् इति कथयन्ति । अस्य कृतयः ’न्यायतत्त्वम्’, ’पुरुषनिर्णयः’, ’योगरहस्यम्’ च भवन्ति । ’वेङ्कटनाथः’ स्व न्यायपरिशुद्धिनामके ग्रन्थे न्यायतत्त्वग्रन्थस्य उल्लेखं कृतवान् अस्ति । यमुनाचार्यः स्वकृतस्तोत्रे नाथमुनिं स्तुतिं कृतवान् आसीत् । तद्यथा,<br>
:''':भूयो नमोऽपरिमित्च्युत भक्तितत्त्वज्ञानामृताब्धिपरिवाहशुभैर्वचोभिः ।'''<br>
::'''::लोकेऽवतीर्ण-परमार्थ-समग्रभक्ति-योगाय नाथमुनये यमिनां वराय ॥'''<br>
 
===[[रामानुजाचार्यः]]===
"https://sa.wikipedia.org/wiki/विशिष्टाद्वैतवेदान्तः" इत्यस्माद् प्रतिप्राप्तम्