"कच्छमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{India Districts
|Name = कच्छजनपदम्
|HQ = भुज् भुज
|Map = Gujarat Kachchh district.png
|Area = 45652
पङ्क्तिः १७:
}}
 
'''कच्छमण्डलम्''' ({{lang-gu|કચ્છ જિલ્લો}}, {{lang-en|Kutch District}}) इत्येतत् [[गुजरातराज्यम्|गुजरातराज्यस्य]] किञ्चन प्रमुखं जनपदम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति [[भुज्भुज]] इति नगरम् । न केवलं [[गुजरातराज्यम्|गुजरातराज्ये]] अपि तु समग्रे [[भारतम्|भारते]] इदं मण्डलं विशालतमम् अस्ति । अस्य मण्डलस्य आकारः कच्छपसदृशः अस्ति इत्यतः अस्य मण्डलस्य 'कच्छ' इति नाम ।
 
==भौगोलिकम्==
पङ्क्तिः २६:
 
==उपमण्डलानि==
अस्मिन् मण्डले दश उपमण्डलानि सन्ति । तानि- १ अबडासा २ अञ्जार ३ भचाउ ४ [[भुज्भुज]] ५ गान्धीधाम ६ लखपत ७ माण्डवी ८ मुन्द्रा ९ नखत्राणा १० रापर
 
==कृषिः वाणिज्यं च==
पङ्क्तिः ४१:
|North = [[पाकिस्तानम्]]
|East = [[बनासकाठामण्डलम्]] <br /> [[पाटणमण्डलम्]]
|South = गल्फ् आफ् कच्छ्कच्छ
|West = अरब्बीसमुद्रः
}}
"https://sa.wikipedia.org/wiki/कच्छमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्