"महेसाणामण्डलम्" इत्यस्य संस्करणे भेदः

'''मेहसाणामण्डलम्''' ({{lang-gu|મહેસાણા જિલ્લો}}, {{lang-en|Mehsana d... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः १:
'''मेहसाणामण्डलम्महेसाणामण्डलम्''' ({{lang-gu|મહેસાણા જિલ્લો}}, {{lang-en|Mehsana district}}) इत्येतत् [[गुजरातराज्यम्|गुजरातराज्ये]] स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति [[मेहसाणामहेसाणा]] इति नगरम् ।
 
[[Image:Map GujDist North.png|thumb|200px|right|'''उत्तरगुजरातम्''']]
 
==भौगोलिकम्==
मेहसाणामण्डलस्यमहेसाणामण्डलस्य विस्तारः ४,३९३ चतुरस्रकिलोमीटर्मितः अस्ति । [[गुजरातराज्यम्|गुजरातराज्यस्य]] उत्तरभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे [[साबरकाठामण्डलम्|साबरकाठामण्डलं]], पश्चिमे [[पाटणमण्डलम्]], उत्तरे [[बनासकाठामण्डलम्|बनासकाठामण्डलं]], दक्षिणे [[अहमदाबादमण्डलम्]] अस्ति । अस्मिन् मण्डले ६०० मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले पञ्च नद्यः प्रवहन्ति । ताः यथा- [[साबरमतीनदी]], रूपेण, सरस्वती, खारी, पुष्पवती ।
 
==जनसङ्ख्या==
पङ्क्तिः १०:
 
==उपमण्डलानि==
अस्मिन् मण्डले नव उपमण्डलानि सन्ति । तानि- १ बेचराजी २ कडी ३ खेरालु ४ [[मेहसाणामहेसाणा]] ५ सतलासना ६ उञ्झा ७ वडनगरम् ८ विजापुरम् ९ वीसनगरम्
 
==कृषिः वाणिज्यं च==
पङ्क्तिः २८:
 
{{Geographic location
|Centre = [[मेहसाणामण्डलम्महेसाणामण्डलम्]]
|North = [[बनासकाठामण्डलम्]]
|East = [[साबरकाठामण्डलम्]]
"https://sa.wikipedia.org/wiki/महेसाणामण्डलम्" इत्यस्माद् प्रतिप्राप्तम्