"कोल्हापुरमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६८:
 
 
'''कोल्हापुरमण्डलम्''' (Kolhapur district) [[महाराष्ट्र]]राज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं [[कोल्हापुर]] इति नगरम् । कोल्हापुरनगरस्य रचना छत्रपतिना शाहु -महाराज्ञा कृता । नैसर्गिकस्रोतै: एषा भूमि: प्रफुल्लिता । इदानीं 'सहकारी' क्षेत्रस्यसहकारिक्षेत्राय कृतेऽपिअपि कोल्हपुरमण्डलं सुप्रसिद्धम् । सांस्कृतिकपरम्पराया: द्योतकम् अस्ति कोल्हापुरमण्डलम् ।
 
== भौगोलिकम् ==
 
कोल्हापुरमण्डलस्य विस्तारः ७,६८५ च.कि.मी. अस्ति । अस्य मण्डलस्य पश्चिम-नैऋत्यदिशिपश्चिमदिशि [[सिन्धुदुर्गमण्डलम्|सिन्धुदुर्गमण्डलं]], वायव्यदिशि [[रत्नगिरिमण्डलम्]], उत्तरदिशि [[साङ्गलीमण्डलम्|साङ्गलीमण्डलं]], दक्षिणदिशि [[बेळगावमण्डलम्बेळगावीमण्डलम्|बेळगावमण्डलं]] च अस्ति । अस्मिन् मण्डले सप्तप्रमुखनद्यःसप्त प्रमुखनद्यः प्रवहन्ति । ताः [[पञ्चगङ्गा]], [[वारणा]], [[दुधगङ्गादूधगङ्गा]], [[वेदगङ्गा]], [[भोगावती]], [[हिरण्यकेशी]], [[घटप्रभा]] ।
भौगोलिकदृष्ट्या कोल्हापुरमण्डलस्य त्रय: विभागा: सन्ति - पश्चिमराङ्ग, मध्यराङ्ग, पूर्वराङ्ग । मध्य-पूर्वविभागयो: मध्ये कृष्णवर्णीयसिकता दृश्यते । पश्चिमभागे ताम्रवर्णीयसिकता अस्ति तत्र अरण्यपरिसर: दृश्यते । <br>
अस्मिन्मण्डले सामान्यत: समशीतोष्णवातावरणं दृश्यते । सह्य-आवल्या: समीपेसह्याद्रीपर्वतसमीपे य: भूभाग: स: शीत: । मण्डले वातावरणविविधता दृश्यते एव ।
कृष्योत्पादनं – सहकारीकृष्योत्पादनकृते इदं मण्डलम् अग्रेसरम् । मण्डलेस्मिन् प्रमुखोपजीविका रूपेण कृषि: तथा च उद्यमा: सन्ति । तण्डुल:, ज्वारी, इक्षुपत्त्र(बाजरी, eng:baajra), रागिका(नाचणी), कपिलद्रुम(तूर, eng:pigeon pea), काण(हरभरा, eng:horse gram) च इत्येतानि सस्योत्पादनानि सन्ति । कलाय(भुईमूग, eng:groundnut), करट(करडई, eng:safflower), ‘कारळे’ इत्येतानि तैलोत्पादनसस्यानि ।
 
== कृषि: ==
 
सहकारिकृष्योत्पादनाय इदं मण्डलम् अग्रगण्यम् । मण्डलेस्मिन् प्रमुखोपजीविकारूपेण कृषि:, उद्यमा: च सन्ति । तण्डुल:, 'जवार', 'बाजरा', रागिका, 'तुअर दाल', चणकं, कलाय:, करट:(safflower), तिल: च अस्य मण्डलस्य सस्योत्पादनानि सन्ति ।
 
== जनसङ्ख्या ==
 
कोल्हापुरमण्डलस्य जनसङ्ख्या (२०११) ३८,७६,००१ पुरुषा:अस्ति । अत्र १९,८०,६५८ महिलापुरुषा:, १८,९५,३४३ महिला: च सन्ति । अस्मिन् मण्डले प्रति च.कि.मी. ५०४ जनाः निवसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रति च.कि.मी. ५०४ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १०.०१% आसीत् । अत्र पुं.-स्त्री. अनुपातः १०००-९५७ अस्ति । अत्र साक्षरता ८१.५१% अस्ति ।
 
== इतिहास: ==
 
[[चित्रम्:Shahu_Maharaj.jpg|thumb|right|100px| राजर्षि शाहू ]][[चित्रम्:Shalini_300.jpg|thumb|right|200px| 'शालिनिशालिनी राजप्रासाद:']]
 
कोल्हापुरमण्डलस्य विस्तार: ब्रह्मपुरी इत्यस्मात् मूलग्रामात् अभवत् । कोल्हापुरमण्डले आन्ध्रभृत्य-[[कदम्बवंशः|कदम्ब]]-[[चालुक्यवंशः|चालुक्य]]-[[राष्ट्रकूटवंशः|राष्ट्रकूट]]-शिलाहार-देवगिरि यादवदेवगिरियादव-बहामनी -वंशीयराजानाम् आधिपत्यमासीत् । १६७५ तमे वर्षे कोल्हापुरपरिसर: मराठीसाम्राज्ये शिवाजीमहाराज्ञा मराठीसाम्राज्ये आनीत: । तत: कोल्हापुरसंस्थानस्य आधिपत्यस्य इतिहास: प्रारभ्यते । शिवाजीमहाराज्ञ: पुत्र:पुत्रेण संभाजीराज्ञासम्भाजीराज्ञा कोल्हापुरमण्डलस्थात् पन्हाळा-दुर्गात् इत: राज्यं व्यवस्थापनंराज्यव्यवस्थापनं कृतम् । क्रमश: शिवाजीमहाराज्ञ: द्वितीयपुत्र: राजाराम:, तस्य पत्नी ताराबाई, संभाजीराज्ञसम्भाजीराज्ञ: पुत्र: राजर्षि-शाहू(१८८४ त:) इत्येषाम् अत्र आधिपत्यमासीत् । राजर्षि -शाहू ‘कोल्हापुरसंस्थानस्य कर्ता’ इति नाम्ना सुप्रसिद्ध: । १८१८ पर्यन्तं महाराष्ट्रे आङ्ग्लाधिपत्यमासीत् परं कोल्हापुरसंस्थानं तथैवतु संस्थानरूपेण कार्यरत:स्वतन्त्रम् आसीत् । अन्ते १९४७ तमे भारतीयवर्षे संघराज्येकोल्हापुरसंस्थानं संस्थानंस्वतन्त्रभारते विलीनं जातम् ।
 
==उपमण्डलानि==
Line १०५ ⟶ १०८:
== लोकजीवनम् ==
 
[[महाराष्ट्रराज्यम्|महाराष्ट्रराज्ये]] या लोकसंस्कृति: सामान्यतया दृश्यते सा अत्रापि दृश्यते, परं केचन विशेषा: अपि सन्ति । यथा -
• खाद्यवस्तूनि – ‘भाकरी-झुणका’ इति अत्रस्थानां प्रियखाद्य:प्रियखाद्यम् । झुणका इत्युक्ते मरीचिका-लशुनेन सह कृतं कटु-उपसेचनम् । ‘कोल्हापुरी मिसळ’ एषइत्येष: खाद्यपदार्थ: न तु केवलं कोल्हापुरे अपि तु आमहाराष्ट्रेसमग्रे महाराष्ट्रे सुप्रसिद्ध: ।
• वेशभूषा – औद्योगिकिकरणऔद्योगिकीकरण-जागतिकिकरणपरिणामैजागतिकीकरणपरिणामै: सर्वत्र इदानीं समानमेव वेषभूषा दृश्यते परं केचन विशेषा: - वृद्धपुरुषा: वेष्टि: तथा चवेष्टिं, वृद्धमहिला: नवगजशाटिकां धरन्ति । इदानीं केवलकेवलम् उत्सवदिनेषु सर्वा: महिला: नवगजशाटिकां धरन्ति ।
• मल्लविद्या(कुस्ती) इति अत्रस्थानां जनानां प्रियक्रीडा । तदर्थंतदर्थम् अत्र एकं ‘खासबाग’-'खासबाग' नामकं विशालमल्लक्रीडाप्राङ्गणमपि अस्ति । अत्रस्थकेचनअत्रस्था: केचन राजान: अपि मल्ला: आसन्, अत: जनानामपि लोकप्रियविषय: एष: ।
• अत्र ‘कोल्हापुरी चप्पल’ इति पादरक्षाप्रकार: उपलभ्यते प्रसिद्धश्चय: समग्रे भारते प्रसिद्ध: । कर्मकरा: चर्मोपयोगं कृत्वा हस्तै: पादरक्षानांएव पादरक्षाणां निर्माणं कुर्वन्ति इति विशेष:
‘कोल्हापुरी'कोल्हापुरी साज’ आभूषणविशेष: अपि महाराष्ट्री जनेषुमहाराष्ट्रियजनेषु सुप्रसिद्ध: । भगवान्भगवत: [[कृष्णः|श्रीकृष्णस्य]] १२ अवतारा: आभूषणस्योपरि तक्षीकृता: सन्ति । कर्मकरा: हस्तै: आभूषणनिर्माणं-तक्षणं च कुर्वन्ति इति विशेष:

[[चित्रम्:Kolhapuri-saaj1.jpg|thumb|right|150px|'कोल्हापुरी साज']]
== सहकारिक्षेत्रम् ==
== विशेष: - सहकारी क्षेत्रम् ==
 
इदं मण्डलम्मण्डलं सहकारी क्षेत्रकार्यार्थंसहकारिक्षेत्रकार्यार्थं सुप्रसिद्धम् । अस्मिन् सहकारी क्षेत्रेसहकारिक्षेत्रे केचन उद्यमा: सन्ति । यथा -<br>
१ शर्करोत्पादनोद्यम: <br>
यथा-
२ दुग्धोत्पादकसङ्घ: <br>
 
३ सहकारिविपणि: <br>
१ शर्करोत्पादनोद्यम:<br>
४ सहकारिवस्त्रोद्यम: <br>
२ दुग्धोत्पादकसंघ:<br>
५ सहकारिकृषि: <br>
३ सहकारी विपणनम् <br>
सहकारिक्षेत्र-स्थापनार्थं यत्ना: स्वातन्त्र्यपूर्वकालात् आरब्धा: परं तेषां परिणाम: स्वातन्त्र्योत्तरकाले अभवन् । कृषिक्षेत्रे सहकारिक्षेत्रस्य अधिकोपयोगा: दृश्यन्ते । भारतदेशे कृषिक्षेत्रे खण्डितभूक्षेत्रम् इति एका अन्यतमा समस्या । कोल्हापुरमण्डलस्य सहकारिक्षेत्रम् इत्ययम् उपाय: अस्या: समस्याया: एकं समाधानम् । <br>
४ सहकारी वस्त्रोद्यमा: <br>
मण्डलेऽस्मिन् ९६२४ सहकारिसमितय: सन्ति ।
५ सहकारी कृषिक्षेत्रम्<br>
सहकारीक्षेत्र आनयनार्थं यातना: स्वातन्त्र्यपूर्वकालात् आरब्धा: परं तेषां परिणामा: स्वातन्त्र्योत्तरकालत: द्रष्टुं शक्नुम: । कृषिक्षेत्रे तु अस्य अधिकोपयोगा: दृश्यन्ते । भारतदेशे कृषिक्षेत्रे ‘खण्डितभूक्षेत्रम्’ इति एका अन्यतमा समस्या । कोल्हापुरमण्डले अस्य समस्याया: उपरि सहकारी क्षेत्रम् इति अन्यतमोपाय: इति अवगन्तुं शक्नुम: । <br>
मण्डलेस्मिन् ९६२४ सहकारी समितय: सन्ति । एवं बृहती सङ्ख्या तथा च परिणाम: दृश्यते ।
 
== वीक्षणीयस्थलानि ==
 
 
अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति -
Line १३३ ⟶ १३४:
===मन्दिराणि===
 
:* महालक्ष्मीमन्दिरम्- १७२२ मध्येतमे अस्यवर्षे महालक्ष्मीमातु: प्रतिमाया: स्थापना जाता । महालक्ष्मी इति तु: शाहूमहाराज्ञ: पूज्यदैवतमासीत्पूज्यदेवता तथाआसीत् जना: केवलंमातु: मन्दिरंदर्शनार्थम् इत्यर्थमेवआगच्छन्ति एतद् प्रसिद्धमपिमन्दिरसमित्या तुसमाजोन्नत्यर्थं बहुकार्यक्रमा:बहूनि समाजोन्नत्यर्थम्कार्याणि अत्र प्रचलन्तिचाल्यन्ते । अत: जनानां मनसि एतन्मन्दिरं श्रद्धास्थाने अस्ति एवश्रद्धास्थानम् दूरादपि जना: मातु: दर्शनार्थम् आगच्छन्ति ।
:* ज्योतिबा देवस्थानम्देवालय:
:* नरसिंह वाडी
 
=== ऐतिहासिकवीक्षणीयस्थलानि ===
===ऐतिहासिक वीक्षणीयस्थमलानि===
 
[[चित्रम्:Teen_darwaza_panhala.jpg|thumb|right|200px|तीन दरवाजा-पन्हाळादुर्ग:]]
:* पन्हाळा दुर्ग: - ‘पर्णल दुर्ग:’ इति अस्य दुर्गस्य अपरनाम । ‘बाजी प्रभु देशपाण्डे’ अस्य पराक्रमस्य य: प्रसंग: स: अत्रैव घटित: ।[[चित्रम्:Teen_darwaza_panhala.jpg|thumb|right|200px|तीन दरवाजा-पन्हाळादुर्ग:]] राजप्रासाद:, सज्जाकोठी, राजदिण्डी(मार्ग:), अम्बरखाना, चारदरवाजा(प्रमुखप्रवेशद्वारं), सोमाळेतडाग:, संभाजीमन्दिरम्, अन्दरबाव, महालक्ष्मीमन्दिरम्, तीन दरवाजा एतानि वीक्षनीयस्थानानि पन्हाळादुर्गस्योपरि सन्ति ।
 
:* छत्रपति: शहाजी वस्तु सङ्ग्रहालय:
:* पन्हाळा दुर्ग: - ‘पर्णल'पर्णल दुर्ग:' इति अस्य दुर्गस्य अपरनाम । ‘बाजी प्रभु देशपाण्डे’ अस्यइत्यस्य पराक्रमस्य य: प्रसंग: सप्रसङ्ग: अत्रैव घटित: ।[[चित्रम्:Teen_darwaza_panhala.jpg|thumb|right|200px|तीन दरवाजा-पन्हाळादुर्ग:]] राजप्रासाद:, सज्जाकोठी, राजदिण्डी(मार्गराजदिण्डीमार्ग:), अम्बरखाना, चारदरवाजा(चारदरवाजानामकं प्रमुखप्रवेशद्वारं), सोमाळेतडाग:, संभाजीमन्दिरम्सम्भाजीमन्दिरम्, अन्दरबाव, महालक्ष्मीमन्दिरम्लक्ष्मीमन्दिरं, तीन दरवाजा एतानिइत्येतानि वीक्षनीयस्थानानिवीक्षणीयस्थानानि पन्हाळादुर्गस्योपरिपन्हाळादुर्गे सन्ति ।
:* शालिनि राजप्रासाद:
:* छत्रपतिशहाजी वस्तुसङ्ग्रहालय:
:* शालिनिशालिनी राजप्रासाद:
:* विशाळगड दुर्ग:
 
Line १४८ ⟶ १५१:
:*रङ्काळातडाग:
{{wide image|Rankala lake panorama.jpg|1700px|रंकाळातडाग:}}
 
:*भवानी मंडपमण्डप:
:*न्यू पॅलेस
:*न्यू पैलेस (राजप्रासाद:)
:*गगनबावडा : हरितवनं, जलप्रपात: जलपातश्च
:*पञ्चगङ्गा घाट
:*दाजीपुर अभयारण्यम्
"https://sa.wikipedia.org/wiki/कोल्हापुरमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्