"रत्नगिरिमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८४:
== लोकजीवनम् ==
 
* वेशभूषा – वृद्धपुरुषा: वेष्टिं, गान्धि-टोपिकां च धरन्ति । महिला: शाटिकां, कञ्चुकं च धरन्ति । <br>
* अत्रस्थजनानाम् ओदनं, व्यञ्जनम्, मत्स्या: च मुख्याहार: अस्ति । <br>
* ब्राह्मण, कुणबी-मराठा, वाणी, भण्डारी, हरिजना:, यवना:, क्रैस्ता: च अत्र निवसन्ति । <br>
* कीर्तन-प्रवचन-दशावतारी खेळ-गोन्धळ इत्येता: लोककला: अत्र दृश्यन्ते । गणेशोत्सव:, दीपावलि: अत्र आचर्यमाणा: प्रमुखोत्सवा: । <br>
== उपमण्डलानि ==
पङ्क्तिः ९३:
अस्मिन् मण्डले नव उपमण्डलानि सन्ति । तानि-
 
# मण्डणगड <br>
# दापोली<br>
# खेड<br>
# चिपळूण<br>
# गुहागर<br>
# सङ्गमेश्वर<br>
# [[रत्नागिरि]]<br>
# लाञ्जा<br>
# राजापुर<br>
 
==वीक्षणीयस्थलानि==
पङ्क्तिः १०९:
अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -
 
# अस्य मण्डलस्य केन्द्रं [[रत्नागिरि]] [[बालगङ्गाधरतिलकः|लोकमान्य]]टिळकवर्यस्य जन्मस्थानम् । सुव्यवस्थितं नगरमिदम् । लोकमान्यटिळकस्मारकं, 'सागरजीवसंशोधन संस्था', रत्नदुर्ग:, ‘मिरे’ इत्यत्र नौनिर्माणोद्यम:, थिबा राजप्रासाद:, गीताभवनं, दीपगृहं च अस्मिन्नगरे विद्यमानानि प्रेक्षणीयस्थानानि । <br>
# मन्दिराणि : गणपतीपुळे, सङ्गमेश्वर:, पावस, मार्लेश्वर:, वेळणेश्वर:, हेदवी, राजापुर<br>
# गुहा: - सङ्गमेश्वर:, पन्हाळेकाजी <br>
# दुर्गा: - पूर्णगड, रत्नदुर्ग: <br>
# सागरतीराणि : माण्डवी, केळशी, मुरूड, गुहागर, गणपतीपुळे, आञ्जर्ले, वेळणेश्वर: । <br>
 
== बाह्यानुबन्धाः ==
"https://sa.wikipedia.org/wiki/रत्नगिरिमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्