"शक्तिविशिष्टाद्वैतवेदान्तः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २४:
 
===शक्तिविशिष्टाद्वैतम्===
’शक्तिश्च शक्तिश्च शक्ती, ताभ्यां विशिष्टौ जीवेशौ, तयोरद्वैतम् इति । अत्रः शक्तिः चतुर्धा विभक्ता अस्ति । स्थूलचित्, स्थूल-अचित्, सूक्ष्मचित्, सूक्ष्म-अचित् इति भेदेन चतुर्धा । शक्तिश्च शक्तिश्च शक्ती इत्यत्र प्रथमशक्तिपदस्य स्थूलचिदचिदात्मकशक्तिः इति, द्वितीय शक्तिपदस्य सूक्ष्मचिदचिदात्मकशक्तिः इति अर्थः । स्थूलचित् नाम किञ्चिज्ञत्वम्, स्थूल-अचित् नाम किञ्चित् कर्तृत्वम्, एवं सूक्ष्मचित् नाम सर्वज्ञत्वम्, सूक्ष्म-अचित् नाम सर्वकर्तृत्वम् इत्यादि अर्थाः वर्णिताः । जीवः किञ्चिज्ञत्ववान्, किञ्चित्कर्तृत्वविशिष्टः च भवति । शिवः सर्वज्ञः, सर्वकर्तृत्त्वशक्तिविशिष्टः च भवति । स्थूलचिदचित् शक्तिविशिष्टस्य जीवस्य सूक्ष्मचिदचित् शक्तिविशिष्टस्य शिवस्य च अद्वैतमेव (सामरस्यमेव) शक्तिविशिष्टाद्वैतमिति
 
===विशेषाद्वैतम्===
विश्व शेषश्च विशेषौ शिवजीवौ, तयोः अद्वैतम्, विःपक्षिपरमात्मनोः, विः= शिवः, शेषः=शिवांशजीवः इति ।
 
===विशिष्टाद्वैतम्===
विशिष्टं च विशिष्टं च विशिष्टे-लिङ्गाङ्गे, तयोरद्वैतम् । अत्र प्रथमविशिष्टपदस्य चिच्छक्तिविशिष्टलिङ्गसंज्ञिकपरशिवः इति । द्वितीय विशिष्टपदस्य चित्तशक्तिविशिष्टशिवांशरूपाङ्गसंज्ञिकजीवः अर्थः । एतयोः उभयविशिष्टशक्योः लिङ्गाङ्गेषु जायमानमद्वैतमेव विशिष्टाद्वैतम् इति ।
 
===शिवाद्वैतम्===
शिवे अद्वैतं, शिवाद्वैतम् उत शिवश्च शिवश्च शिवौ, तयोरद्वैतम् एव शिवाद्वैतम् । शिवाद्वैतं तोण्टमठस्य सिद्धलिङ्गेश्वरश्वामिपादः स्ववचनामृते एवं वर्णितवान् अस्ति, तद्यथा,<br>
:'''ई षडु स्थलमार्गवु द्वैताद्वैतद परिवर्तनेयल्ल ।'''<br>
::'''अदेनुकारणवेन्दडे इदु शिवाद्वैतमार्गवाद कारण॥''' इति (कन्नडभाषायां विद्यते) <br>
अस्मिन् निषेधकृतं द्वैताद्वैतं षटस्थलेतरलकुलीशपाशुपतोक्तम् इति ।
 
===द्वैताद्वैम्===
 
 
 
"https://sa.wikipedia.org/wiki/शक्तिविशिष्टाद्वैतवेदान्तः" इत्यस्माद् प्रतिप्राप्तम्