"सोमनाथः" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
(लघु)No edit summary
पङ्क्तिः ७३:
एतदेव भगवतः [[कृष्णः|श्रीकृष्णस्य]] देहोत्सर्गस्थानम् । जरा नामकः कश्चन व्याधः हरिणं मत्वा शरेण श्री[[कृष्ण]]स्य पादतले प्रहारम् अकरोत् । स्वस्य दोषे ज्ञाते सति व्याधः क्षमां अयाचत,[[कृष्णः|श्रीकृष्णः]] तं अक्षाम्यच्च । एषा लीला पिप्पलवृक्षस्याधः अभूत् । सः पिप्पलवृक्षः अधुनापि तत्रास्ति । एतत् स्थानं भक्तानां हृदयशान्तिदायकमस्ति ।
[[चित्रम्:Bhalka.jpg|thumb|left|230px|'''व्याधस्य क्षमायाचनम्''']]
 
 
 
 
 
 
 
 
 
"https://sa.wikipedia.org/wiki/सोमनाथः" इत्यस्माद् प्रतिप्राप्तम्