"कोल्हापुरमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १०९:
 
[[महाराष्ट्रराज्यम्|महाराष्ट्रराज्ये]] या लोकसंस्कृति: दृश्यते सा अत्रापि दृश्यते, परं केचन विशेषा: अपि सन्ति । यथा -
• खाद्यवस्तूनि – ‘भाकरी-झुणका’ अत्रस्थानां प्रियखाद्यम् । झुणका इत्युक्ते मरीचिका-लशुनेन सह कृतं कटु-उपसेचनम् । ‘कोल्हापुरी मिसळ’ इत्येष: खाद्यपदार्थ: न केवलं कोल्हापुरे अपि तु समग्रे महाराष्ट्रे सुप्रसिद्ध: । <br>
• वेशभूषा – औद्योगिकीकरण-जागतिकीकरणपरिणामै: सर्वत्र इदानीं समानमेव वेषभूषा दृश्यते परं केचन विशेषा: - वृद्धपुरुषा: वेष्टिं, वृद्धमहिला: नवगजशाटिकां च धरन्ति । इदानीं केवलम् उत्सवदिनेषु सर्वा: महिला: नवगजशाटिकां धरन्ति ।<br>
• मल्लविद्या अत्रस्थानां जनानां प्रियक्रीडा । तदर्थम् अत्र एकं 'खासबाग' नामकं विशालमल्लक्रीडाप्राङ्गणमपि अस्ति । अत्रस्था: केचन राजान: अपि मल्ला: आसन्, अत: जनानामपि लोकप्रियविषय: एष: । <br>
• अत्र ‘कोल्हापुरी चप्पल’ इति पादरक्षाप्रकार: उपलभ्यते य: समग्रे भारते प्रसिद्ध: । कर्मकरा: चर्मोपयोगं कृत्वा हस्तै: एव पादरक्षाणां निर्माणं कुर्वन्ति इति विशेष: । <br>
• 'कोल्हापुरी साज’ आभूषणविशेष: अपि महाराष्ट्रियजनेषु सुप्रसिद्ध: । भगवत: [[कृष्णः|श्रीकृष्णस्य]] १२ अवतारा: आभूषणस्योपरि तक्षीकृता: सन्ति । कर्मकरा: हस्तै: आभूषणनिर्माणं-तक्षणं च कुर्वन्ति इति विशेष: ।<br>
 
[[चित्रम्:Kolhapuri-saaj1.jpg|thumb|right|150px|'कोल्हापुरी साज']]
"https://sa.wikipedia.org/wiki/कोल्हापुरमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्