"उत्तरगोवामण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
(लघु)No edit summary
पङ्क्तिः १:
{{Infobox settlement
'''उत्तरगोवामण्डलं''' [[गोवाराज्यम्|गोवाराज्ये]] स्थितं किञ्चन मण्डलम् अस्ति ।अस्य मण्डलस्य केन्द्ं [[पणजी]]नगरम्।
| name = उत्तरगोवामण्डलम्
| native_name = North Goa District
| other_name =
| settlement_type = उत्तरगोवा जिल्ला
| image_skyline = Ahmedabad Nehal.jpg
| image_alt = उत्तरगोवामण्डलम्
| image_caption = '''उत्तरगोवामण्डलम्'''
| established_title = <!-- Established -->
| subdivision_type = देशः
| subdivision_name = {{flag|India}}
| subdivision_type1 = राज्यम्
| subdivision_name1 = [[गोवाराज्यम्]]
| subdivision_type2 = उपमण्डलानि
| subdivision_name2 = ्िेिचतकिके्िके्किक
| subdivision_type3 = विस्तारः
| subdivision_name3 = ४६४ चतुरस्रकि.मी.
| subdivision_type4 = जनसङ्ख्या(२०११)
| subdivision_name4 = ५,५७०,५८५
| government_type =
| governing_body =
| leader_title = मण्डलसङ्गाहकः <br>(District Collector)
| leader_name = मीनाक्षी पटेल पकतपकतप
| leader_title2 = मण्डलशिक्षणाधिकारी
| leader_name2 = रमेशः देसाई46464
| timezone1 = भारतीयमानसमयः(IST)
| utc_offset1 = +५:३०
| postal_code_type = पीनकोड
| postal_code = ३८० ०XX
| area_code = ०७९
| registration_plate = जीजे-१,जीजे-१८,जीजे-२७
| blank_name_sec2 = लिङ्गानुपातः
| blank_info_sec2 = पु.-५०%, स्त्री.-४९%
| blank2_name = साक्षरता
| blank2_info = ८६.६५%
| blank3_name = भाषाः
| blank3_info = [[कोङ्कणी]], [[हिन्दी]], [[आङ्ग्लभाषा|आङ्ग्लं]], [[पुर्तगाली भाषा|पुर्तगाली]] च
| website = [http://northgoa.gov.in/contacts.htm northgoa.gov.in]
| footnotes =
}}
'''उत्तरगोवामण्डलं''' (({{lang-hi|उत्तरगोवा जिल्ला}}, {{lang-en|North Goa District}}) [[गोवाराज्यम्|गोवाराज्यस्य]] किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति [[पणजी]] इति महानगरम् । [[पणजी]]महानगरं राज्यस्य राजधानी अपि अस्ति । अस्य मण्डलस्य रचना १९८७ तमे वर्षे ‘मे’-मासस्य ३० दिनाङ्के अभूत् ।
 
== भौगोलिकम् ==
उत्तरगोवामण्डलस्य विस्तारः १७३६ च.कि.मी.-मितः अस्ति । [[गोवाराज्यम्|गोवाराज्यस्य]] उत्तरभागे इदं मण्डलमस्ति । अस्योत्तरदिशि, पूर्वदिशि च क्रमेण [[महाराष्ट्रराज्यम्|महाराष्ट्रराज्यस्य]] द्वे मण्डले स्तः । ते क्रमेण [[सिन्धुदुर्गमण्डलम्|सिन्धुदुर्ग]]-[[कोल्हापुरमण्डलम्|कोल्हापुर]]मण्डले स्तः । अस्य दक्षिणदिशि [[दक्षिणगोवामण्डलम्]], पश्चिमदिशि अरबमहासागरश्चास्ति । अस्मिन् मण्डले ५०० मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले पञ्च नद्यः प्रवहन्ति । ताः यथा- तेरेखोल, माण्डवी, जुवारी, चपोरा, साल ।
== जनसङ्ख्या ==
 
उत्तरगोवामण्डलस्य जनसङ्ख्या(२०११) ८,१७,७६१ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ४७१ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ४७१ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ७.८% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९३४ अस्ति । अत्र साक्षरता ८८.८५% अस्ति ।
 
== उपमण्डलानि ==
 
अस्मिन् मण्डले षड् उपमण्डलानि सन्ति । तानि- १ पेरनेम २ बारदेज(मापुसा) ३ बिचोलिम ४ सतारी(वलपोई) ५ तिस्वाडी(पणजी) ६ पोण्डा ।
 
== कृषिः वाणिज्यं च ==
 
रागी(Finger millet), [[तण्डुलाः|तण्डुलः]], [[नारिकेलम्]], काजूतक(Cashew), 'जवार्', ‘बाजरा’ च अस्मिन् मण्डले प्रमुखाणि कृष्युत्पादनानि सन्ति । गोवाराज्यस्य मण्डलयोः काजूतकस्य उत्पादने इदं प्रमुखं मण्डलम् अस्ति । काजूतकस्य उत्पादने अस्य मण्डलस्य प्रथमं स्थानम् अस्ति ।
 
== वीक्षणीयस्थलानि ==
 
कोकोसमुद्रतटः अरबीसमुद्र-नेरुलनद्योः सङ्गमे स्थितः अस्ति । सेंट फ्रांसिस, ऑफ असीसी, होली स्पिरिट, पिलर सेमिनरी, सालीगांव, रकोल सेमिनरी आदि यहां के महत्वपूर्ण ऐतिहासिक चर्च है। इसके अतिरिक्त सेंट काजरन चर्च, सेंट आगस्टीन टावर, ननरी ऑफ सेंट मोनिका तथा सेंट एरक्स चर्च भी प्रसिद्ध है। गोवा के पवित्र मंदिर जिनसे श्री कामाक्षी, सप्तकेटेश्‍वर, श्री शांतादुर्ग, महालसा नारायणी, परनेम का भगवती मंदिर और महालक्ष्मी आदि दर्शनीय है।
 
 
{{Geographic location
|Centre = [[उत्तरगोवामण्डलम्]]
|North = [[सिन्धुदुर्गमण्डलम्]] (महाराष्ट्रराज्यम्)
|East = [[कोल्हापुर]] (महाराष्ट्रराज्यम्)
|South = [[दक्षिणगोवामण्डलम्]]
|West = अरबमहासागरः
}}
 
 
 
 
 
 
 
[[वर्गः:गोवाराज्यस्य मण्डलानि]]
"https://sa.wikipedia.org/wiki/उत्तरगोवामण्डलम्" इत्यस्माद् प्रतिप्राप्तम्