"उत्तरगोवामण्डलम्" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
(लघु)No edit summary
पङ्क्तिः ३९:
| footnotes =
}}
'''उत्तरगोवामण्डलं''' (({{lang-hi|उत्तर गोवा जिला}}, {{lang-en|North Goa}}) [[गोवाराज्यम्|गोवाराज्यस्य]] किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति [[पणजी]] इति महानगरम् । [[पणजी]]महानगरं राज्यस्य राजधानी अपि अस्ति । अस्य मण्डलस्य रचना १९८७ तमे वर्षे ‘मे’-मासस्य ३० दिनाङ्के अभूत् ।
 
== भौगोलिकम् ==
पङ्क्तिः ५५:
== कृषिः वाणिज्यं च ==
 
रागी(Finger millet), [[तण्डुलाः|तण्डुलः]], [[नारिकेलम्]], काजूतक(Cashew), 'जवार्', ‘बाजरा’ च अस्मिन् मण्डले प्रमुखाणि कृष्युत्पादनानि सन्ति । गोवाराज्यस्य मण्डलयोः काजूतकस्य उत्पादने इदं प्रमुखं मण्डलम् अस्ति । काजूतकस्य उत्पादने अस्य मण्डलस्य प्रथमं स्थानम् अस्ति ।
 
== वीक्षणीयस्थलानि ==
 
[[चित्रम्:Goa Population.png|right|250px|]]
'कोको'समुद्रतटः अरबीसमुद्र-नेरुलनद्योः सङ्गमे स्थितः अस्ति । एषः समुद्रतटः अत्रस्थेषु सर्वेषु समुद्रतटेषु प्रख्याततमः । अस्मिन् मण्डले बहवः क्रिस्तप्रार्थनालयाः सन्ति । यथा - 'सेन्ट फ्रांसिस', 'ऑफ असीसी', 'होली स्पिरिट्', 'पिलर सेमिनरी', 'सालीगांव', 'रकोल सेमिनरी' इति । अत्रस्थं 'सेन्ट् कारजन चर्च' अति महत्वपूर्णं धार्मिकस्थलमस्ति । अन्येऽपि बहूनि वीक्षणीयस्थलानि सन्ति । यथा - 'सेन्ट् आगस्टीन टावर', 'ननरी ऑफ सेन्ट मोनिका', 'सेन्ट एरक्स चर्च' च । अस्मिन् मण्डले प्रसिद्धाः देवालयाः अपि सन्ति । यत्र प्रवासिनः वारंवारं गच्छन्ति । तेषु देवालयेषु मुख्याः सन्ति - श्रीकामाक्षी, सप्तकेटेश्‍वरः, श्रीशान्तादुर्गः, महालसानारायणीमन्दिरं, भगवतीमन्दिरं-परनेम, महालक्ष्मीमन्दिरं च ।
[[चित्रम्:Goa Population.png|rightcenter|250px|]]
 
{{Geographic location
"https://sa.wikipedia.org/wiki/उत्तरगोवामण्डलम्" इत्यस्माद् प्रतिप्राप्तम्