"गोन्दियामण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''गोन्दियामण्डलम्''' (Gondia district) [[महाराष्ट्रराज्यम्|महाराष्ट्र]]राज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं [[गोन्दिया]]नगरम् | गोन्दियामण्डलं भण्डारामण्डलस्य विभाजनं कृत्वा १ मे १९९९ दिनाङ्के स्थापितम् । आदिवासिबहुसङ्ख्याङ्कं मण्डलम् इदम् ।
 
{{Infobox settlement
| name = गोन्दियामण्डलम्
Line २३ ⟶ २१:
| image_dot_map =
| subdivision_type =
| subdivision_name = नाग्पुर्नागपुर
| subdivision_type = Country
| subdivision_name = भारतम्
Line ६७ ⟶ ६५:
| footnotes =
}}
 
'''गोन्दियामण्डलम्''' (Gondia district) [[महाराष्ट्रराज्यम्|महाराष्ट्र]]राज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं [[गोन्दिया]] इति नगरम् | गोन्दियामण्डलं [[भण्डारामण्डलम्|भण्डारामण्डलस्य]] विभाजनं कृत्वा १ मे १९९९ दिनाङ्के गोन्दियामण्डलं स्थापितम् । आदिवासिबहुसङ्ख्याङ्कं मण्डलम् इदम् ।
 
 
== भौगोलिकम् ==
 
महाराष्ट्रराज्यस्य ईशान्ये गोन्दियामण्डलं स्थितमस्ति । गोन्दियामण्डलस्य विस्तारः ५,६४० च.कि.मी. अस्ति । अस्य मण्डलस्य पश्चिमदिशि [[भण्डारामण्डलम्]], दक्षिणदिशि [[गडचिरोलीमण्डलम्|गडचिरोलीमण्डलं]], पूर्वदिशि [[छत्तीसगढराज्यम्]], उत्तरदिशि [[मध्यप्रदेशराज्यम्|मध्यप्रदेशराज्यं]] च अस्ति । अस्मिन् मण्डले १,१९७ मि.मी.मित: वार्षिकवृष्टिपातः भवति । [[वैनगङ्गा]] इति अस्य मण्डलस्य मुख्यनदी ।
महाराष्ट्रराज्ये ईशान्यपार्श्वे गोन्दियामण्डलं स्थितम् ।
गोन्दियामण्डलस्य विस्तारः ५,६४० च.कि.मी. अस्ति । अस्य मण्डलस्य पूर्वे [[भण्डारामण्डलम्]] । अस्मिन् मण्डले १,१९७ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले वैनगङ्गा इति मुख्यनदी ।
 
== जनसङ्ख्या ==
 
जनगणनानुगुणं(२०११ जनगणनानुगुणं) गोन्दियामण्डलस्य जनसङ्ख्या १३,२२,५०७ अस्ति । अस्मिन् मण्डले ६,६१,५५४ पुरुषा:, ६,६०,९५३ महिला: च सन्ति । अस्मिन् मण्डले प्रति च.कि.मी. क्षेत्रे २५३ जनाः वसन्ति, अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रति च.कि.मी. २५३ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १०.१४% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९९९ अस्ति । अत्र साक्षरता ८४.९५% अस्ति । गोन्दियामण्डलस्य ८२.९२% जनसङ्ख्याजना: ग्रामीणभागे निवसतिनिवसन्ति
 
== उपमण्डलानि ==
 
अस्मिन् मण्डले अष्ट उपमण्डलानि सन्ति । तानि-
 
[[अर्जुनी/मोरगाव]]
 
[[आमगाव]]
 
[[सडक/अर्जुनी]]
 
[[सालेकसा]]
 
५ [[गोन्दिया]]
 
[[गोरेगाव]]
 
[[तिरोडा]]
 
[[देवरी]]
मण्डलमिदं भागद्वये विभाजितम्, तेतौ -च भागौ देवरी, गोन्दियाअस्मिन्अस्मिन्मण्डले ९५४ ग्रामा:, नगरद्वयंसन्ति -। द्वे एव मुख्यनगरे स्त: । ते तिरोडा, [[गोन्दिया]] च
== प्रशासनम् ==
 
अस्मिन् मण्डले ८ पञ्चायतसमितय: सन्ति । द्वे नगरपरिषद्, ५५६ ग्रामपञ्चायतसमितय: नगरपरिषद्द्वयम् कार्यरता: सन्ति
 
== सांस्कृतिकविशेषा: ==
 
अस्यअस्मिन् मण्डलस्यमण्डले लोकसङ्ख्याविभाजनं दृष्ट्वा ज्ञायते यत् अत्र [[आदिवासिनः|आदिवासिबहुसङ्ख्यानि]]आदिवासिबहुसङ्ख्याकानि उपमण्डलानि बहूनि वर्तन्ते, अत: तेषां विशिष्टा [[आदिवासिनः|संस्कृति]]: अपि दृश्यते । 'गोण्ड, कोलाम, माडिया, परधान' एताइत्येता: अनुसूचितजनजातय: अत्र निवसन्ति । तेषां 'गोण्डी', 'माडिया' एतेइत्येते भाषे । 'पेरसा पेन' इति तेषां दैवतनामदेवता नाम । एते जना: शुभावसरे वा सस्यानाम्शुभावसरेषु, उत्पादनंसस्यसङ्ग्रहणावसरेषु समये 'रेला' इति उत्सवेनउत्सवम् आनन्दम् अनुभवन्तिआचरन्ति । 'ढोल' इति तेषां नृत्यम् अपि तेभ्य: रोचते'दसरा(दशहरा), दिवाळी'दीपावलि: इत्यपि तेषां प्रमुखोत्सवौप्रमुखोत्सव:[[आदिवासिनः|आदिवासिजनाअत्रस्था:]] प्रमुखतयाआदिवासिजना: अरण्यवासिन:।
 
 
==वीक्षणीयस्थलानि==
 
* [[इतियाडोह धरणजलबन्ध:]],
* [[नवेगाव राष्ट्रीयउद्यानम्]]राष्ट्रियोद्यानम् - अर्जुनी उपमण्डलत:उपमण्डलात् ६५ कि.मी. दूरे स्थितम् अस्ति
* पद्मपुर - गोन्दियाउपमण्डलत:[[गोन्दिया]] इत्यस्मात् उपमण्डलात् ३० कि.मी. दूरंदूरे अस्ति । भवभूते: जन्मस्थानम् इदम्
* नाग्रा - गोन्दियाउपमण्डलत:[[गोन्दिया]] इत्यस्मात् उपमण्डलात् ५ कि.मी. दूरंदूरे अस्तिपुरातत्त्व-उत्खननंपुरातत्वविभागेन उत्खननम् अत्र जातम्कृतम् । १५ तमे शतके निर्मितं शिवमन्दिरंशिवमन्दिरम् अत्र अस्ति
* [[नागझिरा वनम्]] - प्रेक्षणीयप्रसिद्धम् प्राणिअभयारण्यम्अभयारण्यम्
 
==बाह्यसम्पर्कतन्तुः==
पङ्क्तिः १२३:
* [http://zpgondia.gov.in/index.html]
* [http://gondia.gov.in/htmldocs/photo.htm]
 
{{महाराष्ट्र मण्डलाः}}
 
"https://sa.wikipedia.org/wiki/गोन्दियामण्डलम्" इत्यस्माद् प्रतिप्राप्तम्