"लक्ष्यसाधनक्रीडा" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{prettyurl|Archery}}
'''लक्ष्यसाधनक्रीडा'''(Archery) प्रसिद्धक्रीडासु अन्यतमा ।
[[चित्रम्:Vishwamitra archery training-1.jpg|thumb|right|विश्वामित्रविश्वामित्रेण धनुर्विद्या पाठनम्]]
धनुर्धराः आखेटेषु युद्धेषु च पूर्वं लक्ष्यं सन्धाय हिंस्त्रं हिंस्यं पशुं तथा विरोधिनं घ्नन्ति स्म । ततः परं भुशुण्डयाः (बन्दूक) लघुभुशुण्डयाः (पिस्तौल)च निर्मित्या तद्द्वारा गुटिकाप्रहाराय सन्धानानि क्रियन्ते स्म । एवमेव गोफणिकायां प्रस्तरं निधाय लक्ष्यपूर्वकम् प्रस्तर-क्षेपणमपि विधीयते स्म । एताः एव क्रियाः साम्प्रतं क्रीडा-दृष्ट्या सन्धायिभिः प्रदर्श्यन्ते पुरस्कारा च प्राप्यन्ते । सन्धेय-वस्तूनाम् आकाराः सन्धानस्थलानां दूरताः साधनानां वैविध्यं चेति नियमानुसारं प्रयुञ्जानाः क्रीडकाः प्रशिक्षणं प्राप्नुवन्ति तथा क्रीडोत्सवेषु साफल्यं लभन्ते।
 
"https://sa.wikipedia.org/wiki/लक्ष्यसाधनक्रीडा" इत्यस्माद् प्रतिप्राप्तम्