"रायगडमण्डलम्(महाराष्ट्रम्)" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''रायगडमण्डलम्''' (Raigad district) [[महाराष्ट्रराज्यम्|महाराष्ट्र]]राज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रम् [[अलिबाग्]] नगरम् |
 
{{Infobox settlement
| name = [[रायगडमण्डलम्(महाराष्ट्रम्)|रायगडमण्डलम्]]
| native_name =Raigad District
| other_name = अमरावती जिल्हा
| native_name_lang = <!-- ISO 639-2 code e.g. "fr" for French. If more than one, use {{lang}} instead -->
| settlement_type = मण्डलम्
| image_skyline = MaharashtraRaigad.png
| imagesizeimage_alt =
| map_caption image_caption = ''' महाराष्ट्रराज्ये रायगडमण्डलम्'''
| image_alt =
| image_caption =
| image_flag =
| flag_alt =
| image_seal =
| seal_alt =
| image_shield =
| shield_alt =
| nickname =
| motto =
| image_map = MaharashtraRaigad.png
| map_alt =
| map_caption = महाराष्ट्रराज्ये रायगडमण्डलम्
| image_dot_map =
| subdivision_type =
| subdivision_name = पुणे
| subdivision_type = Country
| subdivision_name = भारतम्
| subdivision_type1 = States and territories of India|State
| subdivision_name1 = महाराष्ट्रम्
| established_title = <!-- Established -->
| established_datesubdivision_type = देशः
| founder subdivision_name = {{flag|India}}
| named_forsubdivision_type1 = =जिल्हा
| subdivision_name1 = महाराष्ट्रम्[[रायगडमण्डलम्]]
| seat_type =
| subdivision_type2 = उपमण्डलानि
| seat =
| subdivision_name2 =[[अलिबाग्]], पेण, मुरूड, पनवेल, कर्जत, खालापूर, उरण, माणगाव, सुधागड, रोहा, तळा, महाड, श्रीवर्धन, म्हसाळा,पोलादपुर
| government_footnotes =
| leader_party subdivision_type3 = विस्तारः
| subdivision_name3 =७१४८ च.कि.मी.
| leader_title =
| subdivision_type4 = जनसङ्ख्या(२०११)
| leader_name =
| leader_title1 subdivision_name4 = २६,३४,२००
| leader_name1 government_type =
| total_type governing_body =
| leader_title = मण्डलसङ्गाहकः <br>(District Collector)
| unit_pref =
| leader_name = श्री. एच. के. जावळे
| area_magnitude =
| timezone1 = भारतीयमानसमयः(IST)
| area_footnotes =
| area_total_km2utc_offset1 = ७१४९+५:३०
| area_total_sq_mi =
| area_land_km2 =
| area_land_sq_mi =
| area_water_km2 =
| area_water_sq_mi =
| area_water_percent =
| area_note =
| elevation_footnotes =
| elevation_m =
| elevation_ft =
| population_footnotes =
|leader_title =
|leader_name =
| population_total = २६,३४,२००
| population_as_of = २०११
| population_density_km2 = ३६८
| population_density_sq_mi=
| population_est =
| pop_est_as_of =
| website = http://raigad.nic.in
| footnotes =
}}
''‘’'रायगडमण्डलम्'''’’’ ({{lang-mr|रायगड जिल्हा}}, {{lang-en|Raigad district}}) [[महाराष्ट्रराज्यम्|महाराष्ट्रमहाराष्ट्रराज्ये]]राज्ये कोङ्कणविभागे स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रम् [[अलिबाग्]] इति नगरम् |। इदं मण्डलं समुद्रतटप्रदेशे स्थितानां पर्यटनस्थानां कृते प्रसिद्धम् ।
 
 
 
[[Image:ShivtharGhal Waterfall.jpg|right|300px]]
 
==भौगोलिकम्==
 
रायगडमण्डलस्य विस्तारः ७१४८ च.कि.मी. अस्ति । अस्य मण्डलस्य पूर्वे [[पुणेमण्डलम्|पुणेमण्डलं]], पश्चिमे [[हिन्दुमहासागरः]] (अरबी समुद्रम्)अरबीसागरः, उत्तरे [[ठाणेमण्डलम्|ठाणेमण्डलं]], दक्षिणे च [[रत्नागिरिमण्डलम्]] अस्ति । अस्मिन् मण्डले ३८८४ मि.मी. वार्षिकवृष्टिपातः भवति ।
=== वातावरणं ===
मण्डलामिदं समुद्रतटप्रदेशे अस्ति अत: आर्द्रवातावरणं भवति । अस्मिन्मण्डले न्यूनतमं १६ अंश C, अधिकतमं ४० अंश C तपमानं च दृश्यते ।
=== कृषि: ===
तण्डुल:, रागिका, ‘वरी’, ‘कोद्रा’, माष:, ‘उडीद’, 'तुअर दाल', अकोट:(betel-nut), हरिद्रा, मरीचिका, इत्येतानि प्रमुखसस्योत्पादनानि उत्पाद्यन्ते । आम्रफलस्य, कदलीफलस्य, नारिकेलस्य च फलोत्पादनमपि भवत्यत्र ।
 
==जनसङ्ख्या==
 
जनगणनानुगुणं(२०११) जनगणनानुगुणं रायगढमण्डलस्यरायगडमण्डलस्य जनसङ्ख्या २६,३४,२०० अस्मिन्अस्ति पुरुषा:। अस्मिन् ११,१७,६२८, महिलापुरुषा:, १३,४४,३४५ महिला: च सन्ति । अस्मिन् मण्डले प्रति च.कि.मी. ३६८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रति च.कि.मी. ३६८ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १९.३६% आसीत् । अत्र पुं.-स्त्री. अनुपातः १०००-९५५ अस्ति । अत्र साक्षरता ६०.४ % ।
 
== उपमण्डलानि ==
Line ८९ ⟶ ५१:
४ 'महाड' - महाड, श्रीवर्धन, म्हसाळा,पोलादपुर
 
== लोकजीवनम् ==
६३.१७% जना: ग्रामीणभागे, ३६.८३% जना: नगरविभागे च निवसन्ति । ग्रामीणभागे कृषि:, कृषिसम्बन्धितानि कार्याणि एव प्रमुखजीविकामाध्यमेन सन्ति । नगरभागेऽस्मिन् उद्यमा: सन्ति । जना: तेषु कार्यरता: । कोङ्कणविभागे स्थितमिदं मण्डलम् कोङ्कणीविशेषान् उद्वहन्ति । जनानां लघुगृहाणि, तेषां विशिष्टा संस्कृति: इति विशेषा: ।
 
 
[[Image:Anaghai fort.jpg|right|300px]]
 
== वीक्षणीयस्थलानि ==
 
अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति ।
*'[[रायगडदुर्ग:]]' :[[चित्रम्:Raigd.jpg|thumb|right|200px|[[रायगडदुर्ग:]]]]
[[मराठासाम्राज्यम्|मराठासाम्राज्यस्य]] अधिनिर्मातामहान् छत्रपति:राजा शिवाजी-महाराज रायगडदुर्गं निर्मापितवान् तस्य।तस्य साम्राज्यस्य राजधानी आसीत् एष: मुख्यः दुर्ग: आसीत्अत्रैवइतः महाराज्ञ:एव राज्याभिषेकसमारोह:छत्रपतेः अभूत्साम्राज्यस्यसञ्चालनं भवति स्मइदानीन्तनकालेऽपिअतः दुर्गएषः दुर्गः राजधानी इति अघोषयत् महाराजेण । अत्रैव महाराज्ञ: प्रेरणास्रोतराज्याभिषेकसमारोह: इवअभूत् विद्यते।एतस्मिन् दुर्गे महाराज्ञ: समाधि:, गङ्गासागरतडाग:, जगदीश्वरमन्दिरम्जगदीश्वरमन्दिरं इत्यादीनि वीक्षणीयस्थलानि तत्र उपलभ्यन्तेअस्ति
*'[[मुरूड-जन्जिराजञ्जिरा-दुर्ग:]]' :
अत्र 'सिद्दी' इति राजवंशीयराजानाम्वंशीयराजानाम् आधिपत्यम् आसीत्, तदा तेषां साम्राज्यराजधानी आसीत् मुरूड-जन्जिर-एषः दुर्ग: । एष: जलदुर्ग: । ३५० वर्षाणि यावत् एष: दुर्ग अजिङ्क्यअजेयः आसीत् । अत्रस्था: राजप्रसादराजप्रासाद:, गह्वरा: च एतानि वीक्षणीयस्थलानि ।
*'समुद्रतीराणि' :
- माण्डवा
- [[हरिहरेश्वरः]]
- [[हरिहरेश्वर]]
[[चित्रम्:Alibag_beach.jpg|thumb|right|200px|[[अलिबाग्]] सागरतीरम्]]
- नागाव
- काशीद
Line ११३ ⟶ ७५:
- कनकेश्वरमन्दिरम्
- शिवथरघळ
* [[माथेरान्]] इति एकं गिरिधामम्गिरिधाम
 
 
 
Line १२० ⟶ ८२:
 
* [http://raigad.nic.in/ Site of Raigad District]
* http://cultural.maharashtra.gov.in/english/gazetteer/KOLABA/home.html
 
* http://www.zpraigad.maharashtra.gov.in/html/raigad_district.asp
 
{{महाराष्ट्र मण्डलाः}}
"https://sa.wikipedia.org/wiki/रायगडमण्डलम्(महाराष्ट्रम्)" इत्यस्माद् प्रतिप्राप्तम्