"दुर्गापूजा" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 16 interwiki links, now provided by Wikidata on d:q1145922 (translate me)
(लघु) File renamed: File:Theme-durga-puja.jpgFile:Theme-Durga-puja.jpg File renaming criterion #5: Correct obvious errors in file names (e.g. incorrect proper nouns or false his...
पङ्क्तिः ३:
पूर्वं भूस्वामिनः वाणिज्यकाराः च स्वगृहेषु पूजाम् आयोजयन्ति स्म । तत्सम्बद्धं व्ययं स्वयं वहन्ति स्म च । जातिभेदं, धनिकारिद्रभेदं च विना सर्वेऽपि प्रतिवेशिनः पूजास्थाने उपस्थिताः भवन्ति स्म । सर्वेषां स्वागतं, पूर्णोदरं भोजनं च भवति स्म । किन्तु अद्यत्वे सा पूजा जातितरिधाउ एव आचर्यते जनैः स्वयम् एव ।
[[Image:Durga Puja Lights.jpg|thumb|right|280px|रात्रौ वीथीषु अलङ्कारः]]
[[Image:Theme-durgaDurga-puja.jpg|right|thumb|220px|दुर्गायाः प्रतिमा]]
एतदर्थं घटितेषु सङ्घेषु, समितिषु, समूहेषु च पूजामाध्यमेन क्र्मशः शीलविकासः जायते स्म पूर्वम् । सामाजिकधार्मिकप्रतिकभूतः एष उत्सवः अत्युन्नतां प्रगतिं प्राप्नोति स्म अपि । किन्तु इदानीम् एतत् परिस्थितिवशात्, वैभवाडम्बरादि प्रदर्शनकारणं जातम् अस्ति । पूर्वं दुर्गा एका एव पूज्यते स्म । किन्तु इदानीं सा परिवारसहिता द्दस्यते । पत्युः शिवस्य, पुत्रयोः गणेशकर्त्तिकेययोः समक्षे दुर्गायाः मूर्तिः प्रमुखतया यथा भासेत् तथा कृत्वा दिव्यसन्निधिं चित्रयन्ति । पूजा दिनत्रयं यावत् भवति ।
[[Image:Durga Idol on Dashami.jpg|thumb|left|200px|सिन्धूरलेपनम् [[विजयदशम्याम्]].]]
"https://sa.wikipedia.org/wiki/दुर्गापूजा" इत्यस्माद् प्रतिप्राप्तम्