"भारतीयजनतापक्षः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १०:
|rajyasabha_leader = [[अरूणजेटली]]<br />([[Leader of the Opposition (India)|विपक्षः]])
|foundation =डिसेम्बर् १९८०
|position = दक्षिणपन्थिनः
 
|predecessor = [[भारतीयजनसङ्घः]]
|dissolution =
पङ्क्तिः २१:
|ideology = [[Integral humanism (India)|हिन्दुत्व]]<ref name="bjpindia.in">[http://www.bjpindia.in/about-bjp/philosophy]</ref><ref name="centreright.in">[http://centreright.in/2012/12/integral-humanism-and-the-bjp/#.UORi5BBhiSM]</ref> <br>[[जातीयतवादः]]<br>
|colours = अरूणवर्णः
|alliance = राष्ट्रिय-गणतान्त्रिक-मैत्रीकूटः
|loksabha_seats = {{Infobox political party/seats|116|545|hex=#FF9900}}
|rajyasabha_seats = {{Infobox political party/seats|49|245|hex=#FF9900}}
|symbol = <!--[[Image:Bharatiya Janata Party.svg|BJP party symbol|150px]] -->
|website = {{URL|http://www.bjp.org/}}
|country = {{flag|भारतम्}}
}}
 
'''भारतीयजनतापक्षः'''(BJP) इत्येषः भारतवर्षस्य कश्चन राजननैतिकपक्षः । अधुना (२०१३) अस्य पक्षस्य अध्यक्षः अस्ति [[राजनाथसिङ्गः]]। १९८० तमस्य वर्षस्य डिसेम्बर् मासे भारतीयजनतापक्षः संस्थापितः । वर्तमानकाले भारतीयजनतापक्षः भारतवर्षस्य द्वितीयबृहत्तमपक्षः । भारतीय-राजनीतेः पटभूमौ दक्षिणपन्थिरूपेण अस्य ख्यातिः अस्ति।<br>
[[चित्रम्:Shyamaprosad.jpg|Thumb|200px|डा. श्यामाप्रसादमुखर्जी|left]]
"https://sa.wikipedia.org/wiki/भारतीयजनतापक्षः" इत्यस्माद् प्रतिप्राप्तम्