"धर्मशास्त्रम्" इत्यस्य संस्करणे भेदः

'''धर्मशास्त्रम्''' भारतीयशास्त्रेषु अन्यतमम् ।... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः ३४:
*श्रुतिः स्मृतिः सदाचारः स्वस्य च प्रयमात्मनः । <br>
सम्यक् सङ्कल्पजः कामो धर्ममूलमिदं स्मृतम् ॥ या १,७<br>
 
==धर्मशास्त्रसाहित्यस्य विकासः==
धर्मशास्त्रस्य सहस्राधिकाः उपलभ्यमानाः ग्रन्थाः प्रायशः २५ दशकेभ्यः पूर्वदारभ्य धारावाहितया अद्यापि लभ्याः सन्ति । धर्मशास्त्रग्रन्थाः रचनाशैलीम् अनुसृत्य सूत्र-स्मृति-टीकादिभिः ग्रन्थाः विभक्ताः सन्ति । रचनाकालदारभ्य समर्थतया विभक्ताः सन्ति एते ग्रन्थाः । धर्मशास्त्रस्य ग्रन्थाः आदौ धर्मप्रचारयोग्यं प्रदेशं दर्शयन्ति । मनुस्मृतौ सरस्वती दृषद्वती नद्योः विद्यमानं मध्यभागं (प्रदेशं)
ब्रह्मावर्तमिति उपदिष्टम् अस्ति । कुरुक्षेत्र-मत्स्य-पाञ्चाल-शूरसेनप्रदेशाणां प्रदेशं ब्रह्मर्षिदेशः इति । हिमवद् विन्द्यपर्वतयोः मध्ये विद्यमानं प्रदेशं कुरुक्षेत्रं पूर्वप्रदेशः इति, प्रयागस्य पश्चिमदिशि विद्यमानं प्रदेशं मध्यदेशः इति, पूर्वपश्चिमसमुद्रयोः हिमवद् विन्द्यपर्वतयोः च विद्यमानयो मध्यविशालप्रदेशं आर्यवर्तप्रदेशः इति । एतेषु उत्तरोत्तरदेशस्यापेक्षया पूर्वदेशाः धर्मानुष्ठाय योग्याः इति ।
 
==धर्मशास्त्रस्य प्रमेयाः==
धर्मशास्त्रे सामान्यतया विषयाः त्रिषु विभागेषु विभक्ताः । आचारः, व्यवहारः, प्रायश्चित्तञ्च इति । वेदेषु विद्यमानाः बीजरूपविषयाः धर्मसूत्रेषु निबद्धाः सन्ति । मनुः याज्ञवल्क्यः
 
==अधाराः==
"https://sa.wikipedia.org/wiki/धर्मशास्त्रम्" इत्यस्माद् प्रतिप्राप्तम्