"धर्मशास्त्रम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५५:
ततः सपत्नान् जयति समूलस्तु विनश्यति ॥<br>
 
*आचारकाण्डे प्रमुखाः विषयाः वर्णधर्मः, आश्रमधर्मः, अनयोः धर्मयोः सम्बद्धाः संस्काराः च निरूपिताः ।
सदाचारयुक्तः सर्वलक्षणसम्पन्नः नास्तिचेदपि सः श्रद्धया अनुवर्तते चेत् शतायुः तस्य इत्यभिप्रायं दर्शितम् अस्ति ।
====वर्णधर्मः====
सर्वेषु धर्मशास्त्रग्रन्थेषु अस्याः वर्णव्यवस्थायाः निरूपणं कृतम् अस्ति । '''चत्वारो वर्णाः ब्राह्मणक्षत्रियवैश्यशूद्र''' इति । "ब्राह्मणोऽस्य मुखमासीत् बाहु राजन्यः कृतः । ऊरू तदस्य यद्वैश्यः पद्ब्भ्यां शूद्रो अजायत"<ref>ऋग्वेदः, १.९०.१२</ref> इति ऋग्वेदे अपि वर्णितम् अस्ति । वर्णविभजनस्य उद्देश्यं तु लोकस्य अभिवृध्यर्थम् इति । उक्तं तद्यथा, <br>
'''लोकानां विवृध्यर्थं मुखबाहूरुपादतः ।'''<br>
'''ब्राह्मणं क्षत्रियं वैश्यं शूद्रं च निरवर्तयत् ॥''' <br>
 
====आश्रमव्यवस्था====
धर्मशास्त्रे चात्वारः आश्रमाः व्यवस्थितया निरूपितवान् अस्ति । ब्रह्मचर्य-गृहस्थ-वानप्रस्थ-सन्यासादयाः (चत्वारः) आश्रमाः । आश्रमाणां धर्माचरणम् उपनयनोत्तरम् इत्येव निर्दिष्टमिति ।<br>
*ब्रह्मचर्याश्रमः- मुख्यः आदिमः आश्रमः। सद्गृहस्थः भवितुम् अस्य आश्रमस्य प्रामुख्यता वर्तते । ब्रह्मचर्यशब्दस्य अर्थः वेदानाम् अध्ययनम् एवं तेषां अनुष्ठानं च भवति । केचननियमाः यथा, <br>
'''षट्त्रिंशदाब्दिकं चर्यं गुरौ त्रैवेदिकं व्रतम् ।'''<br>
'''तदर्धकं पादिकं वा ग्रहणान्तिकमेव वा ॥'''<br>
'''वेदानधीत्य वेदौ वा वेदं वापि यथाक्रमम् ।'''<br>
'''अविप्लुतब्रह्मचर्यो गृहस्थाश्रममासेत् ॥'''<ref>मनुस्मृतिः, ३.१२</ref><br>
 
*गृहस्थाश्रमः- सकलाश्रमाणाम् आधारभूतः अतिमुख्यः च आश्रमः गृहस्थाश्रमः । सकलाश्रमाणां आधारस्तम्भः भवति । अस्य आश्रमस्य वैशिष्ट्यम् एवं निरूपितम्,<br>
'''गृहस्थ एव यजते गृहस्थस्तप्यते तपः ।''' <br>
'''चतुर्णामाश्रमाणां तु गृहस्थश्च विशिष्यते ॥'''<ref>वसिष्ठः, ८. १४</ref> <br>
 
 
"https://sa.wikipedia.org/wiki/धर्मशास्त्रम्" इत्यस्माद् प्रतिप्राप्तम्